< Atos 13 >

1 E na egreja que estava em Antiochia havia alguns prophetas e doutores, a saber: Barnabé e Simeão, chamado Niger, e Lucio cyreneo, e Manahen, que fôra criado com Herodes o tetrarcha, e Saulo.
apara nca bar. nabbaa. h, "simon ya. m nigra. m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k. rtavidyaabhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi. syadvaadina upade. s.taara"scaantiyakhiyaanagarasthama. n.dalyaam aasan,
2 E, servindo elles ao Senhor, e jejuando, disse o Espirito Sancto: Apartae-me a Barnabé e a Saulo para a obra para que os tenho chamado.
te yadopavaasa. m k. rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha. m yasmin karmma. ni bar. nabbaa"sailau niyuktavaan tatkarmma karttu. m tau p. rthak kuruta|
3 Então, jejuando e orando, e pondo sobre elles as mãos, os despediram.
tatastairupavaasapraarthanayo. h k. rtayo. h satoste tayo rgaatrayo rhastaarpa. na. m k. rtvaa tau vyas. rjan|
4 Estes então, enviados pelo Espirito Sancto, desceram a Seleucia e d'ali navegaram para Chypre.
tata. h para. m tau pavitre. naatmanaa preritau santau siluukiyaanagaram upasthaaya samudrapathena kupropadviipam agacchataa. m|
5 E, chegados a Salamina, annunciavam a palavra de Deus nas synagogas dos judeos; e tinham tambem a João por ministro.
tata. h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa. m bhajanabhavanaani gatve"svarasya kathaa. m praacaarayataa. m; yohanapi tatsahacaro. abhavat|
6 E, havendo atravessado a ilha até Paphos, acharam um certo judeo magico, falso propheta, chamado Bar-jesus,
ittha. m te tasyopadviipasya sarvvatra bhramanta. h paaphanagaram upasthitaa. h; tatra suvivecakena sarjiyapaulanaamnaa tadde"saadhipatinaa saha bhavi. syadvaadino ve"sadhaarii baryii"sunaamaa yo maayaavii yihuudii aasiit ta. m saak. saat praaptavata. h|
7 O qual estava com o proconsul Sergio Paulo, varão prudente. Este, chamando a si Barnabé e Saulo, procurava muito ouvir a palavra de Deus.
tadde"saadhipa ii"svarasya kathaa. m "srotu. m vaa nchan paulabar. nabbau nyamantrayat|
8 Mas resistia-lhes Elymas, o encantador (que assim se interpreta o seu nome), procurando apartar da fé o proconsul.
kintvilumaa ya. m maayaavina. m vadanti sa de"saadhipati. m dharmmamaargaad bahirbhuuta. m karttum ayatata|
9 Porém Saulo, que tambem se chama Paulo, cheio do Espirito Sancto, e fixando os olhos n'elle, disse:
tasmaat "solo. arthaat paula. h pavitre. naatmanaa paripuur. na. h san ta. m maayaavina. m pratyananyad. r.s. ti. m k. rtvaakathayat,
10 Ó filho do diabo, cheio de todo o engano e de toda a malicia, inimigo de toda a justiça, não cessarás de perturbar os rectos caminhos do Senhor?
he narakin dharmmadve. sin kau. tilyadu. skarmmaparipuur. na, tva. m ki. m prabho. h satyapathasya viparyyayakara. naat kadaapi na nivartti. syase?
11 Eis-ahi, pois, agora contra ti a mão do Senhor, e ficarás cego, sem vêr o sol por algum tempo. E no mesmo instante a escuridão e as trevas cairam sobre elle, e, andando em redor, buscava a quem o guiasse pela mão
adhunaa parame"svarastava samucita. m kari. syati tena katipayadinaani tvam andha. h san suuryyamapi na drak. syasi| tatk. sa. naad raatrivad andhakaarastasya d. r.s. tim aacchaaditavaan; tasmaat tasya hasta. m dharttu. m sa lokamanvicchan itastato bhrama. na. m k. rtavaan|
12 Então o proconsul, vendo o que havia acontecido, creu, maravilhado da doutrina do Senhor.
enaa. m gha. tanaa. m d. r.s. tvaa sa de"saadhipati. h prabhuupade"saad vismitya vi"svaasa. m k. rtavaan|
13 E, partindo de Paphos, Paulo e os que estavam com elle chegaram a Perge, cidade da Pamphylia. Porém João, apartando-se d'elles, voltou para Jerusalem.
tadanantara. m paulastatsa"nginau ca paaphanagaraat prota. m caalayitvaa pamphuliyaade"sasya pargiinagaram agacchan kintu yohan tayo. h samiipaad etya yiruu"saalama. m pratyaagacchat|
14 E elles, saindo de Perge, chegaram a Antiochia, da Pisidia, e, entrando na synagoga, n'um dia de sabbado, assentaram-se;
pa"scaat tau pargiito yaatraa. m k. rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana. m pravi"sya samupaavi"sataa. m|
15 E, depois da lição da lei e dos prophetas, lhes mandaram dizer os principaes da synagoga: Varões irmãos, se vós tendes alguma palavra de consolação para o povo, fallae
vyavasthaabhavi. syadvaakyayo. h pa. thitayo. h sato rhe bhraatarau lokaan prati yuvayo. h kaacid upade"sakathaa yadyasti tarhi taa. m vadata. m tau prati tasya bhajanabhavanasyaadhipataya. h kathaam etaa. m kathayitvaa prai. sayan|
16 E, levantando-se Paulo, e pedindo silencio com a mão, disse: Varões israelitas, e os que temeis a Deus, ouvi:
ata. h paula utti. s.than hastena sa"nketa. m kurvvan kathitavaan he israayeliiyamanu. syaa ii"svaraparaaya. naa. h sarvve lokaa yuuyam avadhaddha. m|
17 O Deus d'este povo d'Israel escolheu a nossos paes, e exaltou o povo, sendo elles estrangeiros na terra do Egypto; e com braço levantado os tirou d'ella;
ete. saamisraayellokaanaam ii"svaro. asmaaka. m puurvvaparu. saan manoniitaan katvaa g. rhiitavaan tato misari de"se pravasanakaale te. saamunnati. m k. rtvaa tasmaat sviiyabaahubalena taan bahi. h k. rtvaa samaanayat|
18 E supportou os seus costumes no deserto por espaço de quasi quarenta annos.
catvaari. m"sadvatsaraan yaavacca mahaapraantare te. saa. m bhara. na. m k. rtvaa
19 E, destruindo a sete nações na terra de Canaan, lhes repartiu por sorte a terra d'elles.
kinaande"saantarvvarttii. ni saptaraajyaani naa"sayitvaa gu. tikaapaatena te. su sarvvade"se. su tebhyo. adhikaara. m dattavaan|
20 E, depois d'isto, por quasi quatrocentos e cincoenta annos, lhes deu juizes, até ao propheta Samuel.
pa ncaa"sadadhikacatu. h"sate. su vatsare. su gate. su ca "simuuyelbhavi. syadvaadiparyyanta. m te. saamupari vicaarayit. rn niyuktavaan|
21 E depois pediram um rei, e Deus lhes deu por quarenta annos, a Saul filho de Kis, varão da tribu de Benjamin.
tai"sca raaj ni praarthite, ii"svaro binyaamiino va. m"sajaatasya kii"sa. h putra. m "saula. m catvaari. m"sadvar. saparyyanta. m te. saamupari raajaana. m k. rtavaan|
22 E, tirado este, lhes levantou como rei a David, ao qual tambem deu testemunho, e disse: Achei a David, filho de Jessé, varão conforme o meu coração, que executará toda a minha vontade.
pa"scaat ta. m padacyuta. m k. rtvaa yo madi. s.takriyaa. h sarvvaa. h kari. syati taad. r"sa. m mama manobhimatam eka. m jana. m yi"saya. h putra. m daayuuda. m praaptavaan ida. m pramaa. na. m yasmin daayuudi sa dattavaan ta. m daayuuda. m te. saamupari raajatva. m karttum utpaaditavaana|
23 Da descendencia d'este, conforme a promessa, levantou Deus a Jesus para Salvador d'Israel;
tasya svaprati"srutasya vaakyasyaanusaare. na israayellokaanaa. m nimitta. m te. saa. m manu. syaa. naa. m va. m"saad ii"svara eka. m yii"su. m (traataaram) udapaadayat|
24 Tendo primeiramente João, antes da vinda d'elle, prégado a todo o povo d'Israel o baptismo do arrependimento.
tasya prakaa"sanaat puurvva. m yohan israayellokaanaa. m sannidhau mana. hparaavarttanaruupa. m majjana. m praacaarayat|
25 Mas, como João cumprisse a sua carreira, disse: Quem pensaes vós que eu sou? Eu não sou o Christo; mas eis que após mim vem aquelle a quem não sou digno de desatar as alparcas dos pés.
yasya ca karmma. no bhaara. m praptavaan yohan tan ni. spaadayan etaa. m kathaa. m kathitavaan, yuuya. m maa. m ka. m jana. m jaaniitha? aham abhi. siktatraataa nahi, kintu pa"syata yasya paadayo. h paadukayo rbandhane mocayitumapi yogyo na bhavaami taad. r"sa eko jano mama pa"scaad upati. s.thati|
26 Varões irmãos, filhos da geração d'Abrahão, e os que d'entre vós temem a Deus, a vós vos é enviada a palavra d'esta salvação.
he ibraahiimo va. m"sajaataa bhraataro he ii"svarabhiitaa. h sarvvalokaa yu. smaan prati paritraa. nasya kathai. saa preritaa|
27 Porque, não conhecendo a este os que habitavam em Jerusalem, nem os seus principes, condemnando-o, cumpriram assim as vozes dos prophetas que se lêem todos os sabbados.
yiruu"saalamnivaasinaste. saam adhipataya"sca tasya yii"so. h paricaya. m na praapya prativi"sraamavaara. m pa. thyamaanaanaa. m bhavi. syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa. h kathaa. h saphalaa akurvvan|
28 E, não achando nenhuma causa de morte, pediram a Pilatos que fosse morto.
praa. nahananasya kamapi hetum apraapyaapi piilaatasya nika. te tasya vadha. m praarthayanta|
29 E, havendo elles cumprido todas as coisas que d'elle estavam escriptas, tirando-o do madeiro, o pozeram na sepultura;
tasmin yaa. h kathaa likhitaa. h santi tadanusaare. na karmma sampaadya ta. m kru"saad avataaryya "sma"saane "saayitavanta. h|
30 Porém Deus o resuscitou dos mortos.
kintvii"svara. h "sma"saanaat tamudasthaapayat,
31 E elle por muitos dias foi visto pelos que subiram com elle da Galilea a Jerusalem, e são suas testemunhas para com o povo.
puna"sca gaaliilaprade"saad yiruu"saalamanagara. m tena saarddha. m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana. m dattavaan, atasta idaanii. m lokaan prati tasya saak. si. na. h santi|
32 E nós vos annunciamos a promessa que foi feita aos paes, a qual já Deus nos cumpriu, a nós, seus filhos, resuscitando a Jesus:
asmaaka. m puurvvapuru. saa. naa. m samak. sam ii"svaro yasmin pratij naatavaan yathaa, tva. m me putrosi caadya tvaa. m samutthaapitavaanaham|
33 Como tambem está escripto no psalmo segundo: Meu filho és tu, hoje te gerei.
ida. m yadvacana. m dvitiiyagiite likhitamaaste tad yii"sorutthaanena te. saa. m santaanaa ye vayam asmaaka. m sannidhau tena pratyak. sii k. rta. m, yu. smaan ima. m susa. mvaada. m j naapayaami|
34 E que o resuscitaria dos mortos, para nunca mais tornar á corrupção, disse-o assim: As sanctas e fieis bençãos de David vos darei.
parame"svare. na "sma"saanaad utthaapita. m tadiiya. m "sariira. m kadaapi na k. se. syate, etasmin sa svaya. m kathitavaan yathaa daayuuda. m prati pratij naato yo varastamaha. m tubhya. m daasyaami|
35 Pelo que tambem em outro psalmo diz: Não permittirás que o teu sancto veja corrupção.
etadanyasmin giite. api kathitavaan| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m na ca daasyasi|
36 Porque, na verdade, tendo David no seu tempo servido conforme a vontade de Deus, dormiu, e foi posto junto de seus paes e viu a corrupção,
daayuudaa ii"svaraabhimatasevaayai nijaayu. si vyayite sati sa mahaanidraa. m praapya nijai. h puurvvapuru. sai. h saha milita. h san ak. siiyata;
37 Mas aquelle a quem Deus resuscitou nenhuma corrupção viu.
kintu yamii"svara. h "sma"saanaad udasthaapayat sa naak. siiyata|
38 Seja-vos pois notorio, varões irmãos, que por este se vos annuncia a remissão dos peccados.
ato he bhraatara. h, anena janena paapamocana. m bhavatiiti yu. smaan prati pracaaritam aaste|
39 E de tudo o que, pela lei de Moysés não podestes ser justificados n'este é justificado todo aquelle que crê.
phalato muusaavyavasthayaa yuuya. m yebhyo do. sebhyo muktaa bhavitu. m na "sak. syatha tebhya. h sarvvado. sebhya etasmin jane vi"svaasina. h sarvve muktaa bhavi. syantiiti yu. smaabhi rj naayataa. m|
40 Vêde pois que não venha sobre vós o que está dito nos prophetas:
apara nca| avaj naakaari. no lokaa"scak. surunmiilya pa"syata| tathaivaasambhava. m j naatvaa syaata yuuya. m vilajjitaa. h| yato yu. smaasu ti. s.thatsu kari. sye karmma taad. r"sa. m| yenaiva tasya v. rttaante yu. smabhya. m kathite. api hi| yuuya. m na tantu v. rttaanta. m pratye. syatha kadaacana||
41 Vêde, ó desprezadores, e espantae vos e desapparecei; porque opéro uma obra em vossos dias, obra que não crereis, se alguem vol-a contar.
yeya. m kathaa bhavi. syadvaadinaa. m granthe. su likhitaaste saavadhaanaa bhavata sa kathaa yathaa yu. smaan prati na gha. tate|
42 E, saidos os judeos da synagoga, os gentios rogaram que no sabbado seguinte se lhes fallassem as mesmas coisas.
yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak. syamaa. naa praarthanaa k. rtaa, aagaamini vi"sraamavaare. api katheyam asmaan prati pracaaritaa bhavatviti|
43 E, despedida a synagoga, muitos dos judeos e dos proselytos religiosos seguiram Paulo e Barnabé; os quaes, fallando-lhes, os exhortavam a que permanecessem na graça de Deus.
sabhaayaa bha"nge sati bahavo yihuudiiyalokaa yihuudiiyamatagraahi. no bhaktalokaa"sca bar. nabbaapaulayo. h pa"scaad aagacchan, tena tau tai. h saha naanaakathaa. h kathayitve"svaraanugrahaa"sraye sthaatu. m taan praavarttayataa. m|
44 E no sabbado seguinte ajuntou-se quasi toda a cidade a ouvir a palavra de Deus.
paravi"sraamavaare nagarasya praaye. na sarvve laakaa ii"svariiyaa. m kathaa. m "srotu. m militaa. h,
45 Porém os judeos, vendo a multidão, encheram-se de inveja: e, blasphemando, contradiziam o que Paulo dizia.
kintu yihuudiiyalokaa jananivaha. m vilokya iir. syayaa paripuur. naa. h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa. m kathaa. m kha. n.dayitu. m ce. s.titavanta. h|
46 Mas Paulo e Barnabé, usando de ousadia, disseram: Era mister que a vós se vos fallasse primeiro a palavra de Deus; mas, visto que a rejeitaes, e vos não julgaes dignos da vida eterna, eis que nós voltamos para os gentios; (aiōnios g166)
tata. h paulabar. nabbaavak. sobhau kathitavantau prathama. m yu. smaaka. m sannidhaavii"svariiyakathaayaa. h pracaara. nam ucitamaasiit kintu. m tadagraahyatvakara. nena yuuya. m svaan anantaayu. so. ayogyaan dar"sayatha, etatkaara. naad vayam anyade"siiyalokaanaa. m samiipa. m gacchaama. h| (aiōnios g166)
47 Porque o Senhor assim nol-o mandou, dizendo: Eu te puz para luz dos gentios, para que sejas para salvação até aos confins da terra.
prabhurasmaan ittham aadi. s.tavaan yathaa, yaavacca jagata. h siimaa. m lokaanaa. m traa. nakaara. naat| mayaanyade"samadhye tva. m sthaapito bhuu. h pradiipavat||
48 E os gentios, ouvindo isto, alegraram-se, e glorificavam a palavra do Senhor; e creram todos quantos estavam ordenados para a vida eterna. (aiōnios g166)
tadaa kathaamiid. r"sii. m "srutvaa bhinnade"siiyaa aahlaaditaa. h santa. h prabho. h kathaa. m dhanyaa. m dhanyaam avadan, yaavanto lokaa"sca paramaayu. h praaptinimitta. m niruupitaa aasan te vya"svasan| (aiōnios g166)
49 E a palavra do Senhor se divulgava por toda aquella provincia.
ittha. m prabho. h kathaa sarvvede"sa. m vyaapnot|
50 Mas os judeos incitaram a algumas mulheres religiosas e honestas, e aos principaes da cidade, e levantaram perseguição contra Paulo e Barnabé, e os lançaram fóra dos seus termos.
kintu yihuudiiyaa nagarasya pradhaanapuru. saan sammaanyaa. h kathipayaa bhaktaa yo. sita"sca kuprav. rtti. m graahayitvaa paulabar. nabbau taa. dayitvaa tasmaat prade"saad duuriik. rtavanta. h|
51 Sacudindo, porém, contra elles o pó dos seus pés, partiram para Iconio.
ata. h kaara. naat tau nijapadadhuuliiste. saa. m praatikuulyena paatayitvekaniya. m nagara. m gatau|
52 E os discipulos estavam cheios d'alegria e do Espirito Sancto.
tata. h "si. syaga. na aanandena pavitre. naatmanaa ca paripuur. nobhavat|

< Atos 13 >