< Dzieje 13 >
1 A byli w Antyjochii we zborze, który tam był, niektórzy prorocy i nauczyciele, jako Barnabasz i Symeon, którego zwano Niger, i Lucyjus Cyrenejczyk, i Manahen, który był wychowany z Herodem Tetrarchą, i Saul.
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
2 A gdy oni służbę Pańską jawnie odprawiali i pościli, rzekł im Duch Święty: Odłączcie mi Barnabasza i Saula do tej sprawy, do którejm ich powołał.
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
3 Tedy poszcząc i modląc się, i wkładając na nie ręce, odprawili je.
ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।
4 Oni tedy wysłani będąc od Ducha Świętego, przyszli do Seleucyi, a stamtąd płynęli do Cypru.
ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।
5 A gdy byli w Salaminie, opowiadali słowo Boże w bóżnicach żydowskich, a mieli z sobą i Jana do usługi.
ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।
6 A przeszedłszy onę wyspę aż do Pafu, znaleźli tam jakiegoś czarnoksiężnika, fałszywego proroka, Żyda, któremu imię było Barjezus.
इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।
7 Który był przy zacnym staroście, Sergijuszu Pawle, mężu roztropnym. Ten przyzwawszy Barnabasza i Saula, pragnął słuchać słowa Bożego.
तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।
8 Lecz się im sprzeciwił Elimas, on czarnoksiężnik, (albowiem się tak wykłada imię jego), starając się, jakoby starostę od wiary odwrócił:
किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।
9 Tedy Saul, (którego zowią i Pawłem) napełniony będąc Ducha Świętego, a pilnie na niego patrząc,
तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,
10 Rzekł: O pełny wszelkiej zdrady i wszelkiej przewrotności, synu dyjabelski, nieprzyjacielu wszelkiej sprawiedliwości! nie przestanieszże podwracać prostych dróg Pańskich?
हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
11 A oto teraz ręka Pańska nad tobą: i będziesz ślepym, nie widząc słońca aż do czasu. A zarazem przypadła na niego chmura i ciemność, a błąkając się szukał, kto by go wiódł za rękę.
अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
12 Tedy widząc starosta, co się stało, uwierzył, zdumiewając się nad nauką Pańską.
एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।
13 A puściwszy się z Pafu Paweł i ci, którzy z nim byli, przyszli do Pergi Pamfiliejskiej. A Jan odszedłszy od nich, wrócił się do Jeruzalemu.
तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।
14 A oni odszedłszy z Pergi, przyszli do Antyjochii Pisydejskiej, a wszedłszy do bóżnicy w dzień sobotni, usiedli.
पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।
15 A po przeczytaniu zakonu i proroków, posłali do nich przełożeni bóżnicy, mówiąc: Mężowie bracia! macieli wolę jakie napominanie uczynić do ludu, mówcie.
व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।
16 Tedy powstawszy Paweł, a ręką skinąwszy rzekł: Mężowie Izraelscy i którzy się boicie Boga! słuchajcie:
अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।
17 Bóg ludu tego Izraelskiego wybrał ojców naszych i wywyższył lud, gdy byli przychodniami w ziemi egipskiej, i w ramieniu wyciągnionem wywiódł je z niej.
एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।
18 I przez czas czterdziestu lat znosił obyczaje ich na puszczy.
चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा
19 A wygładziwszy siedm narodów w ziemi Chananejskiej, losem rozdzielił między nie onę ziemię ich.
किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्।
20 A potem około czterysta i pięćdziesiąt lat dawał im sędziów, aż do Samuela proroka.
पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।
21 A od onego czasu prosili o króla. I dał im Bóg Saula, syna Cysowego, męża z pokolenia Benjaminowego, przez lat czterdzieści.
तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्।
22 A gdy go odrzucił, wzbudził im Dawida za króla, któremu też świadectwo wydawając powiedział: Znalazłem Dawida, syna Jessego, męża według serca mego, który będzie czynił wszystkę wolę moję.
पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।
23 Z jegoż nasienia Bóg według obietnicy wzbudził Izraelowi zbawiciela Jezusa.
तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
24 Przed którego przyjściem kazał Jan chrzest pokuty wszystkiemu ludowi Izraelskiemu.
तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्।
25 A gdy Jan dokonał biegu swego, rzekł: Kim mię być mniemacie? Nie jestem ja, ale oto idzie za mną, u którego nóg obuwia nie jestem godzien rozwiązać.
यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।
26 Mężowie bracia, synowie narodu Abrahamowego i którzy się między wami Boga boją! wamci słowo zbawienia tego posłane jest.
हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
27 Albowiem ci, co mieszkają w Jeruzalemie i przełożeni ich, nie znając tego Jezusa i głosów prorockich, które przez każdy sabat bywają czytane, wypełnili je, osądziwszy go.
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
28 A żadnej przyczyny śmierci w nim nie znalazłszy, prosili Piłata, aby był zabity.
प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।
29 A gdy wykonali wszystko, co o nim było napisane, zdjąwszy go z drzewa, włożyli go do grobu.
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।
30 Ale go Bóg wzbudził od umarłych.
किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,
31 Który widziany jest przez wiele dni od tych, którzy z nim pospołu przyszli z Galilei do Jeruzalemu, którzy są świadkami jego przed ludem.
पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।
32 I my wam opowiadamy tę obietnicę, która się ojcom stała, iż ją Bóg wypełnił nam, dziatkom ich, wzbudziwszy Jezusa.
अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।
33 Jako też w Psalmie wtórym napisane jest: Syn mój jesteś ty, jam ciebie dziś spłodził.
इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।
34 A iż go wzbudził od umarłych, aby się więcej nie wrócił do skażenia, tak powiedział: Dam wam święte dobrodziejstwa Dawidowe wierne.
परमेश्वरेण श्मशानाद् उत्थापितं तदीयं शरीरं कदापि न क्षेष्यते, एतस्मिन् स स्वयं कथितवान् यथा दायूदं प्रति प्रतिज्ञातो यो वरस्तमहं तुभ्यं दास्यामि।
35 Przeto i indziej powiada: Nie dasz Świętemu twemu widzieć skażenia.
एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।
36 Albowiemci Dawid za wieku swego usłużywszy woli Bożej, zasnął i przyłączony jest do ojców swoich, a widział skażenie.
दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;
37 Lecz ten, którego Bóg wzbudził, nie widział skażenia.
किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत।
38 Niechże wam tedy będzie wiadomo, mężowie bracia, iż się wam przez tego opowiada odpuszczenie grzechów:
अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।
39 I od wszystkiego od czegoście nie mogli być przez zakon Mojżeszowy usprawiedliwieni, przez tego każdy wierzący usprawiedliwiony bywa.
फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।
40 A przetoż patrzcie, aby na was nie przyszło to, co powiedziano w prorokach:
अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥
41 Obaczcie wy wzgardziciele i dziwujcie się, a wniwecz się obróćcie; bo ja sprawuję sprawę za dni waszych, sprawę, której nie wierzycie, choćby wam kto o niej powiadał.
येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।
42 A gdy oni wychodzili z bóżnicy żydowskiej, prosili ich poganie, aby i w drugi sabat mówili do nich też słowa.
यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।
43 A po rozpuszczeniu zgromadzenia, poszło wiele Żydów i nabożnych nowowierników za Pawłem i Barnabaszem, którzy mówiąc do nich, radzili im, aby trwali w łasce Bożej.
सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।
44 A w drugi sabat niemal wszystko miasto się zgromadziło na słuchanie słowa Bożego.
परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः,
45 Tedy Żydowie widząc lud, napełnieni są zazdrością i sprzeciwiali się temu, co Paweł powiadał, mówiąc przeciwko temu i bluźniąc.
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
46 A Paweł i Barnabasz, bezpiecznie mówiąc, rzekli: Wamci najpierwej miało być opowiadane słowo Boże; ale ponieważ je odrzucacie, a sądzicie się być niegodnymi żywota wiecznego, oto się obracamy do pogan. (aiōnios )
ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः। (aiōnios )
47 Albowiem nam tak rozkazał Pan, mówiąc: Położyłem cię światłością poganom, abyś był zbawieniem aż do krajów ziemi.
प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥
48 A słysząc to poganie, radowali się i wielbili słowo Pańskie, i uwierzyli, ilekolwiek ich było sporządzonych do żywota wiecznego. (aiōnios )
तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्। (aiōnios )
49 I roznosiło się słowo Pańskie po wszystkiej onej krainie.
इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्।
50 A Żydowie poduszczali niewiasty nabożne i uczciwe, i przedniejsze w mieście; a wzbudzili prześladowanie przeciwko Pawłowi i przeciwko Barnabaszowi, i wygnali je z granic swoich.
किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।
51 A oni otrząsnąwszy proch z nóg swoich na nie, przyszli do Ikonii.
अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ।
52 A uczniowie byli napełnieni radości i Ducha Świętego.
ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।