< Efésios 2 >

1 E vos vivificou, estando vós mortos pelas offensas e peccados,
purA yUyam aparAdhaiH pApaishcha mR^itAH santastAnyAcharanta ihalokasya saMsArAnusAreNAkAsharAjyasyAdhipatim (aiōn g165)
2 Em que d'antes andastes segundo o curso d'este mundo, segundo o principe da potestade do ar, do espirito que agora opera nos filhos da desobediencia. (aiōn g165)
arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|
3 Entre os quaes todos nós tambem d'antes andavamos nos desejos da nossa carne, fazendo a vontade da carne e dos pensamentos; e eramos por natureza filhos da ira, como os outros tambem.
teShAM madhye sarvve vayamapi pUrvvaM sharIrasya manaskAmanAyA nchehAM sAdhayantaH svasharIrasyAbhilAShAn AcharAma sarvve. anya iva cha svabhAvataH krodhabhajanAnyabhavAma|
4 Porque Deus, que é riquissimo em misericordia, pelo seu muito amor com que nos amou,
kintu karuNAnidhirIshvaro yena mahApremnAsmAn dayitavAn
5 Estando nós ainda mortos em nossas offensas, nos vivificou juntamente com Christo (pela graça sois salvos),
tasya svapremno bAhulyAd aparAdhai rmR^itAnapyasmAn khrIShTena saha jIvitavAn yato. anugrahAd yUyaM paritrANaM prAptAH|
6 E nos resuscitou juntamente, e nos fez assentar juntamente nos céus, em Christo Jesus;
sa cha khrIShTena yIshunAsmAn tena sArddham utthApitavAn svarga upaveshitavAMshcha|
7 Para mostrar nos seculos vindouros as abundantes riquezas da sua graça, pela sua benignidade para comnosco em Christo Jesus. (aiōn g165)
itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati| (aiōn g165)
8 Porque pela graça sois salvos, por meio da fé; e isto não vem de vós; é dom de Deus
yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,
9 Não vem das obras, para que ninguem se glorie.
tat karmmaNAM phalam api nahi, ataH kenApi na shlAghitavyaM|
10 Porque somos feitura sua, creados em Christo Jesus para as boas obras, as quaes Deus preparou para que andassemos n'ellas.
yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|
11 Portanto, lembrae-vos de que vós d'antes ereis gentios na carne, e chamados incircumcisão pelos que na carne se chamam circumcisão feita pela mão dos homens;
purA janmanA bhinnajAtIyA hastakR^itaM tvakChedaM prAptai rlokaishchAchChinnatvacha itinAmnA khyAtA ye yUyaM tai ryuShmAbhiridaM smarttavyaM
12 Que n'aquelle tempo estaveis sem Christo, separados da communidade d'Israel, e estranhos aos concertos da promessa, não tendo esperança, e sem Deus no mundo.
yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|
13 Mas agora em Christo Jesus, vós, que d'antes estaveis longe, já pelo sangue de Christo chegastes perto.
kintvadhunA khrIShTe yIshAvAshrayaM prApya purA dUravarttino yUyaM khrIShTasya shoNitena nikaTavarttino. abhavata|
14 Porque elle é a nossa paz, o qual de ambos os povos fez um; e, derribando a parede de separação que estava no meio,
yataH sa evAsmAkaM sandhiH sa dvayam ekIkR^itavAn shatrutArUpiNIM madhyavarttinIM prabhedakabhittiM bhagnavAn daNDAj nAyuktaM vidhishAstraM svasharIreNa luptavAMshcha|
15 Na sua carne desfez a inimizade, a saber, a lei dos mandamentos, que consistia em tradições, para crear em si mesmo os dois em um novo homem, fazendo a paz,
yataH sa sandhiM vidhAya tau dvau svasmin ekaM nutanaM mAnavaM karttuM
16 E pela cruz reconciliar com Deus a ambos em um corpo, matando n'ella as inimizades.
svakIyakrushe shatrutAM nihatya tenaivaikasmin sharIre tayo rdvayorIshvareNa sandhiM kArayituM nishchatavAn|
17 E, vindo, elle evangelizou a paz, a vós que estaveis longe, e aos que estavam perto;
sa chAgatya dUravarttino yuShmAn nikaTavarttino. asmAMshcha sandhe rma NgalavArttAM j nApitavAn|
18 Porque por elle ambos temos accesso em um mesmo Espirito ao Pae.
yatastasmAd ubhayapakShIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|
19 Assim que já não sois estrangeiros, nem forasteiros, mas concidadãos dos sanctos e domesticos de Deus;
ata idAnIM yUyam asamparkIyA videshinashcha na tiShThanataH pavitralokaiH sahavAsina Ishvarasya veshmavAsinashchAdhve|
20 Edificados sobre o fundamento dos apostolos e dos prophetas, de que Jesus Christo é a principal pedra da esquina;
aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|
21 No qual todo o edificio, bem ajustado, cresce para templo sancto no Senhor.
tena kR^itsnA nirmmitiH saMgrathyamAnA prabhoH pavitraM mandiraM bhavituM varddhate|
22 No qual tambem vós juntamente sois edificados para morada de Deus em Espirito.
yUyamapi tatra saMgrathyamAnA Atmaneshvarasya vAsasthAnaM bhavatha|

< Efésios 2 >