< Ioanes 7 >

1 MURIN mepukat Iesus kotin kakan sili Kaliläa, pwe a solar men kakan sili Iudäa, pweki Sus oko masamasan kamatala i.
tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|
2 A ran lapalap en Sus oko; iei ran en im en tan tuka korendor.
kintu tasmin samaye yihūdīyānāṁ dūṣyavāsanāmotsava upasthite
3 Ri a ol akan ap indai ong i: Kom kotiwei kotilang Iudäa, pwe omui tounpadak kan en pil udial omui wiawia kan, me kom kin wiawia.
tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyante tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadeśaṁ vraja|
4 Pwe sota me kin wiada meakot wasa rir, ma a men indand sili. Ma komui wia mepukat, en kasansale ong sappa.
yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|
5 Pwe ri a ol akan pil sota poson i.
yatastasya bhrātaropi taṁ na viśvasanti|
6 Iesus ap kotin masani ong irail: Ai ansau saikenta leler, a omail ansau mia ansau karos.
tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|
7 Sappa sota kak kailongki komail, a ngai me a kin kailongki, aki I kin kadede, me a wiawia kan me sued.
jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|
8 Komail kodalang kamadip et, I sota pan kodalang kamadip et, pwe ai ansau saikenta leler.
ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|
9 A kotin masani ong irail mepukat, ap kotikotita Kaliläa.
iti vākyam ukttvā sa gālīli sthitavān
10 A ri a ol akan lao samalar, i ap pil kotidalang kamadip, ap so sansal a duen me rir.
kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|
11 Sus akan ari rapaki i ni kamadip o indada: Ari, ia wasa a kotikot ia?
anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?
12 A aramas akan lokolokaia toto duen i, pwe akai indada: Me mau men. A akai me indada: Kaidin, pwe a kin kaweid sapung aramas.
tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|
13 Sota me lokaia sansal duen i, pweki ar masak Sus oko.
kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|
14 Lao lel ailepan kamadip o, Iesus ap kotin kodalang im en kaudok o kaukaweweda.
tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|
15 A Sus akan ap puriamui kila indada: Da duen men et asa wewe en kisin likau, pwe a sota iang padakki.
tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?
16 Iesus ap kotin sapeng irail masani: Kaidin ai padak, me I kin kida a en me kadar ia do.
tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|
17 Meamen wiawia kupur a, pan weweki ai padak, ma a ren Kot, de sang ren pein ngai.
yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|
18 Me kin padapadak sang ni pein i, kin rapaki pein wau i, a me kin rapaki wau en me kadarala i, iei me melel o sota man sued kot pit.
yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|
19 Kaidin Moses, me ki ong komail kapung o, a sota amen komail kin kapwaiada kapung o? A da me komail rapakiki kame ia la?
mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
20 Aramas oko sapeng indada: Koe me tanwar en tewil, is me rapaki kame uk ala?
tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
21 Iesus kotin sapeng masani ong irail: Dok taieu, me I wiadar, a komail puriamui kila.
tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
22 Moses ki ong komail er sirkomsais, a kaidin tapi sang ren Moses, pwe sang ren sam akan, a komail kin sirkomsais aramas ni ran en sapat.
mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
23 Ari ma aramas amen ale sirkomsais ni ran en sapat, pwe kapung en Moses ender sapungala, a komail kin suede kin ia, pweki ai kakelailada aramas pon ni ran en sapat?
ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24 Der kadeikada duen pali liki, a komail kasaui nin tiak en kadeik pung.
sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
25 Men Ierusalem kai ap inda: Kaidin i, me re raparapaki en kamela?
tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
26 A kilang, a padapadak sansal, a re sota man lokaia ong i, de muein saumas akan asaer mau, me i Kristus?
kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
27 Ari, se asaer, wasa men et ko sang ia, a Kristus lao kotido sota me pan asa wasa, me a pwarado sang ia.
manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
28 Iesus ap kotin kapitie laudeda kawewe nan im en kaudok masani: Komail asa ia o wasa I ko sang ia. Ari, kaidin pein ngai, me I kokido, a me kadar ia dor, me melel, me komail sasa.
tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
29 A I asa i, pwe I kodo sang re a, o i me kadar ia dor.
tamahaṁ jāne tenāhaṁ prerita agatosmi|
30 Irail ap song saikidi i, a sota me sair i, pwe a ansau kaikenta leler,
tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|
31 Aramas toto sang nan pokon o posonla i indada: Iaduen, Kristus lao pwarado, a pan wia kilel toto sang mepukat, me men et wiadar?
kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32 Parisär akan rongadar, me aramas akan lokelokaia mepukat duen i. Samero lapalap o Parisär akan ap kadarala papa kan, en saikidi i.
tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|
33 Iesus ap kotin masani: I pan mi re omail ansau motomot. I ap pan kola ren me kadar ia do.
tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|
34 Komail pan rapakin ia, ap sota diar, a wasa, me I pan mi ia, komail sota pan kak ong.
māṁ mṛgayiṣyadhve kintūddeśaṁ na lapsyadhve ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35 Sus oko ap inda nan pung arail: A pan kola ia, pwe sen solar diar i? A pan kola ren me salongalar ren men Krik kan, kaukawewe ong men Krik?
tadā yihūdīyāḥ parasparaṁ vakttumārebhire asyoddeśaṁ na prāpsyāma etādṛśaṁ kiṁ sthānaṁ yāsyati? bhinnadeśe vikīrṇānāṁ yihūdīyānāṁ sannidhim eṣa gatvā tān upadekṣyati kiṁ?
36 Iaduen masan en, me a indada: Komail pan rapakin ia, ap sota diar, a wasa, me I pan mi ia, komail sota pan kak ong?
no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?
37 Ni ran en kamadip a nikilar, ni ran lapalap o, Iesus kotida, kapitie laudeda masani: Meamen men nim piladar, i en ko dong ia nim.
anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|
38 Me poson ia, duen kisin likau kan indada, sang nan war a pil memaur pan pwilipwili sang ia.
yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|
39 Mepukat a kotin masani duen Ngen, me irail, me poson i, en tungole; pwe Ngen saikenta pakadarado, aki Iesus saikenta linganlar.
ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40 Ari, akai sang nan pokon o ni ar rongadar masan pukat ap indada: Melel Saukop o.
etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|
41 A akai indada: Kristus men et! A akai indada: Da, Kristus pan pwarado sang Kaliläa?
kecid akathayan eṣaeva sobhiṣikttaḥ kintu kecid avadan sobhiṣikttaḥ kiṁ gālīl pradeśe janiṣyate?
42 Kaidin kisin likau me inda, me Kristus pan wan Dawid o kisan men Petleem, kanim o, me Dawid kotikot ia?
sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?
43 Irail ap liak toror pasang pweki i.
itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|
44 A akai men saikidi i, a sota me sair i.
katipayalokāstaṁ dharttum aicchan tathāpi tadvapuṣi kopi hastaṁ nārpayat|
45 A papa ko ap pure dong ren samero lapalap o Parisär akan. Irail ari idok re irail: Da me komail sota wakido?
anantaraṁ pādātigaṇe pradhānayājakānāṁ phirūśināñca samīpamāgatavati te tān apṛcchan kuto hetostaṁ nānayata?
46 A papa ko sapeng: Sota man aramas amen padapadak duen men et.
tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|
47 Parisär oko ap sapeng irail: Komail pil pakodauelar?
tataḥ phirūśinaḥ prāvocan yūyamapi kimabhrāmiṣṭa?
48 Iaduen saumas de Parisär amen posonla i?
adhipatīnāṁ phirūśināñca kopi kiṁ tasmin vyaśvasīt?
49 A aramas pukat, me so asa kapung o, re rialar.
ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|
50 Nikodemus kis arail ap indang irail:
tadā nikadīmanāmā teṣāmeko yaḥ kṣaṇadāyāṁ yīśoḥ sannidhim agāt sa ukttavān
51 Iaduen, atail kapung pil kin kadeikada aramas amen mon a rong o asa sang pein i duen a wiawia?
tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?
52 Irail sapeng indang i: Iaduen, komui pil kisan men Kaliläa? Rapaki o kilang, me sota saukop amen ko sang Kaliläa.
tataste vyāharan tvamapi kiṁ gālīlīyalokaḥ? vivicya paśya galīli kopi bhaviṣyadvādī notpadyate|
53 Amen amen ap purelang deu a.
tataḥ paraṁ sarvve svaṁ svaṁ gṛhaṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śiloccayaṁ gatavān|

< Ioanes 7 >