< Efésios 3 >
1 Por esta causa eu, Paulo, sou o prisioneiro de Jesus Christo por vós, os gentios;
ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so. ahaM paulo bravImi|
2 Se é que tendes ouvido a dispensação da graça de Deus, que para comvosco me foi dada;
yuShmadartham IshvareNa mahyaM dattasya varasya niyamaH kIdR^ishastad yuShmAbhirashrAvIti manye|
3 Como me foi este mysterio manifestado pela revelação (como acima em poucas palavras vos escrevi;
arthataH pUrvvaM mayA saMkShepeNa yathA likhitaM tathAhaM prakAshitavAkyeneshvarasya nigUDhaM bhAvaM j nApito. abhavaM|
4 Pelo que, lendo, podeis entender a minha sciencia n'este mysterio de Christo),
ato yuShmAbhistat paThitvA khrIShTamadhi tasminnigUDhe bhAve mama j nAnaM kIdR^ishaM tad bhotsyate|
5 O qual n'outros seculos não foi manifestado aos filhos dos homens, como agora é revelado pelo Espirito aos seus sanctos apostolos e prophetas;
pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito. abhavat;
6 A saber, que os gentios são coherdeiros, e de um mesmo corpo, e participantes da sua promessa em Christo pelo evangelho;
arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako. abhavaM,
7 Do qual sou feito ministro, pelo dom da graça de Deus, que me foi dado segundo a operação do seu poder.
tadvArA khrIShTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekasharIrA ekasyAH pratij nAyA aMshinashcha bhaviShyantIti|
8 A mim, o minimo de todos os sanctos, me foi dada esta graça de annunciar entre os gentios, por meio do evangelho, as riquezas incomprehensiveis de Christo,
sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo. ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,
9 E mostrar a todos qual seja a communhão do mysterio, que desde todos os seculos esteve occulto em Deus, que por Christo Jesus creou todas as coisas; (aiōn )
kAlAvasthAtaH pUrvvasmAchcha yo nigUDhabhAva Ishvare gupta AsIt tadIyaniyamaM sarvvAn j nApayAmi| (aiōn )
10 Para que agora pela egreja a multiforme sabedoria de Deus seja manifestada aos principados e potestades nos céus,
yata Ishvarasya nAnArUpaM j nAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAshyate tadarthaM sa yIshunA khrIShTena sarvvANi sR^iShTavAn|
11 Segundo o eterno proposito que fez em Christo Jesus nosso Senhor: (aiōn )
yato vayaM yasmin vishvasya dR^iDhabhaktyA nirbhayatAm Ishvarasya samAgame sAmarthya ncha
12 No qual temos ousadia e accesso com confiança, pela fé n'elle.
prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn| (aiōn )
13 Portanto vos peço que não desfalleçaes nas minhas tribulações por vós, que são a vossa gloria
ato. ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|
14 Por causa d'isto me ponho de joelhos perante o Pae de nosso Senhor Jesus Christo,
ato hetoH svargapR^ithivyoH sthitaH kR^itsno vaMsho yasya nAmnA vikhyAtastam
15 Do qual toda a familia nos céus e na terra toma o nome.
asmatprabho ryIshukhrIShTasya pitaramuddishyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|
16 Para que, segundo as riquezas da sua gloria, vos conceda que sejaes corroborados com poder pelo seu Espirito no homem interior;
tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|
17 Para que Christo habite pela fé nos vossos corações; para que, estando arraigados e fundados em amor,
khrIShTastu vishvAsena yuShmAkaM hR^idayeShu nivasatu| premaNi yuShmAkaM baddhamUlatvaM susthiratva ncha bhavatu|
18 Possaes perfeitamente comprehender, com todos os sanctos, qual seja a largura, e o comprimento, e a altura, e a profundidade,
itthaM prasthatAyA dIrghatAyA gabhIratAyA uchchatAyAshcha bodhAya sarvvaiH pavitralokaiH prApyaM sAmarthyaM yuShmAbhi rlabhyatAM,
19 E conhecer o amor de Christo, que excede todo o entendimento, para que sejaes cheios de toda a plenitude de Deus.
j nAnAtiriktaM khrIShTasya prema j nAyatAm Ishvarasya sampUrNavR^iddhiparyyantaM yuShmAkaM vR^iddhi rbhavatu cha|
20 Ora, áquelle que é poderoso para fazer tudo muito mais abundantemente do que pedimos ou pensamos, segundo o poder que em nós opéra,
asmAkam antare yA shaktiH prakAshate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanA nchAtikramituM yaH shaknoti
21 A esse gloria na egreja, por Jesus Christo, em todas as geracões, para todo o sempre. Amen. (aiōn )
khrIShTayIshunA samite rmadhye sarvveShu yugeShu tasya dhanyavAdo bhavatu| iti| (aiōn )