< Mateus 2 >

1 E, tendo nascido Jesus em Bethlehem de Judéa, no tempo do rei Herodes, eis que uns magos vieram do oriente a Jerusalem,
anantaraM herod saMj nake rAj ni rAjyaM shAsati yihUdIyadeshasya baitlehami nagare yIshau jAtavati cha, katipayA jyotirvvudaH pUrvvasyA disho yirUshAlamnagaraM sametya kathayamAsuH,
2 Dizendo: Onde está aquelle que é nascido rei dos judeos? porque vimos a sua estrella no oriente, e viemos a adoral-o.
yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dishi tiShThantastadIyAM tArakAm apashyAma tasmAt taM praNantum agamAma|
3 E o rei Herodes, ouvindo isto, perturbou-se, e toda Jerusalem com elle.
tadA herod rAjA kathAmetAM nishamya yirUshAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
4 E, congregados todos os principes dos sacerdotes, e os escribas do povo, perguntou-lhes onde havia de nascer o Christo.
sarvvAn pradhAnayAjakAn adhyApakAMshcha samAhUyAnIya paprachCha, khrIShTaH kutra janiShyate?
5 E elles lhe disseram: Em Bethlehem de Judea; porque assim está escripto pelo propheta:
tadA te kathayAmAsuH, yihUdIyadeshasya baitlehami nagare, yato bhaviShyadvAdinA itthaM likhitamAste,
6 E tu, Bethlehem, terra de Judah, de modo nenhum és a menor entre as capitaes de Judah; porque de ti sairá o Guia que ha de apascentar o meu povo de Israel.
sarvvAbhyo rAjadhAnIbhyo yihUdIyasya nIvR^itaH| he yIhUdIyadeshasye baitleham tvaM na chAvarA|isrAyelIyalokAn me yato yaH pAlayiShyati| tAdR^igeko mahArAjastvanmadhya udbhaviShyatI||
7 Então Herodes, chamando secretamente os magos, inquiriu exactamente d'elles ácerca do tempo em que a estrella lhes apparecera.
tadAnIM herod rAjA tAn jyotirvvido gopanam AhUya sA tArakA kadA dR^iShTAbhavat, tad vinishchayAmAsa|
8 E, enviando-os a Bethlehem, disse: Ide, e perguntae diligentemente pelo menino, e, quando o achardes, participae-m'o, para que tambem eu vá e o adore.
aparaM tAn baitlehamaM prahItya gaditavAn, yUyaM yAta, yatnAt taM shishum anviShya taduddeshe prApte mahyaM vArttAM dAsyatha, tato mayApi gatvA sa praNaMsyate|
9 E, tendo elles ouvido o rei, foram-se; e eis-que a estrella, que tinham visto no oriente, ia adiante d'elles, até que, chegando, se deteve sobre o logar onde estava o menino.
tadAnIM rAj na etAdR^ishIm Aj nAM prApya te pratasthire, tataH pUrvvarsyAM dishi sthitaistai ryA tArakA dR^iShTA sA tArakA teShAmagre gatvA yatra sthAne shishUrAste, tasya sthAnasyopari sthagitA tasyau|
10 E, vendo elles a estrella, alegraram-se muito com grande alegria.
tad dR^iShTvA te mahAnanditA babhUvuH,
11 E, entrando na casa, acharam o menino com Maria sua mãe, e, prostrando-se, o adoraram; e, abrindo os seus thesouros, lhe offertaram dadivas: oiro, incenso e myrrha.
tato gehamadhya pravishya tasya mAtrA mariyamA sAddhaM taM shishuM nirIkShaya daNDavad bhUtvA praNemuH, aparaM sveShAM ghanasampattiM mochayitvA suvarNaM kunduruM gandharama ncha tasmai darshanIyaM dattavantaH|
12 E, sendo por divina revelação avisados em sonhos para que não voltassem para junto de Herodes, partiram para a sua terra por outro caminho.
pashchAd herod rAjasya samIpaM punarapi gantuM svapna IshvareNa niShiddhAH santo. anyena pathA te nijadeshaM prati pratasthire|
13 E, tendo-se elles retirado, eis-que o anjo do Senhor appareceu a José em sonhos, dizendo: Levanta-te, e toma o menino e sua mãe, e foge para o Egypto, e demora-te lá até que eu te diga; porque Herodes ha de procurar o menino para o matar.
anantaraM teShu gatavatmu parameshvarasya dUto yUShaphe svapne darshanaM datvA jagAda, tvam utthAya shishuM tanmAtara ncha gR^ihItvA misardeshaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiShyAmi, tAvat tatraiva nivasa, yato rAjA herod shishuM nAshayituM mR^igayiShyate|
14 E, levantando-se elle, tomou o menino e sua mãe, de noite, e foi para o Egypto,
tadAnIM yUShaph utthAya rajanyAM shishuM tanmAtara ncha gR^ihItvA misardeshaM prati pratasthe,
15 E esteve lá até á morte de Herodes, para que se cumprisse o que foi dito da parte do Senhor pelo propheta, que diz: Do Egypto chamei o meu Filho.
gatvA cha herodo nR^ipate rmaraNaparyyantaM tatra deshe nyuvAsa, tena misardeshAdahaM putraM svakIyaM samupAhUyam| yadetadvachanam IshvareNa bhaviShyadvAdinA kathitaM tat saphalamabhUt|
16 Então Herodes, vendo que tinha sido illudido pelos magos, irritou-se muito, e mandou matar todos os meninos que havia em Bethlehem, e em todos os seus contornos, de edade de dois annos e menos, segundo o tempo que diligentemente inquirira dos magos.
anantaraM herod jyotirvidbhirAtmAnaM prava nchitaM vij nAya bhR^ishaM chukopa; aparaM jyotirvvidbhyastena vinishchitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviShTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye chAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|
17 Então se cumpriu o que foi dito pelo propheta Jeremias, que diz:
ataH anekasya vilApasya ninAda: krandanasya cha| shokena kR^itashabdashcha rAmAyAM saMnishamyate| svabAlagaNahetorvai rAhel nArI tu rodinI| na manyate prabodhantu yataste naiva manti hi||
18 Em Rama se ouviu uma voz, lamentação, choro e grande pranto: Rachel chorando os seus filhos, e não quiz ser consolada, porque já não existem.
yadetad vachanaM yirImiyanAmakabhaviShyadvAdinA kathitaM tat tadAnIM saphalam abhUt|
19 Morto porém Herodes, eis que o anjo do Senhor appareceu n'um sonho a José no Egypto,
tadanantaraM heredi rAjani mR^ite parameshvarasya dUto misardeshe svapne darshanaM dattvA yUShaphe kathitavAn
20 Dizendo: Levanta-te, e toma o menino e sua mãe, e vae para a terra d'Israel; porque já estão mortos os que procuravam a morte do menino.
tvam utthAya shishuM tanmAtara ncha gR^ihItvA punarapIsrAyelo deshaM yAhI, ye janAH shishuM nAshayitum amR^igayanta, te mR^itavantaH|
21 Então elle se levantou, e tomou o menino e sua mãe, e foi para a terra d'Israel.
tadAnIM sa utthAya shishuM tanmAtara ncha gR^ihlan isrAyeldesham AjagAma|
22 E, ouvindo que Archelau reinava na Judea em logar de Herodes, seu pae, receiou ir para lá: mas avisado em sonho por divina revelação, foi para as partes da Galilea.
kintu yihUdIyadeshe arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nishamya tat sthAnaM yAtuM sha NkitavAn, pashchAt svapna IshvarAt prabodhaM prApya gAlIldeshasya pradeshaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuShitavAn,
23 E chegou, e habitou n'uma cidade chamada Nazareth, para que se cumprisse o que fôra dito pelos prophetas: Que se chamará Nazareno.
tena taM nAsaratIyaM kathayiShyanti, yadetadvAkyaM bhaviShyadvAdibhirukttaM tat saphalamabhavat|

< Mateus 2 >