< Filemón 1 >

1 Paulo, prisioneiro de Jesus Christo, e o irmão Timotheo, ao amado Philemon, nosso cooperador,
khrISTasya yIzo rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImonaM
2 E á amada Apphia, e a Archippo, companheiro de nossa milicia, e á egreja que está em tua casa:
priyAm AppiyAM sahasenAm ArkhippaM philImonasya gRhe sthitAM samitiJca prati patraM likhataH|
3 Graça a vós e paz da parte de Deus nosso Pae, e da do Senhor Jesus Christo.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahaJca kriyAstAM|
4 Graças dou ao meu Deus, lembrando-me sempre de ti nas minhas orações;
prabhuM yIzuM prati sarvvAn pavitralokAn prati ca tava premavizvAsayo rvRttAntaM nizamyAhaM
5 Ouvindo a tua caridade e a fé que tens para com o Senhor Jesus Christo, e para com todos os sanctos:
prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi|
6 Para que a communicação da tua fé seja efficaz no conhecimento de todo o bem que em vós ha por Christo Jesus.
asmAsu yadyat saujanyaM vidyate tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jJAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavet tadaham icchAmi|
7 Porque tive grande gozo e consolação da tua caridade, porque por ti, ó irmão, as entranhas dos sanctos foram recreadas.
he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Pelo que, ainda que tenha em Christo grande confiança para te mandar o que te convém,
tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha
9 Todavia peço-te antes por caridade, sendo eu tal como sou, Paulo o velho, e tambem agora prisioneiro de Jesus Christo.
idAnIM yIzukhrISTasya bandidAsazcaivambhUto yaH paulaH so'haM tvAM vinetuM varaM manye|
10 Peço-te por meu filho Onesimo, que gerei nas minhas prisões;
ataH zRGkhalabaddho'haM yamajanayaM taM madIyatanayam onISimam adhi tvAM vinaye|
11 O qual d'antes te era inutil, mas agora a ti e a mim muito util; eu t'o tornei a enviar.
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama copakArI bhavati|
12 Tu, porém, torna a recebel-o como ás minhas entranhas.
tamevAhaM tava samIpaM preSayAmi, ato madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 Eu bem o quizera reter comigo, para que por ti me servisse nas prisões do evangelho;
susaMvAdasya kRte zRGkhalabaddho'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 Porém nada quiz fazer sem o teu parecer, para que o teu beneficio não fosse como por força, mas voluntario.
kintu tava saujanyaM yad balena na bhUtvA svecchAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|
15 Porque bem pode ser que elle se tenha por isso apartado de ti por algum tempo, para que o retivesses para sempre: (aiōnios g166)
ko jAnAti kSaNakAlArthaM tvattastasya vicchedo'bhavad etasyAyam abhiprAyo yat tvam anantakAlArthaM taM lapsyase (aiōnios g166)
16 Não já como servo, antes, mais do que servo, como irmão amado, particularmente de mim: e quanto mais de ti, assim na carne como no Senhor?
puna rdAsamiva lapsyase tannahi kintu dAsAt zreSThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tato'dhikaM priyaM bhrAtaramiva|
17 Assim pois, se me tens por companheiro, recebe-o como a mim mesmo.
ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 E, se te fez algum damno, ou te deve alguma coisa, põe-o á minha conta.
tena yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyate vA tarhi tat mameti viditvA gaNaya|
19 Eu, Paulo, de minha propria mão o escrevi; eu o pagarei, por te não dizer que ainda mesmo a ti proprio a mim te deves.
ahaM tat parizotsyAmi, etat paulo'haM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM necchAmi|
20 Sim, irmão, eu me regozijarei de ti no Senhor: recreia as minhas entranhas no Senhor.
bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya|
21 Escrevi-te confiado na tua obediencia, sabendo que ainda farás mais do que digo.
tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi|
22 E juntamente prepara-me tambem pousada, porque espero que pelas vossas orações vos hei de ser concedido.
tatkaraNasamaye madarthamapi vAsagRhaM tvayA sajjIkriyatAM yato yuSmAkaM prArthanAnAM phalarUpo vara ivAhaM yuSmabhyaM dAyiSye mameti pratyAzA jAyate|
23 Saudam-te Epaphras, meu companheiro de prisão por Christo Jesus,
khrISTasya yIzAH kRte mayA saha bandiripAphrA
24 Marcos, Aristarcho, Demas e Lucas, meus cooperadores.
mama sahakAriNo mArka AriSTArkho dImA lUkazca tvAM namaskAraM vedayanti|
25 A graça de nosso Senhor Jesus Christo seja com o vosso espirito. Amen.
asmAkaM prabho ryIzukhrISTasyAnugraho yuSmAkam AtmanA saha bhUyAt| Amen|

< Filemón 1 >