< Filemón 1 >
1 Paulo, prisioneiro de Jesus Christo, e o irmão Timotheo, ao amado Philemon, nosso cooperador,
khrISTasya yIzo rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImonaM
2 E á amada Apphia, e a Archippo, companheiro de nossa milicia, e á egreja que está em tua casa:
priyAm AppiyAM sahasenAm ArkhippaM philImonasya gRhe sthitAM samitiJca prati patraM likhataH|
3 Graça a vós e paz da parte de Deus nosso Pae, e da do Senhor Jesus Christo.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahaJca kriyAstAM|
4 Graças dou ao meu Deus, lembrando-me sempre de ti nas minhas orações;
prabhuM yIzuM prati sarvvAn pavitralokAn prati ca tava premavizvAsayo rvRttAntaM nizamyAhaM
5 Ouvindo a tua caridade e a fé que tens para com o Senhor Jesus Christo, e para com todos os sanctos:
prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi|
6 Para que a communicação da tua fé seja efficaz no conhecimento de todo o bem que em vós ha por Christo Jesus.
asmAsu yadyat saujanyaM vidyate tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jJAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavet tadaham icchAmi|
7 Porque tive grande gozo e consolação da tua caridade, porque por ti, ó irmão, as entranhas dos sanctos foram recreadas.
he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Pelo que, ainda que tenha em Christo grande confiança para te mandar o que te convém,
tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha
9 Todavia peço-te antes por caridade, sendo eu tal como sou, Paulo o velho, e tambem agora prisioneiro de Jesus Christo.
idAnIM yIzukhrISTasya bandidAsazcaivambhUto yaH paulaH so'haM tvAM vinetuM varaM manye|
10 Peço-te por meu filho Onesimo, que gerei nas minhas prisões;
ataH zRGkhalabaddho'haM yamajanayaM taM madIyatanayam onISimam adhi tvAM vinaye|
11 O qual d'antes te era inutil, mas agora a ti e a mim muito util; eu t'o tornei a enviar.
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama copakArI bhavati|
12 Tu, porém, torna a recebel-o como ás minhas entranhas.
tamevAhaM tava samIpaM preSayAmi, ato madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 Eu bem o quizera reter comigo, para que por ti me servisse nas prisões do evangelho;
susaMvAdasya kRte zRGkhalabaddho'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 Porém nada quiz fazer sem o teu parecer, para que o teu beneficio não fosse como por força, mas voluntario.
kintu tava saujanyaM yad balena na bhUtvA svecchAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|
15 Porque bem pode ser que elle se tenha por isso apartado de ti por algum tempo, para que o retivesses para sempre: (aiōnios )
ko jAnAti kSaNakAlArthaM tvattastasya vicchedo'bhavad etasyAyam abhiprAyo yat tvam anantakAlArthaM taM lapsyase (aiōnios )
16 Não já como servo, antes, mais do que servo, como irmão amado, particularmente de mim: e quanto mais de ti, assim na carne como no Senhor?
puna rdAsamiva lapsyase tannahi kintu dAsAt zreSThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tato'dhikaM priyaM bhrAtaramiva|
17 Assim pois, se me tens por companheiro, recebe-o como a mim mesmo.
ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 E, se te fez algum damno, ou te deve alguma coisa, põe-o á minha conta.
tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|
19 Eu, Paulo, de minha propria mão o escrevi; eu o pagarei, por te não dizer que ainda mesmo a ti proprio a mim te deves.
ahaM tat parizotsyAmi, etat paulo'haM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM necchAmi|
20 Sim, irmão, eu me regozijarei de ti no Senhor: recreia as minhas entranhas no Senhor.
bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya|
21 Escrevi-te confiado na tua obediencia, sabendo que ainda farás mais do que digo.
tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi|
22 E juntamente prepara-me tambem pousada, porque espero que pelas vossas orações vos hei de ser concedido.
tatkaraNasamaye madarthamapi vAsagRhaM tvayA sajjIkriyatAM yato yuSmAkaM prArthanAnAM phalarUpo vara ivAhaM yuSmabhyaM dAyiSye mameti pratyAzA jAyate|
23 Saudam-te Epaphras, meu companheiro de prisão por Christo Jesus,
khrISTasya yIzAH kRte mayA saha bandiripAphrA
24 Marcos, Aristarcho, Demas e Lucas, meus cooperadores.
mama sahakAriNo mArka AriSTArkho dImA lUkazca tvAM namaskAraM vedayanti|
25 A graça de nosso Senhor Jesus Christo seja com o vosso espirito. Amen.
asmAkaM prabho ryIzukhrISTasyAnugraho yuSmAkam AtmanA saha bhUyAt| Amen|