< Efésios 1 >

1 Paulo, apóstolo de Jesus Cristo, pela vontade de Deus, aos santos que estão em Éfeso, e fieis em Cristo Jesus.
IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|
2 A vós graça, e paz da parte de Deus nosso Pai e do Senhor Jesus Cristo.
asmAkaM tAtasyeshvarasya prabho ryIshukhrIShTasya chAnugrahaH shAntishcha yuShmAsu varttatAM|
3 Bendito o Deus e Pai de nosso Senhor Jesus Cristo, o qual nos abençoou com todas as bençãos espirituais nos lugares celestiais em Cristo.
asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|
4 Como nos elegeu nele antes da fundação do mundo, para que fossemos santos e irrepreensíveis diante dele em caridade;
vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha
5 E nos predestinou para filhos de adoção por Jesus Cristo para si mesmo, segundo o beneplácito de sua vontade,
yIshunA khrIShTena svasya nimittaM putratvapade. asmAn svakIyAnugrahasya mahattvasya prashaMsArthaM pUrvvaM niyuktavAn|
6 Para louvor da glória da sua graça, pela qual nos fez agradáveis a si no Amado.
tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,
7 Em quem temos a redenção pelo seu sangue, a saber, a remissão das ofensas, segundo as riquezas da sua graça.
vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|
8 Que ele fez abundar para conosco em toda a sabedoria e prudência;
tasya ya IdR^isho. anugrahanidhistasmAt so. asmabhyaM sarvvavidhaM j nAnaM buddhi ncha bAhulyarUpeNa vitaritavAn|
9 Descobrindo-nos o mistério da sua vontade, segundo o seu beneplácito, que propuzera em si mesmo,
svargapR^ithivyo ryadyad vidyate tatsarvvaM sa khrIShTe saMgrahIShyatIti hitaiShiNA
10 Para tornar a congregar em Cristo todas as coisas, na dispensação da plenitude dos tempos, tanto as que estão nos céus como as que estão na terra,
tena kR^ito yo manorathaH sampUrNatAM gatavatsu samayeShu sAdhayitavyastamadhi sa svakIyAbhilAShasya nigUDhaM bhAvam asmAn j nApitavAn|
11 Nele, digo, em quem também fomos feitos herança, havendo sido predestinados, conforme o propósito daquele que faz todas as coisas, segundo o conselho da sua vontade;
pUrvvaM khrIShTe vishvAsino ye vayam asmatto yat tasya mahimnaH prashaMsA jAyate,
12 Para que fossemos para louvor da sua glória, nós, os que primeiro esperamos em Cristo,
tadarthaM yaH svakIyechChAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrIShTena pUrvvaM nirUpitAH santo. adhikAriNo jAtAH|
13 Em quem também vós estais, depois que ouvistes a palavra da verdade, a saber, o evangelho da vossa salvação, no qual também, havendo crido, fostes selados com o Espírito Santo da promessa.
yUyamapi satyaM vAkyam arthato yuShmatparitrANasya susaMvAdaM nishamya tasminneva khrIShTe vishvasitavantaH pratij nAtena pavitreNAtmanA mudrayevA NkitAshcha|
14 O qual é o penhor da nossa herança, para redenção da possessão de Deus, para louvor da sua glória.
yatastasya mahimnaH prakAshAya tena krItAnAM lokAnAM mukti ryAvanna bhaviShyati tAvat sa AtmAsmAkam adhikAritvasya satya NkArasya paNasvarUpo bhavati|
15 Pelo que, ouvindo eu também a fé que entre vós há no Senhor Jesus, e a caridade para com todos os santos,
prabhau yIshau yuShmAkaM vishvAsaH sarvveShu pavitralokeShu prema chAsta iti vArttAM shrutvAhamapi
16 Não cesso de dar graças a Deus por vós, lembrando-me de vós nas minhas orações;
yuShmAnadhi nirantaram IshvaraM dhanyaM vadan prArthanAsamaye cha yuShmAn smaran varamimaM yAchAmi|
17 Para que o Deus de nosso Senhor Jesus Cristo, o Pai da glória, vos dê em seu conhecimento o espírito de sabedoria e de revelação;
asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|
18 Iluminados os olhos de vosso entendimento, para que saibais qual seja a esperança da sua vocação, e quais as riquezas da glória da sua herança nos santos;
yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto. adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya
19 E qual seja a sobre-excelente grandeza do seu poder em nós, os que cremos, segundo a operação da força do seu poder,
tadIyamahAparAkramasya mahatvaM kIdR^ig anupamaM tat sarvvaM yuShmAn j nApayatu|
20 A qual operou em Cristo, resuscitando-o dos mortos, e o colocou à sua direita nos céus,
yataH sa yasyAH shakteH prabalatAM khrIShTe prakAshayan mR^itagaNamadhyAt tam utthApitavAn,
21 Sobre todo o principado, e poder, e potestade, e domínio e todo o nome que se nomeia, não só neste século, mas também no vindouro; (aiōn g165)
adhipatitvapadaM shAsanapadaM parAkramo rAjatva nchetinAmAni yAvanti padAnIha loke paraloke cha vidyante teShAM sarvveShAm Urddhve svarge nijadakShiNapArshve tam upaveshitavAn, (aiōn g165)
22 E sujeitou todas as coisas a seus pés, e sobre todas as coisas o constituiu por cabeça da igreja,
sarvvANi tasya charaNayoradho nihitavAn yA samitistasya sharIraM sarvvatra sarvveShAM pUrayituH pUraka ncha bhavati taM tasyA mUrddhAnaM kR^itvA
23 A qual é o seu corpo, a plenitude daquele que cumpre tudo em todos.
sarvveShAm uparyyupari niyuktavAMshcha saiva shaktirasmAsvapi tena prakAshyate|

< Efésios 1 >