< 2 Coríntios 5 >

1 Porque sabemos que, se a nossa casa terrestre deste tabernáculo se desfizer, temos de Deus um edifício, uma casa não feita por mãos, eterna nos céus. (aiōnios g166)
aparam asmAkam etasmin pArthive dUSyarUpe vezmani jIrNe satIzvareNa nirmmitam akarakRtam asmAkam anantakAlasthAyi vezmaikaM svarge vidyata iti vayaM jAnImaH| (aiōnios g166)
2 E por isso também gememos, desejando ser revestidos da nossa habitação, que é do céu;
yato hetoretasmin vezmani tiSThanto vayaM taM svargIyaM vAsaM paridhAtum AkAGkSyamANA niHzvasAmaH|
3 Se todavia formos achados vestidos, e não nus.
tathApIdAnImapi vayaM tena na nagnAH kintu parihitavasanA manyAmahe|
4 Porque também nós, os que estamos neste tabernáculo, gememos carregados: porque não queremos ser despidos, mas revestidos, para que o mortal seja absorvido pela vida.
etasmin dUSye tiSThanato vayaM klizyamAnA niHzvasAmaH, yato vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRte jIvanena martyaM grasiSyate|
5 Ora, quem para isto mesmo nos preparou foi Deus, o qual nos deu também o penhor do espírito.
etadarthaM vayaM yena sRSTAH sa Izvara eva sa cAsmabhyaM satyaGkArasya paNasvarUpam AtmAnaM dattavAn|
6 Pelo que estamos sempre de bom ânimo, sabendo que, enquanto estamos no corpo, vivemos ausentes do Senhor.
ataeva vayaM sarvvadotsukA bhavAmaH kiJca zarIre yAvad asmAbhi rnyuSyate tAvat prabhuto dUre proSyata iti jAnImaH,
7 (Porque andamos por fé, e não por vista.)
yato vayaM dRSTimArge na carAmaH kintu vizvAsamArge|
8 Porém temos confiança e desejamos muito deixar este corpo, e habitar com o Senhor.
aparaJca zarIrAd dUre pravastuM prabhoH sannidhau nivastuJcAkAGkSyamANA utsukA bhavAmaH|
9 Pelo que muito desejamos também ser-lhe agradáveis, quer presentes, quer ausentes.
tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rocituM yatAmahe|
10 Porque todos devemos comparecer ante o tribunal de Cristo, para que cada um receba segundo o que tiver feito no corpo, ou bem, ou mal.
yasmAt zarIrAvasthAyAm ekaikena kRtAnAM karmmaNAM zubhAzubhaphalaprAptaye sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|
11 Assim que, sabendo o temor que se deve ao Senhor, persuadimos os homens à fé, e somos manifestos a Deus; mas espero que nas vossas consciências estejamos também manifestos.
ataeva prabho rbhayAnakatvaM vijJAya vayaM manujAn anunayAmaH kiJcezvarasya gocare saprakAzA bhavAmaH, yuSmAkaM saMvedagocare'pi saprakAzA bhavAma ityAzaMsAmahe|
12 Porque não nos recomendamos outra vez a vós; mas damo-vos ocasião de vos glóriardes de nós, para que tenhais que responder aos que se glóriam na aparência, e não no coração.
anena vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu ye mano vinA mukhaiH zlAghante tebhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|
13 Porque, se enlouquecemos, é para Deus; e, se conservamos o juízo, é para vós.
yadi vayaM hatajJAnA bhavAmastarhi tad IzvarArthakaM yadi ca sajJAnA bhavAmastarhi tad yuSmadarthakaM|
14 Porque o amor de Cristo nos constrange, julgando nós isto: que, se um morreu por todos, logo todos morreram.
vayaM khrISTasya premnA samAkRSyAmahe yataH sarvveSAM vinimayena yadyeko jano'mriyata tarhi te sarvve mRtA ityAsmAbhi rbudhyate|
15 E ele morreu por todos, para que os que vivem não vivam mais para si, senão para aquele que por eles morreu e resuscitou.
aparaJca ye jIvanti te yat svArthaM na jIvanti kintu teSAM kRte yo jano mRtaH punarutthApitazca tamuddizya yat jIvanti tadarthameva sa sarvveSAM kRte mRtavAn|
16 Assim que daqui por diante a ninguém conhecemos segundo a carne, e, ainda que também tenhamos conhecido Cristo segundo a carne, todavia agora já o não conhecemos deste modo.
ato hetoritaH paraM ko'pyasmAbhi rjAtito na pratijJAtavyaH|yadyapi pUrvvaM khrISTo jAtito'smAbhiH pratijJAtastathApIdAnIM jAtitaH puna rna pratijJAyate|
17 Assim que, se alguém está em Cristo, nova criatura é: as coisas velhas já passaram; eis que tudo está feito novo.
kenacit khrISTa Azrite nUtanA sRSTi rbhavati purAtanAni lupyante pazya nikhilAni navInAni bhavanti|
18 E tudo isto provém de Deus que nos reconciliou consigo mesmo por Jesus Cristo, e nos deu o ministério da reconciliação.
sarvvaJcaitad Izvarasya karmma yato yIzukhrISTena sa evAsmAn svena sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|
19 Porque Deus estava em Cristo reconciliando consigo o mundo, não lhes imputando os seus pecados; e pôs em nós a palavra da reconciliação.
yataH IzvaraH khrISTam adhiSThAya jagato janAnAm AgAMsi teSAm RNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca|
20 De sorte que somos embaixadores da parte de Cristo, como se Deus por nós rogasse. Rogamos-vos pois da parte de Cristo que vos reconcilieis com Deus.
ato vayaM khrISTasya vinimayena dautyaM karmma sampAdayAmahe, IzvarazcAsmAbhi ryuSmAn yAyAcyate tataH khrISTasya vinimayena vayaM yuSmAn prArthayAmahe yUyamIzvareNa sandhatta|
21 Àquele que não conheceu pecado, fê-lo pecado por nós; para que nele fossemos feitos justiça de Deus.
yato vayaM tena yad IzvarIyapuNyaM bhavAmastadarthaM pApena saha yasya jJAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kRtaH|

< 2 Coríntios 5 >