< Tiago 1 >

1 Thiago, servo de Deus, e do Senhor Jesus Christo, ás doze tribus que andam dispersas, saude.
Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|
2 Meus irmãos, tende grande gozo quando cairdes em varias tentações:
he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkShAShu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|
3 Sabendo que a prova da vossa fé obra a paciencia:
yato yuShmAkaM vishvAsasya parIkShitatvena dhairyyaM sampAdyata iti jAnItha|
4 Tenha, porém, a paciencia a obra perfeita, para que sejaes perfeitos e completos, sem faltar em coisa alguma.
tachcha dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAshcha bhaviShyatha kasyApi guNasyAbhAvashcha yuShmAkaM na bhaviShyati|
5 E, se algum de vós tem falta de sabedoria, peça-a a Deus, que a todos dá liberalmente, e o não lança em rosto, e ser-lhe-ha dada
yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|
6 Porém peça-a com fé, não duvidando; porque o que duvida é similhante á onda do mar, que é levada pelo vento, e lançada de uma para outra parte.
kintu sa niHsandehaH san vishvAsena yAchatAM yataH sandigdho mAnavo vAyunA chAlitasyotplavamAnasya cha samudratara Ngasya sadR^isho bhavati|
7 Não pense o tal homem que receberá do Senhor alguma coisa.
tAdR^isho mAnavaH prabhoH ki nchit prApsyatIti na manyatAM|
8 O homem de coração dobre é inconstante em todos os seus caminhos.
dvimanA lokaH sarvvagatiShu cha nchalo bhavati|
9 Porém o irmão abatido glorie-se na sua exaltação,
yo bhrAtA namraH sa nijonnatyA shlAghatAM|
10 E o rico em seu abatimento; porque elle passará como a flôr da herva.
yashcha dhanavAn sa nijanamratayA shlAghatAMyataH sa tR^iNapuShpavat kShayaM gamiShyati|
11 Porque sae o sol com ardor, e a herva secca, e a sua flor cae, e a formosa apparencia do seu aspecto perece: assim se murchará tambem o rico em seus caminhos.
yataH satApena sUryyeNoditya tR^iNaM shoShyate tatpuShpa ncha bhrashyati tena tasya rUpasya saundaryyaM nashyati tadvad dhaniloko. api svIyamUDhatayA mlAsyati|
12 Bemaventurado o varão que soffre a tentação; porque, quando fôr provado, receberá a corôa da vida, a qual o Senhor tem promettido aos que o amam.
yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|
13 Ninguem, sendo tentado, diga: De Deus sou tentado; porque Deus não pode ser tentado pelo mal, e a ninguem tenta.
Ishvaro mAM parIkShata iti parIkShAsamaye ko. api na vadatu yataH pApAyeshvarasya parIkShA na bhavati sa cha kamapi na parIkShate|
14 Porém cada um é tentado, quando attrahido e engodado pela sua propria concupiscencia.
kintu yaH kashchit svIyamanovA nChayAkR^iShyate lobhyate cha tasyaiva parIkShA bhavati|
15 Depois, havendo a concupiscencia concebido, pare o peccado; e o peccado, sendo consummado, gera a morte.
tasmAt sA manovA nChA sagarbhA bhUtvA duShkR^itiM prasUte duShkR^itishcha pariNAmaM gatvA mR^ityuM janayati|
16 Não erreis, meus amados irmãos.
he mama priyabhrAtaraH, yUyaM na bhrAmyata|
17 Toda a boa dadiva e todo o dom perfeito é do alto, e desce do Pae das luzes, em quem não ha mudança nem sombra de variação,
yat ki nchid uttamaM dAnaM pUrNo varashcha tat sarvvam UrddhvAd arthato yasmin dashAntaraM parivarttanajAtachChAyA vA nAsti tasmAd dIptyAkarAt pituravarohati|
18 Segundo a sua vontade, elle nos gerou pela palavra da verdade, para que fossemos como primicias das suas creaturas.
tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|
19 Assim que, meus amados irmãos, todo o homem seja prompto para ouvir, tardio para fallar, tardio para se irar.
ataeva he mama priyabhrAtaraH, yuShmAkam ekaiko janaH shravaNe tvaritaH kathane dhIraH krodhe. api dhIro bhavatu|
20 Porque a ira do homem não opéra a justiça de Deus.
yato mAnavasya krodha IshvarIyadharmmaM na sAdhayati|
21 Pelo que, rejeitando toda a immundicia e superfluidade de malicia, recebei com mansidão a palavra enxertada em vós, a qual pode salvar as vossas almas.
ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|
22 E sêde obradores da palavra, e não sómente ouvintes, enganando-vos com falsos discursos.
apara ncha yUyaM kevalam Atmava nchayitAro vAkyasya shrotAro na bhavata kintu vAkyasya karmmakAriNo bhavata|
23 Porque, se alguem é ouvinte da palavra, e não obrador, é similhante ao varão que contempla ao espelho o seu rosto natural;
yato yaH kashchid vAkyasya karmmakArI na bhUtvA kevalaM tasya shrotA bhavati sa darpaNe svIyashArIrikavadanaM nirIkShamANasya manujasya sadR^ishaH|
24 Porque se contempla a si mesmo, e foi-se, e logo se esqueceu de que tal era.
AtmAkAre dR^iShTe sa prasthAya kIdR^isha AsIt tat tatkShaNAd vismarati|
25 Porém aquelle que attenta bem para a lei perfeita da liberdade, e n'isso persevera, não sendo ouvinte esquecido, mas fazedor da obra, este tal será bemaventurado no seu feito.
kintu yaH kashchit natvA mukteH siddhAM vyavasthAm Alokya tiShThati sa vismR^itiyuktaH shrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviShyati|
26 Se alguem entre vós cuida ser religioso, e não refreia a sua lingua, antes engana o seu coração, a religião do tal é vã
anAyattarasanaH san yaH kashchit svamano va nchayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati|
27 A religião pura e immaculada para com Deus o Pae é esta: Visitar os orphãos e as viuvas nas suas tribulações, e guardar-se immaculado do mundo.
kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|

< Tiago 1 >