< متی 1 >

این است شجره‌نامۀ عیسی مسیح، پسر داوود، پسر ابراهیم. 1
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
ابراهیم پدر اسحاق بود، و اسحاق پدر یعقوب، و یعقوب پدر یهودا و برادران او. 2
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
یهودا پدر فارص و زارح بود (مادرشان تامار نام داشت)، فارص پدر حصرون بود، و حصرون پدر رام. 3
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
رام پدر عمیناداب، عمیناداب پدر نحشون، و نحشون پدر سلمون بود. 4
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
سلمون پدر بوعز بود (که مادرش راحاب بود)، بوعز پدر عوبید (که مادرش روت نام داشت)، و عوبید پدر یَسَی بود. 5
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
یَسَی پدر داوودِ پادشاه بود و داوود پدر سلیمان (که مادرش قبلاً زن اوریا بود). 6
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
سلیمان پدر رحبعام بود، و رحبعام پدر ابیا، و ابیا پدر آسا بود. 7
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
آسا پدر یهوشافاط بود، یهوشافاط پدر یورام، و یورام پدر عُزیا بود. 8
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
عزیا پدر یوتام، یوتام پدر آحاز، و آحاز پدر حِزِقیا بود. 9
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
حِزِقیا پدر مَنَسّی، منسی پدر آمون، و آمون پدر یوشیا بود. 10
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
یوشیا پدر یکنیا و برادران او بود که در زمان تبعید بنی‌اسرائیل به بابِل، به دنیا آمدند. 11
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
بعد از تبعید به بابِل: یکنیا پدر سالتی‌ئیل و سالتی‌ئیل پدر زروبابِل بود. 12
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
زروبابِل پدر اَبی‌هود بود، ابی‌هود پدر ایلیاقیم، و ایلیاقیم پدر عازور. 13
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
عازور پدر صادوق، صادوق پدر یاکین، و یاکین پدر ایلی‌هود بود. 14
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
ایلی‌هود پدر اِلِعازار، العازار پدر متّان، و متّان پدر یعقوب بود. 15
tasya suta iliyāsar tasya suto mattan|
یعقوب پدر یوسف، و یوسف نیز شوهر مریم بود. از مریم، عیسی، که لقبش مسیح بود، به دنیا آمد. 16
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
به این ترتیب، همۀ آنانی که نامشان در بالا برده شد، از ابراهیم تا داوود، چهارده نسل، و از داوود تا زمان تبعید یهودیان به بابِل، چهارده نسل، و از زمان تبعید تا زمان مسیح نیز چهارده نسل بودند. 17
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
واقعهٔ ولادت عیسی، آن مسیح موعود، چنین بود: مریم، مادر عیسی، نامزد یوسف بود. اما پیش از آنکه ازدواج کنند، معلوم شد که مریم به‌واسطهٔ روح‌القدس آبستن شده است. 18
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
یوسف، شوهر او، مرد نیک و خداشناسی بود و نمی‌خواست او را در نظر همگان رسوا سازد، پس تصمیم گرفت بی‌سر و صدا از او جدا شود. 19
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
او غرق در چنین افکاری بود که فرشته‌ای از جانب خداوند در خواب بر او ظاهر شد و به او گفت: «یوسف، ای پسر داوود، از ازدواج با مریم هراسان مباش، زیرا کودکی که در رَحِم اوست از روح‌القدس است. 20
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
او پسری به دنیا خواهد آورد، و تو باید نامش را عیسی بگذاری، چرا که او قوم خود را از گناهانشان نجات خواهد بخشید.» 21
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
تمام اینها اتفاق افتاد تا آنچه خداوند به‌واسطۀ نبی خود فرموده بود، جامۀ عمل بپوشد که: 22
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
«دختری باکره آبستن شده، پسری به دنیا خواهد آورد، و او را عمانوئیل خواهند خواند.» (عمانوئیل به زبان عبری به معنی «خدا با ما» است.) 23
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
چون یوسف بیدار شد، طبق دستور فرشتۀ خداوند عمل کرد و مریم را به خانه‌اش آورد تا همسر او باشد؛ 24
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
اما با او همبستر نشد تا او پسرش را به دنیا آورد؛ و یوسف او را «عیسی» نام نهاد. 25
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|

< متی 1 >