< Wiawia 22 >
1 RI ai ko, sam ai ko komail, rong mas ai sapeng komail.
he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|
2 Irail lao ronger, me a masani ong irail ni lokaia en Ipru, re ap nenenla kaualap. I ari kotin masani.
tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvve lokā atīva niḥśabdā santo'tiṣṭhan|
3 Ol en Sus amen ngai, me tikidar Tarsus en Silisia, a i kakairida nan kanim wet ni aluwilu en Kamaliel, padapadakki kapung en sam atail akan, o nantiong pongipongi Kot dueta komail kin wia ran wet.
paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ, etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|
4 O i kawelar al pot et lel ong kamelar aramas, ni ai saliedi o pangalang imateng ol o li akan.
matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|
5 Pwe iduen me samero lapalap o saumas akan kin kadede kin ia, pwe i aleer sang irail kisin likau, ong ri (atail) akan. I ap kolang Damaskus, pwen pil saliedi o wa dong Ierusalem, me mi wasa o, pwe ren kamekame.
mahāyājakaḥ sabhāsadaḥ prācīnalokāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt teṣāṁ samīpād dammeṣakanagaranivāsibhrātṛgaṇārtham ājñāpatrāṇi gṛhītvā ye tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammeṣakanagaraṁ gatosmi|
6 A ni ai koko wei korendor Damaskus, nin sauas, marain eu kodido sang nanlang, sare ia da.
kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|
7 Ngai ari pupedi nani pwel o rongada ngil eu, me masani ong ia: Saul, Saul, da me koe kame kin ia?
tato mayi bhūmau patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ|
8 Ngai ari potoan ong: Is komui Maing? A kotin masani ong ia: Ngai Iesus en Nasaret, me koe kin kame.
tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ|
9 A me iang ia udialer marain o, ap masapwekadar, a re sota rong kapit en me masan dong ia.
mama saṅgino lokāstāṁ dīptiṁ dṛṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ te nābudhyanta|
10 Ngai potoan ong: Da me i en wiada Maing? Kaun o ap kotin masani ong ia: Paurida u kowei ong Damaskus, nan a pan kapare ong uk wasa o, me kaonop ong uk er, en wiada.
tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|
11 A i solar kak kilang wasa, aki lingan en marain o, i ap daululang Damaskus; me iang ia kalua kin ia pa i.
anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān|
12 Ananias, ol lelapok amen duen kapung o, me kalok mau sili ren Sus akan karos, me kauson wasa o,
tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko
13 Ap ko dong ia kasikasinen imp ai indai ong ia: Ri ai Saulus, kilangada wasa! Ari, ni auer ota i saradang i.
mama sannidhim etya tiṣṭhan akathayat, he bhrātaḥ śaula sudṛṣṭi rbhava tasmin daṇḍe'haṁ samyak taṁ dṛṣṭavān|
14 I ari katitiki: Kot en sam atail akan, me pil uk adar, pwe koe en lolekongki a kupur, o udial me Pung o, o rong kapit en silang i.
tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ|
15 Pwe koe pan sapwilim a saunkadede ong aramas karos, duen me koe kilangadar o rongadar.
yato yadyad adrākṣīraśrauṣīśca sarvveṣāṁ mānavānāṁ samīpe tvaṁ teṣāṁ sākṣī bhaviṣyasi|
16 Ari, da me koe auiaui? Paurida o paptaisela, pwe dip om akan en widen sang, o sakarkidang mar a.
ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|
17 A kadekadeo i lao pwara dong Ierusalem o kapakap nan im en kaudok o, i ap wukilar.
tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,
18 O i kilang i, me kotin masani ong ia: Kanangata, madanga wei sang Ierusalem, pwe irail sota pang duki ong om kadede kin ia.
tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam|
19 Ngai ari potoan ong: Maing, pein irail asa, me i pangalang nan imateng o woki nan sinakoke kan me kin poson komui.
tatohaṁ pratyavādiṣam he prabho pratibhajanabhavanaṁ tvayi viśvāsino lokān baddhvā prahṛtavān,
20 A ni sapwilim ar saunkadede Stepanus kamatalar, ngai pil u impa o peren kidar a kamatalar, nekinekid likau en me kamatalar i ko.
tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ|
21 A ap kotin masani ong ia: U ko wei, pwe I pan kadar uk ala wasa doo ren men liki kan.
tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|
22 Irail rongerong i lel ong masan pot et, ap ngil laudeda indada: Siken wei sang sappa lap men et! Pwe a sota mau ong, i en memaureta!
tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|
23 A ni arail weriwerada, o kaselar ar likau, o kasadar pwel par,
ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan
24 Kaun lapalap o ap masani, i en wisikelang nan im en saunpei o masani, ren woki i, pwe i en lelapok kila, da me re weiweilokeki i.
tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|
25 Irail lao saliedi i, Paulus ap idok ren kaun o, me u impa: Me pung, en woki aramas en Rom amen, me kaikenta pakadeikadar?
padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?
26 Kaun o lao rongada met, ap kola ren kaun lapalap o indada: Da me kom pan wiada, pwe aramas men et men Rom amen.
enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|
27 Kaun lapalap o ap kodo indai ong i: Katitiki ong ia, ol en Rom amen komui? A sapeng: Ei.
tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|
28 Kaun lapalap o sapeng: Pwai laud me i saladok kilar. A Paulus masani: A ngai me tikidar saladok.
tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|
29 Me kodo kadeikada i, ap madang pure sang i, o kaun lapalap lao asadar, me i ol en Rom amen, a pil masakadar, pweki a saliedi i.
itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|
30 A mandan ran o a inong iong melel asa karep en Sus oko ar pangala i, ap lapwada i o kapokon pena samero lapalap o toun kapung o, ap wadila Paulus o kotikidi ong i mo’rail.
yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|