< 1 Pedro 1 >
1 Pedro, apostolo de Jesus Christo, aos estrangeiros dispersos no Ponto, Galacia, Cappadocia, Asia e Bithynia;
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h
2 Eleitos segundo a presciencia de Deus Pae, em sanctificação do Espirito, para a obediencia e aspersão do sangue de Jesus Christo: graça e paz vos seja multiplicada.
piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m|
3 Bemdito seja o Deus e Pae de nosso Senhor Jesus Christo, que, segundo a sua grande misericordia, nos gerou de novo para uma viva esperança, pela resurreição de Jesus Christo d'entre os mortos,
asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato
4 Para herança incorruptivel, incontaminavel, e que se não pode murchar, guardada nos céus para vós,
.ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati,
5 Que pela fé estaes guardados na virtude de Deus para a salvação, já prestes para se revelar no ultimo tempo.
yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve|
6 Em que vós vos alegraes, estando agora (se é que assim importa) por um pouco contristados com varias tentações.
tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve|
7 Para que a prova da vossa fé, muito mais preciosa do que o oiro que perece e é provado pelo fogo, se ache em louvor, e honra, e gloria, na revelação de Jesus Christo:
yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa|
8 Ao qual, não havendo visto, o amaes; no qual, não o vendo agora, porém crendo, vos alegraes com gozo ineffavel e glorioso;
yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,
9 Alcançando o fim da vossa fé, a salvação das almas.
svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca|
10 Da qual salvação inquiriram e examinaram os prophetas que prophetizaram da graça que vos foi dada:
yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h|
11 Indagando que tempo ou que maneira de tempo, o Espirito de Christo, que estava n'elles, indicava, anteriormente testificando os soffrimentos que a Christo haviam de vir, e a gloria que se lhes havia de seguir.
vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h|
12 Aos quaes foi revelado que, não para si mesmos, mas para nós, ministravam estas coisas que agora vos foram annunciadas por aquelles que, pelo Espirito Sancto enviado do céu, vos prégaram o evangelho: para as quaes coisas os anjos desejam bem attentar.
tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta|
13 Portanto, cingindo os lombos do vosso entendimento, e sobrios, esperae inteiramente na graça que se vos offereceu na revelação de Jesus Christo;
ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta|
14 Como filhos obedientes, não vos conformando com as concupiscencias que d'antes havia em vossa ignorancia;
apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti
15 Mas, como é sancto aquelle que vos chamou, sêde vós tambem sanctos em toda a vossa maneira de viver;
yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata|
16 Porquanto escripto está: Sêde sanctos, porque eu sou sancto.
yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h|
17 E, se invocaes por Pae aquelle que, sem accepção de pessoas, julga segundo a obra de cada um, andae em temor, durante o tempo da vossa peregrinação:
apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m|
18 Sabendo que não com coisas corruptiveis, como prata ou oiro, fostes resgatados da vossa vã maneira de viver que por tradição recebestes dos paes,
yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya
19 Mas com o precioso sangue de Christo, como de um cordeiro immaculado e incontaminado,
ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha|
20 O qual, na verdade, já d'antes foi conhecido ainda antes da fundação do mundo, porém manifestado n'estes ultimos tempos por amor de vós
sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat|
21 Que por elle crêdes em Deus, o qual o resuscitou dos mortos, e lhe deu gloria, para que a vossa fé e esperança estivessem em Deus;
yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste|
22 Purificando as vossas almas na obediencia da verdade, pelo Espirito, para caridade fraternal, não fingida; amae-vos ardentemente uns aos outros com um coração puro;
yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta|
23 Sendo de novo gerados, não de semente corruptivel, mas da incorruptivel, pela palavra de Deus, viva, e que permanece para sempre. (aiōn )
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn )
24 Porque toda a carne é como herva, e toda a gloria do homem como a flôr da herva. Seccou-se a herva, e caiu a sua flôr:
sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca|
25 Mas a palavra do Senhor permanece para sempre; e esta é a palavra que entre vós foi evangelizada. (aiōn )
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn )