< Atos 24 >
1 E cinco dias depois o sumo sacerdote Ananias desceu com os anciãos, e um certo Tertulo, orador, os quais compareceram perante o presidente contra Paulo.
pa nchabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako. adhipateH samakShaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM ka nchana vaktAraM prAchInajanAMshcha sa NginaH kR^itvA kaisariyAnagaram AgachChat|
2 E, sendo citado, Tertulo começou a accusa-lo, dizendo:
tataH paule samAnIte sati tartullastasyApavAdakathAM kathayitum Arabhata he mahAmahimaphIlikSha bhavato vayam atinirvvighnaM kAlaM yApayAmo bhavataH pariNAmadarshitayA etaddeshIyAnAM bahUni ma NgalAni ghaTitAni,
3 Que por ti tenhamos tanta paz e que, por tua prudência, a este povo se façam muitos e louvaveis serviços, sempre e em todo o lugar, ó potentíssimo Felix, com todo o agradecimento o reconhecemos.
iti heto rvayamatikR^itaj nAH santaH sarvvatra sarvvadA bhavato guNAn gAyamaH|
4 Porém, para que te não detenha muito, rogo-te que brevemente, conforme a tua equidade, nos ouças:
kintu bahubhiH kathAbhi rbhavantaM yena na vira njayAmi tasmAd vinaye bhavAn banukampya madalpakathAM shR^iNotu|
5 Porque temos achado que este homem é uma peste, e levantador de sedições entre todos os judeus, por todo o mundo; e o principal defensor da seita dos nazarenos;
eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|
6 O qual intentou também profanar o templo: ao qual também prendemos, e conforme a nossa lei o quizemos julgar.
sa mandiramapi ashuchi karttuM cheShTitavAn; iti kAraNAd vayam enaM dhR^itvA svavyavasthAnusAreNa vichArayituM prAvarttAmahi;
7 Porém, sobrevindo o tribuno Lysias, no-lo tirou dentre as mãos com grande violência:
kintu luShiyaH sahasrasenApatirAgatya balAd asmAkaM karebhya enaM gR^ihItvA
8 Mandando aos seus acusadores que viessem a ti: do qual tu mesmo, examinando-o, poderás entender tudo o de que o acusamos.
etasyApavAdakAn bhavataH samIpam Agantum Aj nApayat| vayaM yasmin tamapavAdAmo bhavatA padapavAdakathAyAM vichAritAyAM satyAM sarvvaM vR^ittAntaM vedituM shakShyate|
9 E também os judeus consentiram, dizendo serem estas coisas assim.
tato yihUdIyA api svIkR^itya kathitavanta eShA kathA pramANam|
10 Porém Paulo, fazendo-lhe o presidente sinal que falasse, respondeu: Porque sei que já vai para muitos anos que desta nação és juiz, com tanto melhor ânimo respondo por mim.
adhipatau kathAM kathayituM paulaM pratI NgitaM kR^itavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddeshasya shAsanaM karotIti vij nAya pratyuttaraM dAtum akShobho. abhavam|
11 Pois bem podes entender que não há mais de doze dias que subi a Jerusalém a adorar;
adya kevalaM dvAdasha dinAni yAtAni, aham ArAdhanAM karttuM yirUshAlamanagaraM gatavAn eShA kathA bhavatA j nAtuM shakyate;
12 E não me acharam no templo falando com alguém, nem amotinando o povo nas sinagogas, nem na cidade.
kintvibhe mAM madhyemandiraM kenApi saha vitaNDAM kurvvantaM kutrApi bhajanabhavane nagare vA lokAn kupravR^ittiM janayantuM na dR^iShTavantaH|
13 Nem tão pouco podem provar as coisas de que agora me acusam.
idAnIM yasmin yasmin mAm apavadante tasya kimapi pramANaM dAtuM na shaknuvanti|
14 Porém confesso-te isto: que, conforme aquele caminho que chamam seita, assim sirvo ao Deus de nossos pais, crendo tudo quanto está escrito na lei e nos profetas.
kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|
15 Tendo esperança em Deus, como estes mesmos também, esperam, de que há de haver ressurreição de mortos, assim dos justos como dos injustos.
dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;
16 E por isso procuro sempre ter uma consciência sem ofensa, tanto para com Deus como para com os homens.
Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|
17 Porém, muitos anos depois, vim trazer à minha nação esmolas e ofertas.
bahuShu vatsareShu gateShu svadeshIyalokAnAM nimittaM dAnIyadravyANi naivedyAni cha samAdAya punarAgamanaM kR^itavAn|
18 Nisto me acharam já santificado no templo, não com gente, nem com alvoroços, uns certos judeus da Asia,
tatohaM shuchi rbhUtvA lokAnAM samAgamaM kalahaM vA na kAritavAn tathApyAshiyAdeshIyAH kiyanto yihudIyalokA madhyemandiraM mAM dhR^itavantaH|
19 Os quais convinha que estivessem presentes perante ti, e me acusassem, se alguma coisa contra mim tivessem.
mamopari yadi kAchidapavAdakathAsti tarhi bhavataH samIpam upasthAya teShAmeva sAkShyadAnam uchitam|
20 Ou digam estes mesmos, se acharam em mim alguma iniquidade, quando compareci perante o conselho.
nochet pUrvve mahAsabhAsthAnAM lokAnAM sannidhau mama daNDAyamAnatvasamaye, ahamadya mR^itAnAmutthAne yuShmAbhi rvichAritosmi,
21 Senão só estas palavras, que estando entre eles, clamei: Hoje sou julgado por vós acerca da ressurreição dos mortos.
teShAM madhye tiShThannahaM yAmimAM kathAmuchchaiH svareNa kathitavAn tadanyo mama kopi doSho. alabhyata na veti varam ete samupasthitalokA vadantu|
22 Então Felix, havendo ouvido estas coisas, lhes pôs delação, dizendo: Havendo-me informado melhor deste caminho, quando o tribuno Lysias tiver descido, então tomarei inteiro conhecimento dos vossos negócios.
tadA phIlikSha etAM kathAM shrutvA tanmatasya visheShavR^ittAntaM vij nAtuM vichAraM sthagitaM kR^itvA kathitavAn luShiye sahasrasenApatau samAyAte sati yuShmAkaM vichAram ahaM niShpAdayiShyAmi|
23 E mandou ao centurião que guardassem a Paulo, e estivesse com alguma liberdade, e que a ninguém dos seus proibisse servi-lo ou vir ter com ele.
anantaraM bandhanaM vinA paulaM rakShituM tasya sevanAya sAkShAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitu ncha shamasenApatim AdiShTavAn|
24 E alguns dias depois, vindo Felix com sua mulher Drusila, que era judia, mandou chamar a Paulo, e ouviu-o acerca da fé em Cristo.
alpadinAt paraM phIlikSho. adhipati rdruShillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrIShTadharmmasya vR^ittAntam ashrauShIt|
25 E, tratando ele da justiça, e da temperança, e do juízo vindouro, Felix, espavorido, respondeu: Por agora vai-te, e em tendo oportunidade te chamarei.
paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|
26 Esperando também juntamente que Paulo lhe desse dinheiro, para que o soltasse; pelo que também muitas vezes o mandava chamar, e falava com ele.
muktipraptyarthaM paulena mahyaM mudrAdAsyante iti patyAshAM kR^itvA sa punaH punastamAhUya tena sAkaM kathopakathanaM kR^itavAn|
27 Porém, cumpridos dois anos, Felix teve por sucessor a Porcio Festo; e, querendo Felix comprazer aos judeus, deixou a Paulo preso.
kintu vatsaradvayAt paraM parkiyaphIShTa phAlikShasya padaM prApte sati phIlikSho yihUdIyAn santuShTAn chikIrShan paulaM baddhaM saMsthApya gatavAn|