< متی 4 >
آنگاه روح خدا عیسی را به بیابان برد تا در آنجا ابلیس او را وسوسه و آزمایش کند. | 1 |
tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
او پس از آنکه چهل شبانه روز را در روزه به سر برد، بسیار گرسنه شد. | 2 |
san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
در این حال، آن وسوسهکننده به سراغ او آمد و گفت: «اگر پسر خدا هستی، به این سنگها بگو تا نان شوند.» | 3 |
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
اما عیسی به او فرمود: «نوشته شده که:”انسان تنها به نان زنده نیست، بلکه به هر کلامی که از دهان خدا صادر میشود.“» | 4 |
tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
سپس ابلیس او را به اورشلیم، آن شهر مقدّس برد و بر روی بام معبد قرار داد، | 5 |
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
و گفت: «اگر پسر خدایی، خود را از اینجا به پایین پرت کن، چون نوشته شده است:”به فرشتگان خود فرمان خواهد داد و آنها تو را بر دستهای خود بلند خواهند کرد تا حتی پایت هم به سنگی نخورَد.“» | 6 |
tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
عیسی پاسخ داد: «بله، ولی این نیز نوشته شده که:”خداوند، خدای خود را آزمایش نکن.“» | 7 |
tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
سپس ابلیس او را به قلهٔ کوهی بسیار بلند برد و تمام ممالک جهان، و شکوه و جلال آنها را به او نشان داد، | 8 |
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
و گفت: «اگر زانو بزنی و مرا پرستش کنی، همهٔ اینها را به تو خواهم بخشید.» | 9 |
yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
عیسی به او گفت: «دور شو از من، ای شیطان! زیرا در کتب مقدّس آمده:”خداوند، خدای خود را بپرست و تنها او را عبادت کن.“» | 10 |
tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
آنگاه ابلیس از او دور شد و فرشتگان آمدند و از وی مراقبت کردند. | 11 |
tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
وقتی عیسی از دستگیری یحیی آگاهی یافت، دیار یهودیه را ترک گفت و به جلیل بازگشت. | 12 |
tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
ابتدا به شهر ناصره رفت و پس از مدتی، رهسپار کَفَرناحوم شد، شهری که در کرانهٔ دریاچهٔ جلیل، در ناحیۀ زبولون و نفتالی واقع بود. | 13 |
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
به این ترتیب، آنچه خدا از زبان اشعیای نبی گفته بود، انجام شد: | 14 |
tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
«خطۀ زبولون و نفتالی، کنار دریاچه، آن سوی اردن و تا خود جلیل، که بیگانگان در آن زندگی میکنند؛ | 15 |
tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
مردمانی که در تاریکی به سر میبردند، نوری عظیم دیدند، و بر آنان که در دیاری ساکن بودند که مرگ بر آن سایه افکنده بود، نوری تابید.» | 16 |
yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
از آن هنگام، عیسی به اعلام پیغام خدا شروع کرد که: «از گناهان خود توبه کنید، زیرا ملکوت آسمان نزدیک شده است.» | 17 |
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
روزی عیسی در کنارۀ دریاچهٔ جلیل قدم میزد که دو برادر را دید به نامهای شمعون، ملقب به پطرس، و برادرش آندریاس که تور به دریا میانداختند، زیرا شغل هر دو ماهیگیری بود. | 18 |
tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
عیسی ایشان را فرا خوانده، گفت: «به دنبال من بیایید و من به شما نشان خواهم داد که چگونه انسانها را برای خدا صید کنید.» | 19 |
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
ایشان نیز بیدرنگ تورهای خود را بر زمین گذاشتند و به دنبال او به راه افتادند. | 20 |
tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
قدری جلوتر از آنجا، دو برادر دیگر یعنی یعقوب و یوحنا را دید که با پدرشان زِبِدی در قایق نشسته بودند و تورهای خود را تعمیر میکردند. او ایشان را نیز دعوت کرد تا به دنبالش بروند. | 21 |
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
ایشان بیدرنگ، قایق و پدر خود را رها کرده، به دنبال او به راه افتادند. | 22 |
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
عیسی در سرتاسر دیار جلیل میگشت و در کنیسهها تعلیم میداد و مژدۀ ملکوت خدا را اعلام میکرد و هر نوع مرض و بیماری را شفا میبخشید. | 23 |
anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
شهرت او در سراسر سوریه پیچید، و مردم همۀ بیماران را که به انواع مرضها و دردها دچار بودند، و نیز دیوزدگان، افراد دچار صرع و معلولان را نزد عیسی میآوردند و او ایشان را شفا میبخشید. | 24 |
tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
او به هر جا که قدم میگذاشت، انبوه جمعیت از دیار جلیل، منطقه دِکاپولیس، شهر اورشلیم و سرتاسر دیار یهودیه، و از شرق رود اردن، به دنبالش به راه میافتادند. | 25 |
etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|