< Atos 7 >

1 E disse o summo sacerdote: Porventura é isto assim?
tata. h para. m mahaayaajaka. h p. r.s. tavaan, e. saa kathaa. m ki. m satyaa?
2 E elle disse: Varões, irmãos, e paes, ouvi. O Deus da gloria appareceu a nosso pae Abrahão, estando na Mesopotamia, antes de habitar em Haran,
tata. h sa pratyavadat, he pitaro he bhraatara. h sarvve laakaa manaa. msi nidhaddhva. m|asmaaka. m puurvvapuru. sa ibraahiim haara. nnagare vaasakara. naat puurvva. m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana. m datvaa
3 E disse-lhe: Sae da tua terra e d'entre a tua parentela, e dirige-te á terra que eu te mostrarei.
tamavadat tva. m svade"saj naatimitraa. ni parityajya ya. m de"samaha. m dar"sayi. syaami ta. m de"sa. m vraja|
4 Então saiu da terra dos chaldeos, e habitou em Haran. E d'ali, depois que seu pae falleceu, o fez passar para esta terra em que agora habitaes.
ata. h sa kasdiiyade"sa. m vihaaya haara. nnagare nyavasat, tadanantara. m tasya pitari m. rte yatra de"se yuuya. m nivasatha sa ena. m de"samaagacchat|
5 E não lhe deu n'ella herança, nem ainda o espaço de um pé: mas prometteu que lh'a daria em possessão, e depois d'elle á sua descendencia, não tendo elle ainda filho.
kintvii"svarastasmai kamapyadhikaaram arthaad ekapadaparimitaa. m bhuumimapi naadadaat; tadaa tasya kopi santaano naasiit tathaapi santaanai. h saarddham etasya de"sasyaadhikaarii tva. m bhavi. syasiiti tampratya"ngiik. rtavaan|
6 E fallou Deus assim: Que a sua descendencia seria peregrina em terra alheia, e a sujeitariam á escravidão, e a maltratariam por quatrocentos annos.
ii"svara ittham aparamapi kathitavaan tava santaanaa. h parade"se nivatsyanti tatastadde"siiyalokaa"scatu. h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara. m kari. syanti|
7 E eu julgarei a nação a quem servirem, disse Deus. E depois d'isto sairão, e me servirão n'este logar.
aparam ii"svara enaa. m kathaamapi kathitavaan, ye lokaastaan daasatve sthaapayi. syanti taallokaan aha. m da. n.dayi. syaami, tata. h para. m te bahirgataa. h santo maam atra sthaane sevi. syante|
8 E deu-lhe o pacto da circumcisão; e assim gerou a Isaac, e o circumcidou ao oitavo dia: e Isaac gerou a Jacob, e Jacob aos doze patriarchas.
pa"scaat sa tasmai tvakchedasya niyama. m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a. s.tamadine tasya tvakchedam akarot| tasya ishaaka. h putro yaakuub, tatastasya yaakuubo. asmaaka. m dvaada"sa puurvvapuru. saa ajaayanta|
9 E os patriarchas, movidos de inveja, venderam a José para o Egypto; e Deus era com elle,
te puurvvapuru. saa iir. syayaa paripuur. naa misarade"sa. m pre. sayitu. m yuu. sapha. m vyakrii. nan|
10 E livrou-o de todas as suas tribulações, e lhe deu graça e sabedoria ante Pharaó, rei do Egypto, que o constituiu governador sobre o Egypto e toda a sua casa.
kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak. sitvaa tasmai buddhi. m dattvaa misarade"sasya raaj na. h phirau. na. h priyapaatra. m k. rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada. m tasmai dattavaan|
11 E a todo o paiz do Egypto e de Canaan sobreveiu fome e grande tribulação; e nossos paes não achavam alimentos.
tasmin samaye misara-kinaanade"sayo rdurbhik. sahetoratikli. s.tatvaat na. h puurvvapuru. saa bhak. syadravya. m naalabhanta|
12 Porém Jacob, ouvindo que no Egypto havia trigo, enviou ali nossos paes, a primeira vez.
kintu misarade"se "sasyaani santi, yaakuub imaa. m vaarttaa. m "srutvaa prathamam asmaaka. m puurvvapuru. saan misara. m pre. sitavaan|
13 E na segunda foi José conhecido por seus irmãos, e a linhagem de José foi manifesta a Pharaó.
tato dvitiiyavaaragamane yuu. saph svabhraat. rbhi. h paricito. abhavat; yuu. sapho bhraatara. h phirau. n raajena paricitaa abhavan|
14 E José mandou chamar a seu pae Jacob, e a toda a sua parentela, que era de setenta e cinco almas.
anantara. m yuu. saph bhraat. rga. na. m pre. sya nijapitara. m yaakuuba. m nijaan pa ncaadhikasaptatisa. mkhyakaan j naatijanaa. m"sca samaahuutavaan|
15 E Jacob desceu ao Egypto, e morreu, elle e nossos paes;
tasmaad yaakuub misarade"sa. m gatvaa svayam asmaaka. m puurvvapuru. saa"sca tasmin sthaane. amriyanta|
16 E foram transportados para Sichem, e depositados na sepultura que Abrahão comprara por certa somma de dinheiro aos filhos de Hemor, pae de Sichem.
tataste "sikhima. m niitaa yat "sma"saanam ibraahiim mudraadatvaa "sikhima. h pitu rhamora. h putrebhya. h kriitavaan tat"sma"saane sthaapayaa ncakrire|
17 Approximando-se, porém, o tempo da promessa que Deus tinha jurado a Abrahão, o povo cresceu e se multiplicou no Egypto;
tata. h param ii"svara ibraahiima. h sannidhau "sapatha. m k. rtvaa yaa. m pratij naa. m k. rtavaan tasyaa. h pratij naayaa. h phalanasamaye nika. te sati israayellokaa simarade"se varddhamaanaa bahusa. mkhyaa abhavan|
18 Até que se levantou outro rei, que não conhecia a José.
"se. se yuu. sapha. m yo na paricinoti taad. r"sa eko narapatirupasthaaya
19 Este, usando de astucia contra a nossa linhagem, maltratou nossos paes, ao ponto de lhes fazer engeitar as suas creanças, para que não se multiplicassem.
asmaaka. m j naatibhi. h saarddha. m dhuurttataa. m vidhaaya puurvvapuru. saan prati kuvyavahara. napuurvvaka. m te. saa. m va. m"sanaa"sanaaya te. saa. m navajaataan "si"suun bahi rnirak. sepayat|
20 N'esse tempo nasceu Moysés, e era mui formoso, e foi criado tres mezes em casa de seu pae.
etasmin samaye muusaa jaj ne, sa tu paramasundaro. abhavat tathaa pit. rg. rhe maasatrayaparyyanta. m paalito. abhavat|
21 E, sendo engeitado, tomou-o a filha do Pharaó, e o criou como seu filho.
kintu tasmin bahirnik. sipte sati phirau. naraajasya kanyaa tam uttolya niitvaa dattakaputra. m k. rtvaa paalitavatii|
22 E Moysés foi instruido em toda a sciencia dos egypcios; e era poderoso em suas palavras e obras.
tasmaat sa muusaa misarade"siiyaayaa. h sarvvavidyaayaa. h paarad. r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|
23 E, quando completou o tempo de quarenta annos, veiu-lhe ao coração ir visitar seus irmãos, os filhos d'Israel.
sa sampuur. nacatvaari. m"sadvatsaravayasko bhuutvaa israayeliiyava. m"sanijabhraat. rn saak. saat kartu. m mati. m cakre|
24 E, vendo maltratado um d'elles, o defendeu, e vingou o offendido, matando o egypcio.
te. saa. m janameka. m hi. msita. m d. r.s. tvaa tasya sapak. sa. h san hi. msitajanam upak. rtya misariiyajana. m jaghaana|
25 E elle cuidava que seus irmãos entenderiam que Deus lhes havia de dar a liberdade pela sua mão; porém elles não entenderam.
tasya hastene"svarastaan uddhari. syati tasya bhraat. rga. na iti j naasyati sa ityanumaana. m cakaara, kintu te na bubudhire|
26 E no dia seguinte, pelejando elles, foi por elles visto, e quiz leval-os á paz, dizendo: Varões, sois irmãos; porque vos aggravaes um ao outro?
tatpare. ahani te. saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa. h samiipa. m gatvaa tayo rmelana. m karttu. m mati. m k. rtvaa kathayaamaasa, he mahaa"sayau yuvaa. m bhraatarau parasparam anyaaya. m kuta. h kurutha. h?
27 E o que offendia o seu proximo o repelliu, dizendo: Quem te constituiu principe e juiz sobre nós?
tata. h samiipavaasina. m prati yo jano. anyaaya. m cakaara sa ta. m duuriik. rtya kathayaamaasa, asmaakamupari "saast. rtvavicaarayit. rtvapadayo. h kastvaa. m niyuktavaan?
28 Queres tu matar-me, como hontem mataste o egypcio?
hyo yathaa misariiya. m hatavaan tathaa ki. m maamapi hani. syasi?
29 E a esta palavra fugiu Moysés, e esteve como estrangeiro na terra de Madian, onde gerou dois filhos.
tadaa muusaa etaad. r"sii. m kathaa. m "srutvaa palaayana. m cakre, tato midiyanade"sa. m gatvaa pravaasii san tasthau, tatastatra dvau putrau jaj naate|
30 E, completados quarenta annos, appareceu-lhe o anjo do Senhor, no deserto do monte Sinai, n'uma chamma de fogo de um sarçal.
anantara. m catvaari. m"sadvatsare. su gate. su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa. m parame"svaraduutastasmai dar"sana. m dadau|
31 Então Moysés, vendo-o, se maravilhou da visão; e, approximando-se para vêr, foi-lhe dirigida a voz do Senhor,
muusaastasmin dar"sane vismaya. m matvaa vi"se. sa. m j naatu. m nika. ta. m gacchati,
32 Dizendo: Eu sou o Deus de teus paes, o Deus d'Abrahão, e o Deus d'Isaac e o Deus de Jacob. E Moysés, todo tremulo, não ousava olhar.
etasmin samaye, aha. m tava puurvvapuru. saa. naam ii"svaro. arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad. r"sii vihaayasiiyaa vaa. nii babhuuva, tata. h sa kampaanvita. h san puna rniriik. situ. m pragalbho na babhuuva|
33 E disse-lhe o Senhor: Descalça as alparcas dos teus pés, porque o logar em que estás é terra sancta:
parame"svarasta. m jagaada, tava paadayo. h paaduke mocaya yatra ti. s.thasi saa pavitrabhuumi. h|
34 Tenho visto attentamente a afflicção do meu povo que está no Egypto, e ouvi os seus gemidos, e desci a livral-os. Agora, pois, vem, e enviar-te-hei ao Egypto.
aha. m misarade"sasthaanaa. m nijalokaanaa. m durdda"saa. m nitaantam apa"sya. m, te. saa. m kaataryyokti nca "srutavaan tasmaat taan uddharttum avaruhyaagamam; idaaniim aagaccha misarade"sa. m tvaa. m pre. sayaami|
35 A este Moysés, ao qual haviam negado, dizendo: Quem te constituiu principe e juiz? a este enviou Deus como principe e libertador, pela mão do anjo que lhe apparecera no sarçal.
kastvaa. m "saast. rtvavicaarayit. rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara. h stambamadhye dar"sanadaatraa tena duutena "saastaara. m muktidaataara nca k. rtvaa pre. sayaamaasa|
36 Este os conduziu para fóra, fazendo prodigios e signaes na terra do Egypto, e no Mar Vermelho, e no deserto, por quarenta annos.
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari. m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa. nyadbhutaani karmmaa. ni lak. sa. naani ca dar"sayitvaa taan bahi. h k. rtvaa samaaninaaya|
37 Este é aquelle Moysés que disse aos filhos d'Israel: O Senhor vosso Deus vos levantará d'entre vossos irmãos um propheta como eu; a elle ouvireis.
prabhu. h parame"svaro yu. smaaka. m bhraat. rga. nasya madhye maad. r"sam eka. m bhavi. syadvaktaaram utpaadayi. syati tasya kathaayaa. m yuuya. m mano nidhaasyatha, yo jana israayela. h santaanebhya enaa. m kathaa. m kathayaamaasa sa e. sa muusaa. h|
38 Este é o que esteve entre a congregação no deserto, com o anjo que lhe fallava no monte Sinai, e com nossos paes, o qual recebeu as palavras de vida para nol-as dar.
mahaapraantarasthama. n.daliimadhye. api sa eva siinayaparvvatopari tena saarddha. m sa. mlaapino duutasya caasmatpit. rga. nasya madhyastha. h san asmabhya. m daatavyani jiivanadaayakaani vaakyaani lebhe|
39 Ao qual nossos paes não quizeram obedecer, antes o rejeitaram, e de coração se tornaram ao Egypto,
asmaaka. m puurvvapuru. saastam amaanya. m katvaa svebhyo duuriik. rtya misarade"sa. m paraav. rtya gantu. m manobhirabhila. sya haaro. na. m jagadu. h,
40 Dizendo a Aarão: Faze-nos deuses que vão adiante de nós; porque a esse Moysés, que nos tirou da terra do Egypto, não sabemos o que lhe aconteceu.
asmaakam agre. agre gantum asmadartha. m devaga. na. m nirmmaahi yato yo muusaa asmaan misarade"saad bahi. h k. rtvaaniitavaan tasya ki. m jaata. m tadasmaabhi rna j naayate|
41 E n'aquelles dias fizeram o bezerro, e offereceram sacrificios ao idolo, e se alegraram nas obras das suas mãos.
tasmin samaye te govatsaak. rti. m pratimaa. m nirmmaaya taamuddi"sya naivedyamutm. rjya svahastak. rtavastunaa aananditavanta. h|
42 E Deus se affastou, e os abandonou a que servissem ao exercito do céu, como está escripto no livro dos prophetas: Porventura me offerecestes victimas e sacrificios no deserto por quarenta annos, ó casa d'Israel?
tasmaad ii"svaraste. saa. m prati vimukha. h san aakaa"sastha. m jyotirga. na. m puujayitu. m tebhyo. anumati. m dadau, yaad. r"sa. m bhavi. syadvaadinaa. m granthe. su likhitamaaste, yathaa, israayeliiyava. m"saa re catvaari. m"satsamaan puraa| mahati praantare sa. msthaa yuuyantu yaani ca| balihomaadikarmmaa. ni k. rtavantastu taani ki. m| maa. m samuddi"sya yu. smaabhi. h prak. rtaaniiti naiva ca|
43 Antes tomastes o tabernaculo de Molech, e a estrella do vosso deus Remphan, figuras que vós fizestes para as adorar. Transportar-vos-hei pois para além de Babylonia.
kintu vo molakaakhyasya devasya duu. syameva ca| yu. smaaka. m rimphanaakhyaayaa devataayaa"sca taarakaa| etayorubhayo rmuurtii yu. smaabhi. h paripuujite| ato yu. smaa. mstu baabela. h paara. m ne. syaami ni"scita. m|
44 Estava entre nossos paes no deserto o tabernaculo do testemunho, como ordenara aquelle que disse a Moysés que o fizesse segundo o modelo que tinha visto.
apara nca yannidar"sanam apa"syastadanusaare. na duu. sya. m nirmmaahi yasmin ii"svaro muusaam etadvaakya. m babhaa. se tat tasya niruupita. m saak. syasvaruupa. m duu. syam asmaaka. m puurvvapuru. sai. h saha praantare tasthau|
45 O qual nossos paes, recebendo-o tambem, o levaram com Josué quando entraram na possessão das nações que Deus expulsou da face de nossos paes, até aos dias de David:
pa"scaat yiho"suuyena sahitaiste. saa. m va. m"sajaatairasmatpuurvvapuru. sai. h sve. saa. m sammukhaad ii"svare. na duuriik. rtaanaam anyade"siiyaanaa. m de"saadhik. rtikaale samaaniita. m tad duu. sya. m daayuudodhikaara. m yaavat tatra sthaana aasiit|
46 Que achou graça diante de Deus, e pediu para achar tabernaculo para o Deus de Jacob.
sa daayuud parame"svarasyaanugraha. m praapya yaakuub ii"svaraartham eka. m duu. sya. m nirmmaatu. m vavaa ncha;
47 E Salomão lhe edificou casa;
kintu sulemaan tadartha. m mandiram eka. m nirmmitavaan|
48 Mas o Altissimo não habita em templos feitos por mãos d'homens, como diz o propheta:
tathaapi ya. h sarvvoparistha. h sa kasmi. m"scid hastak. rte mandire nivasatiiti nahi, bhavi. syadvaadii kathaametaa. m kathayati, yathaa,
49 O céu é o meu throno, e a terra o estrado dos meus pés. Que casa me edificareis? diz o Senhor: ou qual é o logar do meu repouso?
pare"so vadati svargo raajasi. mhaasana. m mama| madiiya. m paadapii. tha nca p. rthivii bhavati dhruva. m| tarhi yuuya. m k. rte me ki. m pranirmmaasyatha mandira. m| vi"sraamaaya madiiya. m vaa sthaana. m ki. m vidyate tviha|
50 Porventura não fez a minha mão todas estas coisas?
sarvvaa. nyetaani vastuuni ki. m me hastak. rtaani na||
51 Duros de cerviz, e incircumcisos de coração e ouvidos: vós sempre resistis ao Espirito Sancto; tambem vós sois como vossos paes.
he anaaj naagraahakaa anta. hkara. ne "srava. ne caapavitralokaa. h yuuyam anavarata. m pavitrasyaatmana. h praatikuulyam aacaratha, yu. smaaka. m puurvvapuru. saa yaad. r"saa yuuyamapi taad. r"saa. h|
52 A qual dos prophetas não perseguiram vossos paes? Até mataram os que anteriormente annunciaram a vinda do Justo, do qual vós agora fostes traidores e homicidas;
yu. smaaka. m puurvvapuru. saa. h ka. m bhavi. syadvaadina. m naataa. dayan? ye tasya dhaarmmikasya janasyaagamanakathaa. m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta. m dhaarmmika. m janam ahata|
53 Vos, que recebestes a lei por disposição dos anjos, e não a guardastes.
yuuya. m svargiiyaduutaga. nena vyavasthaa. m praapyaapi taa. m naacaratha|
54 E, ouvindo estas coisas, enfureciam-se em seus corações, e rangiam os dentes contra elle.
imaa. m kathaa. m "srutvaa te mana. hsu biddhaa. h santasta. m prati dantaghar. sa. nam akurvvan|
55 Mas elle, estando cheio do Espirito Sancto, fixando os olhos no céu, viu a gloria de Deus, e Jesus, que estava á direita de Deus;
kintu stiphaana. h pavitre. naatmanaa puur. no bhuutvaa gaga. na. m prati sthirad. r.s. ti. m k. rtvaa ii"svarasya dak. si. ne da. n.daayamaana. m yii"su nca vilokya kathitavaan;
56 E disse: Eis que vejo os céus abertos, e o Filho do homem, que está em pé á mão direita de Deus
pa"sya, meghadvaara. m muktam ii"svarasya dak. si. ne sthita. m maanavasuta nca pa"syaami|
57 Elles, porém, clamando com grande voz, taparam os seus ouvidos, e arremetteram unanimes contra elle.
tadaa te proccai. h "sabda. m k. rtvaa kar. ne. sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|
58 E, expulsando-o da cidade, o apedrejavam. E as testemunhas depozeram os seus vestidos aos pés de um mancebo chamado Saulo.
pa"scaat ta. m nagaraad bahi. h k. rtvaa prastarairaaghnan saak. si. no laakaa. h "saulanaamno yuuna"scara. nasannidhau nijavastraa. ni sthaapitavanta. h|
59 E apedrejaram a Estevão, invocando elle ao Senhor, e dizendo: Senhor Jesus, recebe o meu espirito.
anantara. m he prabho yii"se madiiyamaatmaana. m g. rhaa. na stiphaanasyeti praarthanavaakyavadanasamaye te ta. m prastarairaaghnan|
60 E, pondo-se de joelhos, clamou com grande voz: Senhor, não lhes imputes este peccado. E, tendo dito isto, adormeceu.
tasmaat sa jaanunii paatayitvaa proccai. h "sabda. m k. rtvaa, he prabhe paapametad ete. su maa sthaapaya, ityuktvaa mahaanidraa. m praapnot|

< Atos 7 >