< Marcos 3 >
1 E outra vez entrou na synagoga, e estava ali um homem que tinha uma das mãos mirrada.
anantaraM yIshuH puna rbhajanagR^ihaM praviShTastasmin sthAne shuShkahasta eko mAnava AsIt|
2 E estavam observando-o se curaria no sabbado, para o accusarem.
sa vishrAmavAre tamarogiNaM kariShyati navetyatra bahavastam apavadituM ChidramapekShitavantaH|
3 E disse ao homem que tinha a mão secca: Levanta-te para o meio.
tadA sa taM shuShkahastaM manuShyaM jagAda madhyasthAne tvamuttiShTha|
4 E disse-lhes: É licito no sabbado fazer bem, ou fazer mal? salvar a vida, ou matar? E elles calavam-se.
tataH paraM sa tAn paprachCha vishrAmavAre hitamahitaM tathA hi prANarakShA vA prANanAsha eShAM madhye kiM karaNIyaM? kintu te niHshabdAstasthuH|
5 E, olhando para elles em redor com indignação, condoendo-se da dureza do seu coração, disse ao homem: Estende a tua mão. E elle a estendeu, e foi-lhe restituida a sua mão, sã como a outra.
tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartudasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto. anyahastavad arogo jAtaH|
6 E, tendo saido os phariseos, tomaram logo conselho com os herodianos contra elle, como o matariam.
atha phirUshinaH prasthAya taM nAshayituM herodIyaiH saha mantrayitumArebhire|
7 E retirou-se Jesus com os seus discipulos para o mar, e seguia-o uma grande multidão da Galilea e da Judea,
ataeva yIshustatsthAnaM parityajya shiShyaiH saha punaH sAgarasamIpaM gataH;
8 E de Jerusalem, e da Idumea, e d'além do Jordão; e de perto de Tyro e Sidon uma grande multidão, ouvindo quão grandes coisas fazia, veem ter com elle.
tato gAlIlyihUdA-yirUshAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pashchAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhashcha tasya mahAkarmmaNAM vArttaM shrutvA tasya sannidhimAgataH|
9 E disse aos seus discipulos que lhe tivessem sempre prompto um barquinho junto d'elle, por causa da multidão, para que o não opprimisse,
tadA lokasamUhashchet tasyopari patati ityAsha Nkya sa nAvamekAM nikaTe sthApayituM shiShyAnAdiShTavAn|
10 Porque tinha curado a muitos, de tal maneira que todos quantos tinham algum mal se arrojavam sobre elle, para o tocarem.
yato. anekamanuShyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraShTuM parasparaM balena yatnavantaH|
11 E os espiritos immundos, vendo-o, prostravam-se diante d'elle, e clamavam, dizendo: Tu és o Filho de Deus.
apara ncha apavitrabhUtAstaM dR^iShTvA tachcharaNayoH patitvA prochaiH prochuH, tvamIshvarasya putraH|
12 E elle os ameaçava muito, para que não o manifestassem.
kintu sa tAn dR^iDham Aj nApya svaM parichAyituM niShiddhavAn|
13 E subiu ao monte, e chamou para si os que elle quiz; e vieram a elle.
anantaraM sa parvvatamAruhya yaM yaM pratichChA taM tamAhUtavAn tataste tatsamIpamAgatAH|
14 E ordenou aos doze que estivessem com elle, para que os mandasse a prégar,
tadA sa dvAdashajanAn svena saha sthAtuM susaMvAdaprachArAya preritA bhavituM
15 E para que tivessem o poder de curar as enfermidades e expulsar os demonios:
sarvvaprakAravyAdhInAM shamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayitu ncha niyuktavAn|
16 A Simão, a quem poz o nome de Pedro,
teShAM nAmAnImAni, shimon sivadiputro
17 E a Thiago, filho de Zebedeo, e a João, irmão de Thiago, aos quaes poz o nome de Boanerges, que significa: Filhos do trovão;
yAkUb tasya bhrAtA yohan cha AndriyaH philipo barthalamayaH,
18 E a André, e a Philippe, e a Bartholomeo, e a Mattheus, e a Thomé, e a Thiago, filho de Alpheo, e a Thadeo, e a Simão, o cananeo,
mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|
19 E a Judas Iscariotes, o que o entregou.
sa shimone pitara ityupanAma dadau yAkUbyohanbhyAM cha binerigish arthato meghanAdaputrAvityupanAma dadau|
20 E foram para casa. E ajuntou-se outra vez a multidão, de tal maneira que nem sequer podiam comer pão.
anantaraM te niveshanaM gatAH, kintu tatrApi punarmahAn janasamAgamo. abhavat tasmAtte bhoktumapyavakAshaM na prAptAH|
21 E, quando os seus ouviram isto, sairam para o prender; porque diziam: Está fóra de si.
tatastasya suhR^illokA imAM vArttAM prApya sa hataj nAnobhUd iti kathAM kathayitvA taM dhR^itvAnetuM gatAH|
22 E os escribas, que tinham descido de Jerusalem, diziam: Tem Beelzebu, e pelo principe dos demonios expulsa os demonios.
apara ncha yirUshAlama AgatA ye ye. adhyApakAste jagadurayaM puruSho bhUtapatyAbiShTastena bhUtapatinA bhUtAn tyAjayati|
23 E, chamando-os a si, disse-lhes por parabolas: Como pode Satanaz expulsar Satanaz?
tatastAnAhUya yIshu rdR^iShTAntaiH kathAM kathitavAn shaitAn kathaM shaitAnaM tyAjayituM shaknoti?
24 E, se um reino se dividir contra si mesmo, tal reino não pode subsistir.
ki nchana rAjyaM yadi svavirodhena pR^ithag bhavati tarhi tad rAjyaM sthiraM sthAtuM na shaknoti|
25 E, se uma casa se dividir contra si mesma, tal casa não pode subsistir.
tathA kasyApi parivAro yadi parasparaM virodhI bhavati tarhi sopi parivAraH sthiraM sthAtuM na shaknoti|
26 E, se Satanaz se levantar contra si mesmo, e fôr dividido, não pode subsistir; antes tem fim.
tadvat shaitAn yadi svavipakShatayA uttiShThan bhinno bhavati tarhi sopi sthiraM sthAtuM na shaknoti kintUchChinno bhavati|
27 Ninguem pode roubar as alfaias do valente, entrando-lhe em sua casa, se primeiro não manietar o valente; e então roubará a sua casa.
apara ncha prabalaM janaM prathamaM na baddhA kopi tasya gR^ihaM pravishya dravyANi luNThayituM na shaknoti, taM badvvaiva tasya gR^ihasya dravyANi luNThayituM shaknoti|
28 Na verdade vos digo que todos os peccados serão perdoados aos filhos dos homens, e toda a sorte de blasphemias, com que blasphemarem;
atoheto ryuShmabhyamahaM satyaM kathayAmi manuShyANAM santAnA yAni yAni pApAnIshvaranindA ncha kurvvanti teShAM tatsarvveShAmaparAdhAnAM kShamA bhavituM shaknoti,
29 Qualquer, porém, que blasphemar contra o Espirito Sancto, nunca obterá perdão para sempre, mas será réu do eterno juizo. (aiōn , aiōnios )
kintu yaH kashchit pavitramAtmAnaM nindati tasyAparAdhasya kShamA kadApi na bhaviShyati sonantadaNDasyArho bhaviShyati| (aiōn , aiōnios )
30 (Porque diziam: Tem espirito immundo.)
tasyApavitrabhUto. asti teShAmetatkathAhetoH sa itthaM kathitavAn|
31 Chegaram então seus irmãos e sua mãe, e, estando de fóra, enviaram a elle, chamando-o.
atha tasya mAtA bhrAtR^igaNashchAgatya bahistiShThanato lokAn preShya tamAhUtavantaH|
32 E a multidão estava assentada ao redor d'elle, e disseram-lhe: Eis que tua mãe e teus irmãos te buscam lá fóra.
tatastatsannidhau samupaviShTA lokAstaM babhAShire pashya bahistava mAtA bhrAtarashcha tvAm anvichChanti|
33 E elle lhes respondeu, dizendo: Quem é minha mãe e meus irmãos?
tadA sa tAn pratyuvAcha mama mAtA kA bhrAtaro vA ke? tataH paraM sa svamIpopaviShTAn shiShyAn prati avalokanaM kR^itvA kathayAmAsa
34 E, olhando em redor para os que estavam assentados junto d'elle, disse: Eis aqui minha mãe e meus irmãos.
pashyataite mama mAtA bhrAtarashcha|
35 Porque qualquer que fizer a vontade de Deus esse é meu irmão, e minha irmã, e minha mãe.
yaH kashchid IshvarasyeShTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA cha|