< متی 4 >

آنگاه روح خدا عیسی را به بیابان برد تا در آنجا ابلیس او را وسوسه و آزمایش کند. 1
tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
او پس از آنکه چهل شبانه روز را در روزه به سر برد، بسیار گرسنه شد. 2
san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
در این حال، آن وسوسه‌کننده به سراغ او آمد و گفت: «اگر پسر خدا هستی، به این سنگها بگو تا نان شوند.» 3
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
اما عیسی به او فرمود: «نوشته شده که:”انسان تنها به نان زنده نیست، بلکه به هر کلامی که از دهان خدا صادر می‌شود.“» 4
tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
سپس ابلیس او را به اورشلیم، آن شهر مقدّس برد و بر روی بام معبد قرار داد، 5
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
و گفت: «اگر پسر خدایی، خود را از اینجا به پایین پرت کن، چون نوشته شده است:”به فرشتگان خود فرمان خواهد داد و آنها تو را بر دستهای خود بلند خواهند کرد تا حتی پایت هم به سنگی نخورَد.“» 6
tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
عیسی پاسخ داد: «بله، ولی این نیز نوشته شده که:”خداوند، خدای خود را آزمایش نکن.“» 7
tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
سپس ابلیس او را به قلهٔ کوهی بسیار بلند برد و تمام ممالک جهان، و شکوه و جلال آنها را به او نشان داد، 8
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
و گفت: «اگر زانو بزنی و مرا پرستش کنی، همهٔ اینها را به تو خواهم بخشید.» 9
yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
عیسی به او گفت: «دور شو از من، ای شیطان! زیرا در کتب مقدّس آمده:”خداوند، خدای خود را بپرست و تنها او را عبادت کن.“» 10
tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
آنگاه ابلیس از او دور شد و فرشتگان آمدند و از وی مراقبت کردند. 11
tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
وقتی عیسی از دستگیری یحیی آگاهی یافت، دیار یهودیه را ترک گفت و به جلیل بازگشت. 12
tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
ابتدا به شهر ناصره رفت و پس از مدتی، رهسپار کَفَرناحوم شد، شهری که در کرانهٔ دریاچهٔ جلیل، در ناحیۀ زبولون و نفتالی واقع بود. 13
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
به این ترتیب، آنچه خدا از زبان اشعیای نبی گفته بود، انجام شد: 14
tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
«خطۀ زبولون و نفتالی، کنار دریاچه، آن سوی اردن و تا خود جلیل، که بیگانگان در آن زندگی می‌کنند؛ 15
tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
مردمانی که در تاریکی به سر می‌بردند، نوری عظیم دیدند، و بر آنان که در دیاری ساکن بودند که مرگ بر آن سایه افکنده بود، نوری تابید.» 16
yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
از آن هنگام، عیسی به اعلام پیغام خدا شروع کرد که: «از گناهان خود توبه کنید، زیرا ملکوت آسمان نزدیک شده است.» 17
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
روزی عیسی در کنارۀ دریاچهٔ جلیل قدم می‌زد که دو برادر را دید به نامهای شمعون، ملقب به پطرس، و برادرش آندریاس که تور به دریا می‌انداختند، زیرا شغل هر دو ماهیگیری بود. 18
tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
عیسی ایشان را فرا خوانده، گفت: «به دنبال من بیایید و من به شما نشان خواهم داد که چگونه انسان‌ها را برای خدا صید کنید.» 19
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
ایشان نیز بی‌درنگ تورهای خود را بر زمین گذاشتند و به دنبال او به راه افتادند. 20
tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
قدری جلوتر از آنجا، دو برادر دیگر یعنی یعقوب و یوحنا را دید که با پدرشان زِبِدی در قایق نشسته بودند و تورهای خود را تعمیر می‌کردند. او ایشان را نیز دعوت کرد تا به دنبالش بروند. 21
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
ایشان بی‌درنگ، قایق و پدر خود را رها کرده، به دنبال او به راه افتادند. 22
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
عیسی در سرتاسر دیار جلیل می‌گشت و در کنیسه‌ها تعلیم می‌داد و مژدۀ ملکوت خدا را اعلام می‌کرد و هر نوع مرض و بیماری را شفا می‌بخشید. 23
anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
شهرت او در سراسر سوریه پیچید، و مردم همۀ بیماران را که به انواع مرضها و دردها دچار بودند، و نیز دیوزدگان، افراد دچار صرع و معلولان را نزد عیسی می‌آوردند و او ایشان را شفا می‌بخشید. 24
tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
او به هر جا که قدم می‌گذاشت، انبوه جمعیت از دیار جلیل، منطقه دِکاپولیس، شهر اورشلیم و سرتاسر دیار یهودیه، و از شرق رود اردن، به دنبالش به راه می‌افتادند. 25
etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|

< متی 4 >