< Timoteus II 4 >
1 I KAKALIKI ong uk melel mon Kot o Kristus Iesus, me pan kadeikada me maur o me melar akan ni a pan kotido ni a wei,
ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृताना न्च लोकानां विचारं करिष्यति तस्य गोचरे. अहं त्वाम् इदं दृढम् आज् नापयामि।
2 Padaki masan nantiong eta ni ansau mau o ni ansau me sued kasaleda dip, o kapungada, o panaui ni kanongama, o kaukawewe.
त्वं वाक्यं घोषय काले. अकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
3 Pwe eu ansau kokodo re sota pan mauki padak en kamaur, a duen pein arail inong kasapwilada saunpadak kai, me pan wiada padak duen me re mauki.
यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति
4 O re pan kawuki sang melel salong arail, ap kawuki ong kasoi mal akan.
सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;
5 A koe en masamasan ni meakaros. Peren ki kamekam, kapwaiada wiawia en wanporon amen. Kapwaiada mau om koa.
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।
6 Metet ngai kamekamela o ansau en ai mela leler.
मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्।
7 I wiadar pei mau eu, i kanikielar ai weir en tang, i dadaurata poson.
अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वास न्च रक्षितवान्।
8 Ari, nin en me pung nekinek ong ia, me Kaun o pan kotiki ong ia ni ran o, iei saunkapung pung, a kaidin ong ngai ta, pwe ong karos, me anane a pwarado.
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आका ण्क्षन्ते तेभ्यः सर्व्वेभ्यो. अपि दायिष्यते।
9 Kaporisokki uk, pwen madang kodo re i.
त्वं त्वरया मत्समीपम् आगन्तुं यतस्व,
10 Pwe Demas me kase ia lar pwe a pok ong sappa et, ap samalanger Tesalonik, Kresens Kalesia, Titus Dalmatien, (aiōn )
यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्। (aiōn )
11 Lukas eta mi re i, ukada Markus, pwen iang kodo met, pwe a katepa ong ia ni ai dodok.
केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं स ण्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,
12 A Tikikus i kadaralang Episus.
तुखिक न्चाहम् इफिषनगरं प्रेषितवान्।
13 Likau pup, me i pwilikidier Troas ren Karpus, wado ni om pan pwarado, o puk kan o kisin likau kan.
यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।
14 Aleksander saunmata wia ong ia me sued toto, Kaun o en kotin depuk ong i duen a wiawia kan!
कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।
15 Koe pil kalaka i, pwe a kin nantiong palian at padak.
त्वमपि तस्मात् सावधानास्तिष्ठ यतः सो. अस्माकं वाक्यानाम् अतीव विपक्षो जातः।
16 Ni tapin ai pan pakadeikada, sota amen me sauasa, pwe karos tang sang ia, mepukat ender pwaipwai ong irail.
मम प्रथमप्रत्युत्तरसमये को. अपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;
17 A Kaun o kotin ieiang ia o kamana ia da, pwe i en kak kanikiela ai padapadak o men liki kan karos en rong. I dorelar sang au en laien.
किन्तु प्रभु र्मम सहायो. अभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो. अहं सिंहस्य मुखाद् उद्धृतः।
18 A Kaun o pan kotin kapit ia la sang ni wiawia sued karos, o kotin kalua wong ia wein nanlang, i en lingan kokolata! Amen. (aiōn )
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। Amen। (aiōn )
19 Ranamau, wong Priska o Akwila o toun im en Onesiporus.
त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु।
20 Erastus mondi Korint, a Tropimus somaudar, i ap pwilikidi Miletus.
इरास्तः करिन्थनगरे. अतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।
21 Kaporisokki uk, pwen kodo mon ansaun kapau. En Eupulus a ranamau wong uk, o pil en Pudens, o Linus, o Klaudia, o ri atail karos.
त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।
22 Kaun o en kotikot ni ngen om! Mak en mi re omail!
प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। Amen।