< Dzieje 7 >

1 Tedy rzekł najwyższy kapłan: A także się ma ta rzecz?
ततः परं महायाजकः पृष्टवान्, एषा कथां किं सत्या?
2 A on rzekł: Mężowie bracia i ojcowie, słuchajcie! Bóg chwały ukazał się ojcu naszemu Abrahamowi, gdy był w Mezopotamii, przedtem niż mieszkał w Haranie.
ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा
3 I rzekł do niego: Wynijdź z ziemi twojej i od twojej rodziny, a idź do ziemi, którą ci ukażę.
तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज।
4 Tedy wyszedłszy z ziemi Chaldejskiej, mieszkał w Haranie, a stamtąd, gdy umarł ojciec jego, przeniósł go Bóg do ziemi tej, w której wy teraz mieszkacie.
अतः स कस्दीयदेशं विहाय हारण्नगरे न्यवसत्, तदनन्तरं तस्य पितरि मृते यत्र देशे यूयं निवसथ स एनं देशमागच्छत्।
5 I nie dał mu w niej dziedzictwa i na stopę nogi, choć mu ją był obiecał dać w dzierżawę, i nasieniu jego po nim, gdy jeszcze nie miał potomka.
किन्त्वीश्वरस्तस्मै कमप्यधिकारम् अर्थाद् एकपदपरिमितां भूमिमपि नाददात्; तदा तस्य कोपि सन्तानो नासीत् तथापि सन्तानैः सार्द्धम् एतस्य देशस्याधिकारी त्वं भविष्यसीति तम्प्रत्यङ्गीकृतवान्।
6 I mówił mu tak Bóg: Nasienie twoje będzie przychodniem w cudzej ziemi i zniewolą je, i trapić je będą przez czterysta lat.
ईश्वर इत्थम् अपरमपि कथितवान् तव सन्तानाः परदेशे निवत्स्यन्ति ततस्तद्देशीयलोकाश्चतुःशतवत्सरान् यावत् तान् दासत्वे स्थापयित्वा तान् प्रति कुव्यवहारं करिष्यन्ति।
7 Ale ten naród, któremu służyć będą, ja będę sądził, rzekł Bóg; a potem wynijdą i służyć mi będą na tem miejscu.
अपरम् ईश्वर एनां कथामपि कथितवान्, ये लोकास्तान् दासत्वे स्थापयिष्यन्ति ताल्लोकान् अहं दण्डयिष्यामि, ततः परं ते बहिर्गताः सन्तो माम् अत्र स्थाने सेविष्यन्ते।
8 I dał mu przymierze obrzezki; i tak Abraham spłodził Izaaka i obrzezał go dnia ósmego, a Izaak Jakóba, a Jakób dwunastu patryjarchów.
पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।
9 A patryjarchowie nienawidząc Józefa, sprzedali go do Egiptu; ale Bóg był z nim.
ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।
10 I wyrwał go ze wszystkich jego ucisków, a dał mu łaskę i mądrość przed Faraonem, królem Egipskim, który go postanowił książęciem nad Egiptem i nad wszystkim domem swoim.
किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्।
11 Potem przyszedł głód na wszystkę ziemię Egipską i Chananejską, i ucisk wielki, i nie znajdowali żywności ojcowie nasi.
तस्मिन् समये मिसर-किनानदेशयो र्दुर्भिक्षहेतोरतिक्लिष्टत्वात् नः पूर्व्वपुरुषा भक्ष्यद्रव्यं नालभन्त।
12 A gdy usłyszał Jakób, iż zboża były w Egipcie, posłał ojców naszych pierwszy raz.
किन्तु मिसरदेशे शस्यानि सन्ति, याकूब् इमां वार्त्तां श्रुत्वा प्रथमम् अस्माकं पूर्व्वपुरुषान् मिसरं प्रेषितवान्।
13 A za wtórym razem poznany jest Józef od braci swych i objawiony jest Faraonowi naród Józefowy.
ततो द्वितीयवारगमने यूषफ् स्वभ्रातृभिः परिचितोऽभवत्; यूषफो भ्रातरः फिरौण् राजेन परिचिता अभवन्।
14 Tedy Józef posławszy, przyzwał ojca swego Jakóba i wszystkę swoję rodzinę w siedmdziesiąt i pięciu duszach.
अनन्तरं यूषफ् भ्रातृगणं प्रेष्य निजपितरं याकूबं निजान् पञ्चाधिकसप्ततिसंख्यकान् ज्ञातिजनांश्च समाहूतवान्।
15 I zstąpił Jakób do Egiptu, i tam umarł on i ojcowie nasi.
तस्माद् याकूब् मिसरदेशं गत्वा स्वयम् अस्माकं पूर्व्वपुरुषाश्च तस्मिन् स्थानेऽम्रियन्त।
16 I przeniesieni są do Sychem, i położeni w grobie, który był kupił Abraham za pieniądze u synów Hemora, ojca Sychemowego.
ततस्ते शिखिमं नीता यत् श्मशानम् इब्राहीम् मुद्रादत्वा शिखिमः पितु र्हमोरः पुत्रेभ्यः क्रीतवान् तत्श्मशाने स्थापयाञ्चक्रिरे।
17 A gdy się przybliżył czas obietnicy, o którą był przysiągł Bóg Abrahamowi, rozrodził się lud i rozmnożył się w Egipcie.
ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्।
18 Aż nastał inny król, który nie znał Józefa.
शेषे यूषफं यो न परिचिनोति तादृश एको नरपतिरुपस्थाय
19 Ten podchodząc zdradliwie naród nasz, trapił ojców naszych, tak iż musieli wymiatać niemowlątka swoje, żeby się nie rozkrzewiały.
अस्माकं ज्ञातिभिः सार्द्धं धूर्त्ततां विधाय पूर्व्वपुरुषान् प्रति कुव्यवहरणपूर्व्वकं तेषां वंशनाशनाय तेषां नवजातान् शिशून् बहि र्निरक्षेपयत्।
20 Pod ten czas narodził się Mojżesz, a był krasnym z daru Bożego, którego chowano przez trzy miesiące w domu ojca jego.
एतस्मिन् समये मूसा जज्ञे, स तु परमसुन्दरोऽभवत् तथा पितृगृहे मासत्रयपर्य्यन्तं पालितोऽभवत्।
21 A gdy był wyrzucony, wzięła go córka Faraonowa i wychowała go sobie za syna.
किन्तु तस्मिन् बहिर्निक्षिप्ते सति फिरौणराजस्य कन्या तम् उत्तोल्य नीत्वा दत्तकपुत्रं कृत्वा पालितवती।
22 I wyćwiczony jest Mojżesz we wszelkiej mądrości Egipskiej, a był możny w mowach i w uczynkach.
तस्मात् स मूसा मिसरदेशीयायाः सर्व्वविद्यायाः पारदृष्वा सन् वाक्ये क्रियायाञ्च शक्तिमान् अभवत्।
23 A gdy mu było czterdzieści lat, przyszło mu na myśl, aby nawiedził braci swych, syny Izraelskie.
स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे।
24 A ujrzawszy jednego ukrzywdzonego, ujął się oń i pomścił się krzywdy tego, który bezprawie cierpiał, zabiwszy Egipczanina.
तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान।
25 Albowiem mniemał, że bracia jego rozumieją, że Bóg przez rękę jego daje im wybawienie; lecz oni tego nie rozumieli.
तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।
26 A nazajutrz pokazał się im, gdy się z sobą bili i prowadził je do pokoju, mówiąc: Mężowie! bracia jesteście sobie; przeczże się społem krzywdzicie?
तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?
27 Lecz ten, co krzywdził bliźniego, odegnał go, mówiąc: Któż cię postanowił książęciem i sędzią nad nami?
ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?
28 Izali mię ty chcesz zabić, jakoś wczoraj zabił Egipczanina?
ह्यो यथा मिसरीयं हतवान् तथा किं मामपि हनिष्यसि?
29 I uciekł Mojżesz za temi słowy i był przychodniem w ziemi Madyjańskiej, gdzie spłodził dwóch synów.
तदा मूसा एतादृशीं कथां श्रुत्वा पलायनं चक्रे, ततो मिदियनदेशं गत्वा प्रवासी सन् तस्थौ, ततस्तत्र द्वौ पुत्रौ जज्ञाते।
30 A gdy się wypełniło czterdzieści lat, ukazał mu się na puszczy góry Synaj Anioł Pański w płomieniu ognistym w krzaku.
अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।
31 A Mojżesz ujrzawszy, zadziwił się onemu widzeniu; a gdy przystąpił, aby się temu przypatrzył, stał się do niego głos Pański:
मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति,
32 Jam jest Bóg ojców twoich, Bóg Abrahama, Bóg Izaaka, i Bóg Jakóba. A zadrżawszy Mojżesz nie śmiał się przypatrywać.
एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।
33 I rzekł mu Pan: Zzuj obuwie z nóg twoich; bo miejsce, na którem stoisz, jest ziemia święta.
परमेश्वरस्तं जगाद, तव पादयोः पादुके मोचय यत्र तिष्ठसि सा पवित्रभूमिः।
34 Widząc widziałem utrapienie ludu mego, który jest w Egipcie, i słyszałem wzdychanie ich, a zstąpiłem, żebym je wybawił; przetoż teraz chodź, poślę cię do Egiptu.
अहं मिसरदेशस्थानां निजलोकानां दुर्द्दशां नितान्तम् अपश्यं, तेषां कातर्य्योक्तिञ्च श्रुतवान् तस्मात् तान् उद्धर्त्तुम् अवरुह्यागमम्; इदानीम् आगच्छ मिसरदेशं त्वां प्रेषयामि।
35 Tego Mojżesza, którego się byli zaprzali, mówiąc: Któż cię postanowił książęciem i sędzią? Tego Bóg książęciem i wybawicielem posłał przez rękę Anioła, który mu się ukazał w krzaku.
कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।
36 I ten je wywiódł, czyniąc cuda i znamiona w ziemi Egipskiej i na morzu Czerwonem, i na puszczy, przez czterdzieści lat.
स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।
37 Tenci jest Mojżesz, który rzekł synom Izraelskim: Proroka wam wzbudzi Pan, Bóg wasz, z braci waszych, jako mię, onego słuchać będziecie;
प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः।
38 Ten jest, który był w zgromadzeniu na puszczy z Aniołem, który mówił do niego na górze Synaj, i z ojcami naszymi, który przyjął słowa Boże żywe, aby je nam podał.
महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।
39 Któremu nie chcieli posłuszni być ojcowie nasi; ale go odrzucili i obrócili się sercy swemi do Egiptu.
अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः,
40 Mówiąc do Aarona: Uczyń nam bogi, którzy by szli przed nami; albowiem Mojżeszowi onemu, który nas wywiódł z ziemi Egipskiej, nie wiemy co się stało.
अस्माकम् अग्रेऽग्रे गन्तुुम् अस्मदर्थं देवगणं निर्म्माहि यतो यो मूसा अस्मान् मिसरदेशाद् बहिः कृत्वानीतवान् तस्य किं जातं तदस्माभि र्न ज्ञायते।
41 I uczynili w one dni cielca i sprawowali ofiarę onemu bałwanowi, i weselili się w sprawach rąk swoich;
तस्मिन् समये ते गोवत्साकृतिं प्रतिमां निर्म्माय तामुद्दिश्य नैवेद्यमुत्मृज्य स्वहस्तकृतवस्तुना आनन्दितवन्तः।
42 I odwrócił się Bóg i podał je, aby służyli wojsku niebieskiemu, jako napisano jest w księgach prorockich: Zażeście mu bite i inne ofiary ofiarowali na puszczy przez czterdzieści lat, domu Izraelski?
तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।
43 Owszem nosiliście namiot Molocha i gwiazdę boga waszego Remfana, te obrazy, któreście sobie uczynili, abyście się im kłaniali; przetoż was zaprowadzę za Babilon.
किन्तु वो मोलकाख्यस्य देवस्य दूष्यमेव च। युष्माकं रिम्फनाख्याया देवतायाश्च तारका। एतयोरुभयो र्मूर्ती युष्माभिः परिपूजिते। अतो युष्मांस्तु बाबेलः पारं नेष्यामि निश्चितं।
44 Namiot świadectwa mieli ojcowie nasi na puszczy, jako był rozrządził ten, który powiedział Mojżeszowi, aby go uczynił według kształtu, który widział.
अपरञ्च यन्निदर्शनम् अपश्यस्तदनुसारेण दूष्यं निर्म्माहि यस्मिन् ईश्वरो मूसाम् एतद्वाक्यं बभाषे तत् तस्य निरूपितं साक्ष्यस्वरूपं दूष्यम् अस्माकं पूर्व्वपुरुषैः सह प्रान्तरे तस्थौ।
45 Który wziąwszy ojcowie nasi, wnieśli z Jozuem tam, gdzie była osiadłość poganów, których Bóg wygnał od obliczności ojców naszych, aż do dni Dawidowych;
पश्चात् यिहोशूयेन सहितैस्तेषां वंशजातैरस्मत्पूर्व्वपुरुषैः स्वेषां सम्मुखाद् ईश्वरेण दूरीकृतानाम् अन्यदेशीयानां देशाधिकृतिकाले समानीतं तद् दूष्यं दायूदोधिकारं यावत् तत्र स्थान आसीत्।
46 Który znalazł łaskę przed obliczem Bożem i prosił, aby znalazł namiot Bogu Jakóbowemu.
स दायूद् परमेश्वरस्यानुग्रहं प्राप्य याकूब् ईश्वरार्थम् एकं दूष्यं निर्म्मातुं ववाञ्छ;
47 A Salomon zbudował mu dom.
किन्तु सुलेमान् तदर्थं मन्दिरम् एकं निर्म्मितवान्।
48 Ale on Najwyższy nie mieszka w kościołach ręką uczynionych, jako prorok mówi:
तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा,
49 Niebo jest stolica moja, a ziemia podnóżek nóg moich. Cóż mi za dom zbudujecie, mówi Pan, albo które jest miejsce odpocznienia mego?
परेशो वदति स्वर्गो राजसिंहासनं मम। मदीयं पादपीठञ्च पृथिवी भवति ध्रुवं। तर्हि यूयं कृते मे किं प्रनिर्म्मास्यथ मन्दिरं। विश्रामाय मदीयं वा स्थानं किं विद्यते त्विह।
50 Izali ręka moja tego wszystkiego nie uczyniła?
सर्व्वाण्येतानि वस्तूनि किं मे हस्तकृतानि न॥
51 Ludzie twardego karku i nieobrzezanego serca, i uszów! wy się zawżdy sprzeciwiacie Duchowi Świętemu jako ojcowie wasi, tak i wy.
हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।
52 Któregoż z proroków nie prześladowali ojcowie wasi, i nie pozabijali tych, którzy przedtem opowiadali o przyjściu tego Sprawiedliwego, któregoście wy się teraz stali zdrajcami i mordercami?
युष्माकं पूर्व्वपुरुषाः कं भविष्यद्वादिनं नाताडयन्? ये तस्य धार्म्मिकस्य जनस्यागमनकथां कथितवन्तस्तान् अघ्नन् यूयम् अधूना विश्वासघातिनो भूत्वा तं धार्म्मिकं जनम् अहत।
53 Którzyście wzięli zakon przez rozrządzenie anielskie, a nie strzegliście go.
यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ।
54 Tedy słuchając tego, pukali się w sercach swych i zgrzytali na niego zębami.
इमां कथां श्रुत्वा ते मनःसु बिद्धाः सन्तस्तं प्रति दन्तघर्षणम् अकुर्व्वन्।
55 A on będąc pełen Ducha Świętego, patrząc pilnie w niebo, ujrzał chwałę Bożą i Jezusa stojącego po prawicy Bożej.
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;
56 I rzekł: Oto widzę niebiosa otworzone i Syna człowieczego stojącego po prawicy Bożej.
पश्य, मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।
57 A oni krzyknąwszy głosem wielkim, zatulili uszy swoje i rzucili się na niego jednomyślnie.
तदा ते प्रोच्चैः शब्दं कृत्वा कर्णेष्वङ्गुली र्निधाय एकचित्तीभूय तम् आक्रमन्।
58 A wypchnąwszy go z miasta, kamionowali; a świadkowie złożyli szaty swoje u stóp młodzieńca, którego zwano Saul.
पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।
59 I kamionowali Szczepana modlącego się i mówiącego: Panie Jezu! przyjmij ducha mojego!
अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्।
60 A klęknąwszy na kolana, zawołał głosem wielkim: Panie! nie poczytaj im tego za grzech! A to rzekłszy, zasnął.
तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

< Dzieje 7 >