< Atos 8 >

1 E também Saulo consentia na morte dele. E fez-se naquele dia uma grande perseguição contra a igreja que estava em Jerusalém; e todos foram dispersos pelas terras da Judeia e da Samaria, exceto os apóstolos.
tasya hatyAkaraNaM shaulopi samamanyata| tasmin samaye yirUshAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve. apare yihUdAshomiroNadeshayo rnAnAsthAne vikIrNAH santo gatAH|
2 E alguns varões piedosos foram enterrar a Estevão, e fizeram sobre ele grande pranto.
anyachcha bhaktalokAstaM stiphAnaM shmashAne sthApayitvA bahu vyalapan|
3 E Saulo assolava a igreja, entrando pelas casas: e, arrastando homens e mulheres, os encerrava na prisão.
kintu shaulo gR^ihe gR^ihe bhramitvA striyaH puruShAMshcha dhR^itvA kArAyAM baddhvA maNDalyA mahotpAtaM kR^itavAn|
4 Mas os que andavam dispersos iam por toda a parte, anunciando a palavra.
anyachcha ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAchArayan|
5 E, descendo Felipe a cidade de Samaria, lhes pregava à Cristo.
tadA philipaH shomiroNnagaraM gatvA khrIShTAkhyAnaM prAchArayat;
6 E as multidões estavam atentas unanimemente às coisas que Felipe dizia, porquanto ouviam e viam os sinais que ele fazia;
tato. ashuchi-bhR^itagrastalokebhyo bhUtAshchItkR^ityAgachChan tathA bahavaH pakShAghAtinaH kha njA lokAshcha svasthA abhavan|
7 Pois os espíritos imundos saiam de muitos que os tinham, clamando em alta voz; e muitos paralíticos e coxos eram curados.
tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|
8 E havia grande alegria naquela cidade.
tasminnagare mahAnandashchAbhavat|
9 E havia um certo varão, chamado Simão, que anteriormente exercera naquela cidade a arte mágica, e tinha iludido a gente de Samaria, dizendo que era um grande personagem:
tataH pUrvvaM tasminnagare shimonnAmA kashchijjano bahvI rmAyAkriyAH kR^itvA svaM ka nchana mahApuruShaM prochya shomiroNIyAnAM mohaM janayAmAsa|
10 Ao qual todos atendiam, desde o mais pequeno até ao maior, dizendo: Este é a grande virtude de Deus.
tasmAt sa mAnuSha Ishvarasya mahAshaktisvarUpa ityuktvA bAlavR^iddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH|
11 E atendiam-no a ele, porque já desde muito tempo os havia iludido com artes mágicas.
sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayA nchakAra, tasmAt te taM menire|
12 Mas, como creram em Felipe que lhes pregava acerca do reino de Deus, e do nome de Jesus Cristo, se batizavam, tanto homens como mulheres.
kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|
13 E creu até o mesmo Simão; e, sendo batizado, ficou de contínuo com Felipe; e, vendo os sinais e as grandes maravilhas que se faziam, estava atônito.
sheShe sa shimonapi svayaM pratyait tato majjitaH san philipena kR^itAm AshcharyyakriyAM lakShaNa ncha vilokyAsambhavaM manyamAnastena saha sthitavAn|
14 Os apóstolos, pois, que estavam em Jerusalém, ouvindo que Samaria recebera a palavra de Deus, enviaram-lhes Pedro e João.
itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|
15 Os quais, tendo descido, oraram por eles para que recebessem o Espírito Santo.
tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|
16 (Porque sobre nenhum deles tinha ainda descido; mas somente eram batizados em nome do Senhor Jesus.)
yataste purA kevalaprabhuyIsho rnAmnA majjitamAtrA abhavan, na tu teShAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|
17 Então lhes impuzeram as mãos, e receberam o Espírito Santo.
kintu preritAbhyAM teShAM gAtreShu kareShvarpiteShu satsu te pavitram AtmAnam prApnuvan|
18 E Simão, vendo que pela imposição das mãos dos apóstolos se dava o Espírito Santo, lhes ofereceu dinheiro,
itthaM lokAnAM gAtreShu preritayoH karArpaNena tAn pavitram AtmAnaM prAptAn dR^iShTvA sa shimon tayoH samIpe mudrA AnIya kathitavAn;
19 Dizendo: dai-me também a mim esse poder, para que qualquer sobre quem eu puser as mãos receba o Espírito Santo.
ahaM yasya gAtre hastam arpayiShyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdR^ishIM shaktiM mahyaM dattaM|
20 Mas disse-lhe Pedro: O teu dinheiro seja contigo para perdição, pois cuidaste que o dom de Deus se alcança por dinheiro.
kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;
21 Tu não tens parte nem sorte nesta palavra, porque o teu coração não é reto diante de Deus
IshvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMsho. adhikArashcha kopi nAsti|
22 Arrepende-te pois dessa tua iniquidade, e ora a Deus, para que porventura te seja perdoado o pensamento do teu coração;
ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kShamA bhavati, etadartham Ishvare prArthanAM kuru;
23 Pois vejo que estás em fel de amargura, e em laço de iniquidade.
yatastvaM tiktapitte pApasya bandhane cha yadasi tanmayA buddham|
24 Respondendo, porém, Simão, disse: orai vós por mim ao Senhor, para que nada do que dissestes venha sobre mim.
tadA shimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|
25 Tendo eles pois testificado e falado a palavra do Senhor, voltaram para Jerusalém, e em muitas aldeias dos samaritanos anunciaram o evangelho.
anena prakAreNa tau sAkShyaM dattvA prabhoH kathAM prachArayantau shomiroNIyAnAm anekagrAmeShu susaMvAda ncha prachArayantau yirUshAlamnagaraM parAvR^itya gatau|
26 E o anjo do Senhor falou a Felipe, dizendo: Levanta-te, e vai para a banda do sul, ao caminho que desce de Jerusalém para Gaza, que é deserta.
tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo. asAnagaraM yAti taM mArgaM gachCha|
27 E levantou-se, e foi; e eis que um homem ethiope, eunuco, mordomo-mór de Candace, rainha dos ethiopes, o qual era superintendente de todos os seus tesouros, e tinha ido a Jerusalém a adorar,
tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUshlokAnAM rAj nyAH sarvvasampatteradhIshaH kUshadeshIya ekaH ShaNDo bhajanArthaM yirUshAlamnagaram Agatya
28 Regressava, e, assentado no seu carro, lia o profeta Isaias.
punarapi rathamAruhya yishayiyanAmno bhaviShyadvAdino granthaM paThan pratyAgachChati|
29 E disse o espírito a Felipe: Chega-te, e ajunta-te a esse carro.
etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|
30 E, correndo Felipe, ouviu que lia o profeta Isaias, e disse: Entendes tu o que lês?
tasmAt sa dhAvan tasya sannidhAvupasthAya tena paThyamAnaM yishayiyathaviShyadvAdino vAkyaM shrutvA pR^iShTavAn yat paThasi tat kiM budhyase?
31 E ele disse: Como o poderei eu, se alguém me não ensinar? E rogou a Felipe que subisse e com ele se assentasse.
tataH sa kathitavAn kenachinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveShTu ncha nyavedayat|
32 E o lugar da escritura que lia era este: Foi levado como a ovelha para o matadouro, e, como está mudo o cordeiro diante do que o tosquia, assim não abriu a sua boca.
sa shAstrasyetadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA meShashAvakaH| lomachChedakasAkShAchcha meShashcha nIravo yathA| Abadhya vadanaM svIyaM tathA sa samatiShThata|
33 Na sua humilhação foi tirada a sua sentença; e quem contará a sua geração? porque a sua vida é tirada da terra.
anyAyena vichAreNa sa uchChinno. abhavat tadA| tatkAlInamanuShyAn ko jano varNayituM kShamaH| yato jIvannR^iNAM deshAt sa uchChinno. abhavat dhruvaM|
34 E, respondendo o eunuco a Felipe, disse: Rogo-te, de quem diz isto o profeta? De si mesmo, ou de algum outro?
anantaraM sa philipam avadat nivedayAmi, bhaviShyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMshchid anyasmin?
35 Então Felipe, abrindo a sua boca, e começando nesta escritura, lhe anunciou a Jesus.
tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|
36 E, indo eles caminhando, chegaram ao pé de alguma água, e disse o eunuco: Eis aqui água; que impede que eu seja batizado?
itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo. avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?
37 E disse Felipe: É lícito, se crês de todo o coração. E, respondendo ele, disse: Creio que Jesus Cristo é o Filho de Deus
tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeShi tarhi bAdhA nAsti| tataH sa kathitavAn yIshukhrIShTa Ishvarasya putra ityahaM pratyemi|
38 E mandou parar o carro, e desceram ambos à água, tanto Felipe como o eunuco, e o batizou.
tadA rathaM sthagitaM karttum AdiShTe philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|
39 E, quando sairam da água, o espírito do Senhor arrebatou a Felipe, e não o viu mais o eunuco; e, jubiloso, continuou o seu caminho.
tatpashchAt jalamadhyAd utthitayoH satoH parameshvarasyAtmA philipaM hR^itvA nItavAn, tasmAt klIbaH punastaM na dR^iShTavAn tathApi hR^iShTachittaH san svamArgeNa gatavAn|
40 Porém Felipe achou-se em Azoto, e, indo passando, anunciou o evangelho em todas as cidades, até que chegou a Cesareia.
philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|

< Atos 8 >