< مکاشفه 8 >
هنگامی که برّه مُهر هفتم را گشود، در آسمان نزدیک به نیم ساعت سکوت مطلق برقرار شد. | 1 |
anantaraṁ saptamamudrāyāṁ tena mocitāyāṁ sārddhadaṇḍakālaṁ svargo niḥśabdo'bhavat|
سپس دیدم که هفت فرشته در حضور خدا ایستادهاند. به ایشان هفت شیپور داده شد. | 2 |
aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|
پس از آن، فرشتهٔ دیگری آمد و در کنار مذبح ایستاد. در دست او آتشدانی برای سوزاندن بخور بود. پس به او مقدار زیادی بخور دادند تا با دعاهای مؤمنین بیامیزد و بر روی مذبح زرّین که پیش تخت خدا قرار دارد، تقدیم کند. | 3 |
tataḥ param anya eko dūta āgataḥ sa svarṇadhūpādhāraṁ gṛhītvā vedimupātiṣṭhat sa ca yat siṁhāsanasyāntike sthitāyāḥ suvarṇavedyā upari sarvveṣāṁ pavitralokānāṁ prārthanāsu dhūpān yojayet tadarthaṁ pracuradhūpāstasmai dattāḥ|
آنگاه بوی معطر بخور، آمیخته به دعاهای مؤمنین، از دست فرشته به پیشگاه خدا بالا رفت. | 4 |
tatastasya dūtasya karāt pavitralokānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|
سپس آن فرشته، آتشدان را از آتش مذبح پر کرد و به سوی زمین انداخت. ناگاه، رعد و برق و زلزله ایجاد شد. | 5 |
paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|
آنگاه، هفت فرشتهای که هفت شیپور داشتند، آماده شدند تا شیپورها را به صدا درآورند. | 6 |
tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|
فرشتهٔ اول شیپور را به صدا درآورد. ناگهان، بر روی زمین تگرگ و آتش و خون بارید، به طوری که یک سوم زمین آتش گرفت و یک سوم درختان با تمام سبزهها سوخت. | 7 |
prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|
فرشتهٔ دوم شیپور را نواخت. ناگاه چیزی مثل کوهی بزرگ و آتشین به دریا افتاد، به طوری که یک سوم تمام کشتیها غرق شدند و یک سوم دریا مانند خون، سرخ شد، و یک سوم تمام ماهیها مردند. | 8 |
anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ
sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|
وقتی فرشتهٔ سوم شیپور را به صدا درآورد، ستارهای شعلهور از آسمان بر روی یک سوم رودخانهها و چشمهها افتاد. | 10 |
aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|
نام آن ستاره «تلخی» بود؛ و هنگامی که وارد یک سوم تمام آبهای زمین شد، آبها تلخ گردید و بسیاری به علّت تلخی آن جان سپردند. | 11 |
tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|
سپس فرشتهٔ چهارم شیپور را نواخت. همان لحظه ضربهای به یک سوم خورشید و ماه و ستارگان وارد آمد، به طوری که یک سوم آنها تاریک شد. به این ترتیب، یک سوم روز و یک سوم شب در تاریکی فرو رفت. | 12 |
aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|
همچنانکه غرق تماشا بودم، عقابی دیدم که در وسط آسمان پرواز میکند و به آواز بلند میگوید: «وای، وای، وای به حال اهالی زمین، زیرا اکنون آن سه فرشتهٔ دیگر نیز شیپور خود را به صدا در خواهند آورد.» | 13 |
tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|