< متی 1 >
این است شجرهنامۀ عیسی مسیح، پسر داوود، پسر ابراهیم. | 1 |
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
ابراهیم پدر اسحاق بود، و اسحاق پدر یعقوب، و یعقوب پدر یهودا و برادران او. | 2 |
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
یهودا پدر فارص و زارح بود (مادرشان تامار نام داشت)، فارص پدر حصرون بود، و حصرون پدر رام. | 3 |
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
رام پدر عمیناداب، عمیناداب پدر نحشون، و نحشون پدر سلمون بود. | 4 |
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
سلمون پدر بوعز بود (که مادرش راحاب بود)، بوعز پدر عوبید (که مادرش روت نام داشت)، و عوبید پدر یَسَی بود. | 5 |
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
یَسَی پدر داوودِ پادشاه بود و داوود پدر سلیمان (که مادرش قبلاً زن اوریا بود). | 6 |
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
سلیمان پدر رحبعام بود، و رحبعام پدر ابیا، و ابیا پدر آسا بود. | 7 |
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
آسا پدر یهوشافاط بود، یهوشافاط پدر یورام، و یورام پدر عُزیا بود. | 8 |
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
عزیا پدر یوتام، یوتام پدر آحاز، و آحاز پدر حِزِقیا بود. | 9 |
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
حِزِقیا پدر مَنَسّی، منسی پدر آمون، و آمون پدر یوشیا بود. | 10 |
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
یوشیا پدر یکنیا و برادران او بود که در زمان تبعید بنیاسرائیل به بابِل، به دنیا آمدند. | 11 |
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
بعد از تبعید به بابِل: یکنیا پدر سالتیئیل و سالتیئیل پدر زروبابِل بود. | 12 |
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
زروبابِل پدر اَبیهود بود، ابیهود پدر ایلیاقیم، و ایلیاقیم پدر عازور. | 13 |
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
عازور پدر صادوق، صادوق پدر یاکین، و یاکین پدر ایلیهود بود. | 14 |
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
ایلیهود پدر اِلِعازار، العازار پدر متّان، و متّان پدر یعقوب بود. | 15 |
tasya suta iliyāsar tasya suto mattan|
یعقوب پدر یوسف، و یوسف نیز شوهر مریم بود. از مریم، عیسی، که لقبش مسیح بود، به دنیا آمد. | 16 |
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
به این ترتیب، همۀ آنانی که نامشان در بالا برده شد، از ابراهیم تا داوود، چهارده نسل، و از داوود تا زمان تبعید یهودیان به بابِل، چهارده نسل، و از زمان تبعید تا زمان مسیح نیز چهارده نسل بودند. | 17 |
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
واقعهٔ ولادت عیسی، آن مسیح موعود، چنین بود: مریم، مادر عیسی، نامزد یوسف بود. اما پیش از آنکه ازدواج کنند، معلوم شد که مریم بهواسطهٔ روحالقدس آبستن شده است. | 18 |
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
یوسف، شوهر او، مرد نیک و خداشناسی بود و نمیخواست او را در نظر همگان رسوا سازد، پس تصمیم گرفت بیسر و صدا از او جدا شود. | 19 |
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
او غرق در چنین افکاری بود که فرشتهای از جانب خداوند در خواب بر او ظاهر شد و به او گفت: «یوسف، ای پسر داوود، از ازدواج با مریم هراسان مباش، زیرا کودکی که در رَحِم اوست از روحالقدس است. | 20 |
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
او پسری به دنیا خواهد آورد، و تو باید نامش را عیسی بگذاری، چرا که او قوم خود را از گناهانشان نجات خواهد بخشید.» | 21 |
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
تمام اینها اتفاق افتاد تا آنچه خداوند بهواسطۀ نبی خود فرموده بود، جامۀ عمل بپوشد که: | 22 |
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
«دختری باکره آبستن شده، پسری به دنیا خواهد آورد، و او را عمانوئیل خواهند خواند.» (عمانوئیل به زبان عبری به معنی «خدا با ما» است.) | 23 |
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
چون یوسف بیدار شد، طبق دستور فرشتۀ خداوند عمل کرد و مریم را به خانهاش آورد تا همسر او باشد؛ | 24 |
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
اما با او همبستر نشد تا او پسرش را به دنیا آورد؛ و یوسف او را «عیسی» نام نهاد. | 25 |
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|