< 2 Coríntios 13 >
1 É esta a terceira vez que vou ter comvosco. Na bocca de duas ou tres testemunhas será confirmada toda a palavra.
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
2 Já anteriormente o disse: e segunda vez o digo como se estivesse presente; agora pois, estando ausente, o digo aos que d'antes peccaram e a todos os mais, que, se outra vez fôr, não lhes perdoarei;
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
3 Visto que buscaes uma prova de Christo que falla em mim, o qual não é fraco para comvosco, antes é poderoso entre vós.
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
4 Porque, ainda que foi crucificado por fraqueza, todavia vive pelo poder de Deus. Porque nós tambem somos fracos n'elle, porém viveremos com elle pelo poder de Deus em vós.
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
5 Examinae-vos a vós mesmos, se permaneceis na fé; provae-vos a vós mesmos. Ou não vos conheceis a vós mesmos, que Jesus Christo está em vós? Se não é que já estaes reprovados.
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
6 Mas espero que entendereis que nós não somos reprovados.
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
7 Ora eu rogo a Deus que não façaes mal algum, não para que sejamos achados approvados, mas para que vós façaes o bem, embora nós sejamos como reprovados.
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
8 Porque nada podemos contra a verdade, senão pela verdade.
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
9 Porque nos regozijamos de estar fracos, quando vós estaes fortes; e o que desejamos é a vossa perfeição.
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
10 Portanto, escrevo estas coisas estando ausente, para que, estando presente, não use de rigor, segundo o poder que o Senhor me deu para edificação, e não para destruição.
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
11 Quanto ao mais, irmãos, regozijae-vos, sêde perfeitos, sêde consolados, sêde de um mesmo parecer, vivei em paz; e o Deus do amor e da paz será comvosco.
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
12 Saudae-vos uns aos outros com osculo sancto.
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
13 Todos os sanctos vos saudam.
pavitralokaa. h sarvve yu. smaan namanti|
14 A graça do Senhor Jesus Christo, e o amor de Deus, e a communhão do Espirito Sancto seja com vós todos. Amen.
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|