< João 19 >

1 Pilatos pois tomou então a Jesus, e o açoitou:
piilaato yii"sum aaniiya ka"sayaa praahaarayat|
2 E os soldados, tecendo uma corôa de espinhos, lh'a pozeram sobre a cabeça, e lhe vestiram uma veste de purpura.
pa"scaat senaaga. na. h ka. n.takanirmmita. m muku. ta. m tasya mastake samarpya vaarttaakiivar. na. m raajaparicchada. m paridhaapya,
3 E diziam: Salve, Rei dos Judeos. E davam-lhe bofetadas.
he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m cape. tenaahantum aarabhata|
4 Então Pilatos saiu outra vez fóra, e disse-lhes: Eis aqui vol-o trago fóra, para que saibaes que não acho n'elle crime algum.
tadaa piilaata. h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha. m na labhe. aha. m, pa"syata tad yu. smaan j naapayitu. m yu. smaaka. m sannidhau bahirenam aanayaami|
5 Saiu pois Jesus fóra, levando a corôa de espinhos e o vestido de purpura. E disse-lhes Pilatos: Eis-aqui o homem.
tata. h para. m yii"su. h ka. n.takamuku. tavaan vaarttaakiivar. navasanavaa. m"sca bahiraagacchat| tata. h piilaata uktavaan ena. m manu. sya. m pa"syata|
6 Vendo-o pois os principaes dos sacerdotes e os servos, clamaram, dizendo: Crucifica-o, crucifica-o. Disse-lhes Pilatos: Tomae-o vós, e crucificae-o; porque eu nenhum crime acho n'elle.
tadaa pradhaanayaajakaa. h padaataya"sca ta. m d. r.s. tvaa, ena. m kru"se vidha, ena. m kru"se vidha, ityuktvaa ravitu. m aarabhanta| tata. h piilaata. h kathitavaan yuuya. m svayam ena. m niitvaa kru"se vidhata, aham etasya kamapyaparaadha. m na praaptavaan|
7 Responderam-lhe os judeos: Nós temos uma lei, e, segundo a nossa lei, deve morrer, porque se fez Filho de Deus.
yihuudiiyaa. h pratyavadan asmaaka. m yaa vyavasthaaste tadanusaare. naasya praa. nahananam ucita. m yatoya. m svam ii"svarasya putramavadat|
8 E Pilatos, quando ouviu esta palavra, mais atemorisado ficou.
piilaata imaa. m kathaa. m "srutvaa mahaatraasayukta. h
9 E entrou outra vez na audiencia, e disse a Jesus: D'onde és tu? Mas Jesus não lhe deu resposta.
san punarapi raajag. rha aagatya yii"su. m p. r.s. tavaan tva. m kutratyo loka. h? kintu yii"sastasya kimapi pratyuttara. m naavadat|
10 Disse-lhe pois Pilatos: Não me fallas a mim? não sabes tu que tenho poder para te crucificar e tenho poder para te soltar?
tata. h piilaat kathitavaana tva. m ki. m mayaa saarddha. m na sa. mlapi. syasi? tvaa. m kru"se vedhitu. m vaa mocayitu. m "sakti rmamaaste iti ki. m tva. m na jaanaasi? tadaa yii"su. h pratyavadad ii"svare. naada. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
11 Respondeu Jesus: Nenhum poder terias contra mim, se de cima te não fosse dado; porém aquelle que me entregou a ti maior peccado tem.
tadaa yii"su. h pratyavadad ii"svare. naadatta. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
12 Desde então Pilatos procurava soltal-o; mas os judeos clamavam, dizendo: Se soltas este, não és amigo do Cesar: qualquer que se faz rei contradiz ao Cesar.
tadaarabhya piilaatasta. m mocayitu. m ce. s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima. m maanava. m tyajasi tarhi tva. m kaisarasya mitra. m na bhavasi, yo jana. h sva. m raajaana. m vakti saeva kaimarasya viruddhaa. m kathaa. m kathayati|
13 Ouvindo pois Pilatos este dito, levou a Jesus para fóra, e assentou-se no tribunal, no logar chamado Lithostrótos, e em hebraico Gabbatha.
etaa. m kathaa. m "srutvaa piilaato yii"su. m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva. m prastarabandhananaamni sthaane. arthaat ibriiyabhaa. sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|
14 E era a preparação da paschoa, e quasi á hora sexta; e disse aos judeos: Eis aqui o vosso Rei.
anantara. m piilaato yihuudiiyaan avadat, yu. smaaka. m raajaana. m pa"syata|
15 Mas elles bradaram: Tira, tira, crucifica-o. Disse-lhes Pilatos: Hei de crucificar o vosso Rei? Responderam os principaes dos sacerdotes: Não temos rei, senão o Cesar.
kintu ena. m duuriikuru, ena. m duuriikuru, ena. m kru"se vidha, iti kathaa. m kathayitvaa te ravitum aarabhanta; tadaa piilaata. h kathitavaan yu. smaaka. m raajaana. m ki. m kru"se vedhi. syaami? pradhaanayaajakaa uttaram avadan kaisara. m vinaa kopi raajaasmaaka. m naasti|
16 Então entregou-lh'o, para que fosse crucificado. E tomaram a Jesus, e o levaram.
tata. h piilaato yii"su. m kru"se vedhitu. m te. saa. m haste. su samaarpayat, tataste ta. m dh. rtvaa niitavanta. h|
17 E, levando elle ás costas a sua cruz, saiu para o logar chamado Caveira, que em hebraico se chama Golgotha,
tata. h para. m yii"su. h kru"sa. m vahan "sira. hkapaalam arthaad yad ibriiyabhaa. sayaa gulgaltaa. m vadanti tasmin sthaana upasthita. h|
18 Onde o crucificaram, e com elle outros dois, um de cada lado, e Jesus no meio.
tataste madhyasthaane ta. m tasyobhayapaar"sve dvaavaparau kru"se. avidhan|
19 E Pilatos escreveu tambem um titulo, e pôl-o em cima da cruz; e n'elle estava escripto: JESUS NAZARENO, REI DOS JUDEOS.
aparam e. sa yihuudiiyaanaa. m raajaa naasaratiiyayii"su. h, iti vij naapana. m likhitvaa piilaatastasya kru"sopari samayojayat|
20 E muitos dos judeos leram este titulo; porque o logar onde Jesus estava crucificado era proximo da cidade; e estava escripto em hebraico, grego e latim.
saa lipi. h ibriiyayuunaaniiyaromiiyabhaa. saabhi rlikhitaa; yii"so. h kru"savedhanasthaana. m nagarasya samiipa. m, tasmaad bahavo yihuudiiyaastaa. m pa. thitum aarabhanta|
21 Diziam pois os principaes sacerdotes dos judeos a Pilatos: Não escrevas, Rei dos Judeos; mas que elle disse: Sou Rei dos Judeos.
yihuudiiyaanaa. m pradhaanayaajakaa. h piilaatamiti nyavedayan yihuudiiyaanaa. m raajeti vaakya. m na kintu e. sa sva. m yihuudiiyaanaa. m raajaanam avadad ittha. m likhatu|
22 Respondeu Pilatos: O que escrevi, escrevi.
tata. h piilaata uttara. m dattavaan yallekhaniiya. m tallikhitavaan|
23 Tendo pois os soldados crucificado a Jesus, tomaram os seus vestidos, e fizeram quatro partes, para cada soldado uma parte, e a tunica. Porém a tunica, tecida toda d'alto a baixo, não tinha costura.
ittha. m senaaga. no yii"su. m kru"se vidhitvaa tasya paridheyavastra. m caturo bhaagaan k. rtvaa ekaikasenaa ekaikabhaagam ag. rhlat tasyottariiyavastra ncaag. rhlat| kintuuttariiyavastra. m suucisevana. m vinaa sarvvam uuta. m|
24 Disseram pois uns aos outros: Não a rasguemos, mas lancemos sortes sobre ella, para vêr de quem será. Para que se cumprisse a Escriptura que diz: Dividiram entre si os meus vestidos, e sobre a minha vestidura lançaram sortes. E os soldados, pois, fizeram estas coisas.
tasmaatte vyaaharan etat ka. h praapsyati? tanna kha. n.dayitvaa tatra gu. tikaapaata. m karavaama| vibhajante. adhariiya. m me vasana. m te paraspara. m| mamottariiyavastraartha. m gu. tikaa. m paatayanti ca| iti yadvaakya. m dharmmapustake likhitamaaste tat senaaga. nenettha. m vyavahara. naat siddhamabhavat|
25 E junto á cruz de Jesus estava sua mãe, e a irmã de sua mãe, Maria, mulher de Cleophas, e Maria Magdalena.
tadaanii. m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati. s.than|
26 Ora Jesus, vendo ali a sua mãe, e o discipulo a quem elle amava estando presente, disse a sua mãe: Mulher, eis ahi o teu filho.
tato yii"su. h svamaatara. m priyatama"si. sya nca samiipe da. n.daayamaanau vilokya maataram avadat, he yo. sid ena. m tava putra. m pa"sya,
27 Depois disse ao discipulo: Eis ahi tua mãe. E desde aquella hora o discipulo a recebeu em sua casa.
"si. syantvavadat, enaa. m tava maatara. m pa"sya| tata. h sa "si. syastadgha. tikaayaa. m taa. m nijag. rha. m niitavaan|
28 Depois, sabendo Jesus que já todas as coisas estavam acabadas, para que a Escriptura se cumprisse, disse: Tenho sêde.
anantara. m sarvva. m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana. m yathaa siddha. m bhavati tadartham akathayat mama pipaasaa jaataa|
29 Estava pois ali um vaso cheio de vinagre. E encheram de vinagre uma esponja, e, pondo-a n'um hyssope, lh'a chegaram á bocca.
tatastasmin sthaane amlarasena puur. napaatrasthityaa te spa njameka. m tadamlarasenaardriik. rtya esobnale tad yojayitvaa tasya mukhasya sannidhaavasthaapayan|
30 E, quando Jesus tomou o vinagre, disse: Está consummado. E, inclinando a cabeça, entregou o espirito.
tadaa yii"suramlarasa. m g. rhiitvaa sarvva. m siddham iti kathaa. m kathayitvaa mastaka. m namayan praa. naan paryyatyajat|
31 Os judeos, pois, para que no sabbado não ficassem os corpos na cruz, porque era a preparação (pois era grande o dia de sabbado), rogaram a Pilatos que se lhes quebrassem as pernas, e fossem tirados.
tadvinam aasaadanadina. m tasmaat pare. ahani vi"sraamavaare dehaa yathaa kru"sopari na ti. s.thanti, yata. h sa vi"sraamavaaro mahaadinamaasiit, tasmaad yihuudiiyaa. h piilaatanika. ta. m gatvaa te. saa. m paadabha njanasya sthaanaantaranayanasya caanumati. m praarthayanta|
32 Foram pois os soldados, e, na verdade, quebraram as pernas ao primeiro, e ao outro que com elle fôra crucificado;
ata. h senaa aagatya yii"sunaa saha kru"se hatayo. h prathamadvitiiyacorayo. h paadaan abha njan;
33 Mas, vindo a Jesus, e vendo-o já morto, não lhe quebraram as pernas.
kintu yii"so. h sannidhi. m gatvaa sa m. rta iti d. r.s. tvaa tasya paadau naabha njan|
34 Porém um dos soldados lhe furou o lado com uma lança, e logo saiu sangue e agua.
pa"scaad eko yoddhaa "suulaaghaatena tasya kuk. sim avidhat tatk. sa. naat tasmaad rakta. m jala nca niragacchat|
35 E aquelle que isto viu o testificou, e o seu testemunho é verdadeiro; e sabe que é verdade o que diz, para que tambem vós o creiaes.
yo jano. asya saak. sya. m dadaati sa svaya. m d. r.s. tavaan tasyeda. m saak. sya. m satya. m tasya kathaa yu. smaaka. m vi"svaasa. m janayitu. m yogyaa tat sa jaanaati|
36 Porque estas coisas aconteceram para que se cumprisse a Escriptura, que diz: Nenhum dos seus ossos será quebrado.
tasyaikam asdhyapi na bha. mk. syate,
37 E outra vez diz a Escriptura: Verão o que traspassaram.
tadvad anya"saastrepi likhyate, yathaa, "d. r.s. tipaata. m kari. syanti te. avidhan yantu tamprati|"
38 Depois d'isto, José de Arimathea (o que era discipulo de Jesus, mas occulto, por medo dos judeos) rogou a Pilatos que lhe permittisse tirar o corpo de Jesus. E Pilatos lh'o permittiu. Então foi e tirou o corpo de Jesus.
arimathiiyanagarasya yuu. saphnaamaa "si. sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha. m netu. m piilaatasyaanumati. m praarthayata, tata. h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|
39 E foi tambem Nicodemos (aquelle que anteriormente se dirigira de noite a Jesus), levando quasi cem arrateis d'um composto de myrrha e aloes.
apara. m yo nikadiimo raatrau yii"so. h samiipam agacchat sopi gandharasena mi"srita. m praaye. na pa ncaa"satse. takamaguru. m g. rhiitvaagacchat|
40 Tomaram pois o corpo de Jesus e o envolveram em lençoes com as especiarias, como os judeos teem por costume preparar para o sepulchro.
tataste yihuudiiyaanaa. m "sma"saane sthaapanariityanusaare. na tatsugandhidravye. na sahita. m tasya deha. m vastre. naave. s.tayan|
41 E havia um horto n'aquelle logar onde fôra crucificado, e no horto um sepulchro novo, em que ainda ninguem havia sido posto.
apara nca yatra sthaane ta. m kru"se. avidhan tasya nika. tasthodyaane yatra kimapi m. rtadeha. m kadaapi naasthaapyata taad. r"sam eka. m nuutana. m "sma"saanam aasiit|
42 Ali pois (por causa da preparação dos judeos, e por estar perto aquelle sepulchro), pozeram a Jesus.
yihuudiiyaanaam aasaadanadinaagamanaat te tasmin samiipastha"sma"saane yii"sum a"saayayan|

< João 19 >