< مکاشفه 8 >

هنگامی که برّه مُهر هفتم را گشود، در آسمان نزدیک به نیم ساعت سکوت مطلق برقرار شد. 1
anantaraṁ saptamamudrāyāṁ tena mocitāyāṁ sārddhadaṇḍakālaṁ svargo niḥśabdo'bhavat|
سپس دیدم که هفت فرشته در حضور خدا ایستاده‌اند. به ایشان هفت شیپور داده شد. 2
aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|
پس از آن، فرشتهٔ دیگری آمد و در کنار مذبح ایستاد. در دست او آتشدانی برای سوزاندن بخور بود. پس به او مقدار زیادی بخور دادند تا با دعاهای مؤمنین بیامیزد و بر روی مذبح زرّین که پیش تخت خدا قرار دارد، تقدیم کند. 3
tataḥ param anya eko dūta āgataḥ sa svarṇadhūpādhāraṁ gṛhītvā vedimupātiṣṭhat sa ca yat siṁhāsanasyāntike sthitāyāḥ suvarṇavedyā upari sarvveṣāṁ pavitralokānāṁ prārthanāsu dhūpān yojayet tadarthaṁ pracuradhūpāstasmai dattāḥ|
آنگاه بوی معطر بخور، آمیخته به دعاهای مؤمنین، از دست فرشته به پیشگاه خدا بالا رفت. 4
tatastasya dūtasya karāt pavitralokānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|
سپس آن فرشته، آتشدان را از آتش مذبح پر کرد و به سوی زمین انداخت. ناگاه، رعد و برق و زلزله ایجاد شد. 5
paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|
آنگاه، هفت فرشته‌ای که هفت شیپور داشتند، آماده شدند تا شیپورها را به صدا درآورند. 6
tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|
فرشتهٔ اول شیپور را به صدا درآورد. ناگهان، بر روی زمین تگرگ و آتش و خون بارید، به طوری که یک سوم زمین آتش گرفت و یک سوم درختان با تمام سبزه‌ها سوخت. 7
prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|
فرشتهٔ دوم شیپور را نواخت. ناگاه چیزی مثل کوهی بزرگ و آتشین به دریا افتاد، به طوری که یک سوم تمام کشتی‌ها غرق شدند و یک سوم دریا مانند خون، سرخ شد، و یک سوم تمام ماهیها مردند. 8
anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ
9
sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|
وقتی فرشتهٔ سوم شیپور را به صدا درآورد، ستاره‌ای شعله‌ور از آسمان بر روی یک سوم رودخانه‌ها و چشمه‌ها افتاد. 10
aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|
نام آن ستاره «تلخی» بود؛ و هنگامی که وارد یک سوم تمام آبهای زمین شد، آبها تلخ گردید و بسیاری به علّت تلخی آن جان سپردند. 11
tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|
سپس فرشتهٔ چهارم شیپور را نواخت. همان لحظه ضربه‌ای به یک سوم خورشید و ماه و ستارگان وارد آمد، به طوری که یک سوم آنها تاریک شد. به این ترتیب، یک سوم روز و یک سوم شب در تاریکی فرو رفت. 12
aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|
همچنانکه غرق تماشا بودم، عقابی دیدم که در وسط آسمان پرواز می‌کند و به آواز بلند می‌گوید: «وای، وای، وای به حال اهالی زمین، زیرا اکنون آن سه فرشتهٔ دیگر نیز شیپور خود را به صدا در خواهند آورد.» 13
tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

< مکاشفه 8 >