< لوقا 14 >
یک روز شَبّات، عیسی در خانه یکی از بزرگان فریسی دعوت داشت. و آنها او را به دقت زیر نظر داشتند. | 1 |
anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|
در آنجا بیماری نیز حضور داشت که بدنش آب آورده و دستها و پاهایش متورم شده بود. | 2 |
tadā jalodarī tasya sammukhe sthitaḥ|
عیسی از فریسیان و علمای دین که در آنجا حضور داشتند، پرسید: «آیا طبق دستورهای تورات، میتوان بیماری را در روز شَبّات شفا داد یا نه؟» | 3 |
tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavāre svāsthyaṁ karttavyaṁ na vā? tataste kimapi na pratyūcuḥ|
ایشان پاسخی ندادند! پس عیسی بر آن بیمار دست نهاد و شفایش داد و به خانه فرستاد. | 4 |
tadā sa taṁ rogiṇaṁ svasthaṁ kṛtvā visasarja;
سپس رو به ایشان کرد و پرسید: «کدام یک از شما، در روز شَبّات کار نمیکند؟ آیا اگر الاغ یا گاوتان در چاه بیفتد، بیدرنگ نمیروید تا بیرونش بیاورید؟» | 5 |
tānuvāca ca yuṣmākaṁ kasyacid garddabho vṛṣabho vā ced gartte patati tarhi viśrāmavāre tatkṣaṇaṁ sa kiṁ taṁ notthāpayiṣyati?
اما ایشان جوابی نداشتند که بدهند. | 6 |
tataste kathāyā etasyāḥ kimapi prativaktuṁ na śekuḥ|
عیسی چون دید که همهٔ مهمانان سعی میکنند بالای مجلس بنشینند، ایشان را چنین نصیحت کرد: | 7 |
aparañca pradhānasthānamanonītatvakaraṇaṁ vilokya sa nimantritān etadupadeśakathāṁ jagāda,
«هرگاه به جشن عروسی دعوت میشوید، بالای مجلس ننشینید، زیرا ممکن است مهمانی مهمتر از شما بیاید و | 8 |
tvaṁ vivāhādibhojyeṣu nimantritaḥ san pradhānasthāne mopāvekṣīḥ| tvatto gauravānvitanimantritajana āyāte
میزبان از شما بخواهد که جایتان را به او بدهید. آنگاه باید با شرمساری برخیزید و در پایین مجلس بنشینید! | 9 |
nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dehīti vākyaṁ ced vakṣyati tarhi tvaṁ saṅkucito bhūtvā sthāna itarasmin upaveṣṭum udyaṁsyasi|
پس اول، پایین مجلس بنشینید تا وقتی میزبان شما را آنجا ببیند، بیاید و شما را به بالای مجلس هدایت کند. آنگاه، در حضور مهمانان سربلند خواهید شد. | 10 |
asmāt kāraṇādeva tvaṁ nimantrito gatvā'pradhānasthāna upaviśa, tato nimantrayitāgatya vadiṣyati, he bandho proccasthānaṁ gatvopaviśa, tathā sati bhojanopaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyo bhaviṣyasi|
زیرا هر که بکوشد خود را بزرگ جلوه دهد، خوار خواهد شد، اما کسی که خود را فروتن سازد، سربلند خواهد گردید.» | 11 |
yaḥ kaścit svamunnamayati sa namayiṣyate, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
سپس رو به صاحب خانه کرد و گفت: «هرگاه ضیافتی ترتیب میدهی، دوستان و برادران و بستگان و همسایگان ثروتمند خود را دعوت نکن، چون ایشان هم در عوض، تو را دعوت خواهند کرد. | 12 |
tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|
بلکه وقتی مهمانی میدهی، فقیران، لنگان و شلان و نابینایان را دعوت کن. | 13 |
kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
آنگاه خدا در روز قیامت درستکاران، تو را اجر خواهد داد، زیرا کسانی را خدمت کردی که نتوانستند محبتت را جبران کنند.» | 14 |
tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|
یکی از آنانی که بر سر سفره نشسته بود، چون این سخنان را شنید، گفت: «خوشا به حال کسی که در ضیافت ملکوت خدا شرکت کند!» | 15 |
anantaraṁ tāṁ kathāṁ niśamya bhojanopaviṣṭaḥ kaścit kathayāmāsa, yo jana īśvarasya rājye bhoktuṁ lapsyate saeva dhanyaḥ|
عیسی در جواب او این داستان را بیان کرد: «شخصی ضیافت مفصلی ترتیب داد و بسیاری را دعوت کرد. | 16 |
tataḥ sa uvāca, kaścit jano rātrau bhejyaṁ kṛtvā bahūn nimantrayāmāsa|
وقتی همه چیز آماده شد، خدمتکار خود را فرستاد تا به دعوتشدگان بگوید،”تشریف بیاورید، همه چیز آماده است.“ | 17 |
tato bhojanasamaye nimantritalokān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
اما هر یک از دعوتشدگان به نوعی عذر و بهانه آوردند. یکی گفت که قطعه زمینی خریده است و باید برود آن را ببیند. | 18 |
kintu te sarvva ekaikaṁ chalaṁ kṛtvā kṣamāṁ prārthayāñcakrire| prathamo janaḥ kathayāmāsa, kṣetramekaṁ krītavānahaṁ tadeva draṣṭuṁ mayā gantavyam, ataeva māṁ kṣantuṁ taṁ nivedaya|
دیگری گفت که پنج جفت گاو خریده است و باید برود آنها را امتحان کند. | 19 |
anyo janaḥ kathayāmāsa, daśavṛṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādeva māṁ kṣantuṁ taṁ nivedaya|
یکی دیگر نیز گفت که تازه ازدواج کرده و به همین دلیل نمیتواند بیاید. | 20 |
aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|
«خدمتکار بازگشت و پاسخ دعوتشدگان را به اطلاع ارباب خود رسانید. ارباب به خشم آمد و به او گفت:”فوری به میدانها و کوچههای شهر برو و فقیران و مفلوجان و شلان و کوران را دعوت کن!“ | 21 |
paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
وقتی این دستور اجرا شد، باز هنوز جای اضافی باقی بود. | 22 |
tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|
پس ارباب به خدمتکارش گفت:”حال به شاهراهها و کورهراهها برو و هر که را میبینی به اصرار بیاور تا خانه من پر شود. | 23 |
tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|
چون از آن کسانی که دعوت کرده بودم، هیچیک طعم خوراکهایی را که تدارک دیدهام، نخواهند چشید!“» | 24 |
ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamekopi mamāsya rātribhojyasyāsvādaṁ na prāpsyati|
یک بار که جمعیت بزرگی به دنبال عیسی میرفتند، او رو به ایشان کرد و گفت: | 25 |
anantaraṁ bahuṣu lokeṣu yīśoḥ paścād vrajiteṣu satsu sa vyāghuṭya tebhyaḥ kathayāmāsa,
«هر که میخواهد پیرو من باشد، باید مرا از پدر و مادر، زن و فرزند، برادر و خواهر و حتی از جان خود نیز بیشتر دوست بدارد. | 26 |
yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātaro bhagimyo nijaprāṇāśca, etebhyaḥ sarvvebhyo mayyadhikaṁ prema na karoti, sa mama śiṣyo bhavituṁ na śakṣyati|
هر که صلیب خود را برندارد و از من پیروی نکند، نمیتواند شاگرد من باشد. | 27 |
yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sopi mama śiṣyo bhavituṁ na śakṣyati|
«اما پیش از آنکه در مورد پیروی از من، تصمیمی بگیرید، همه جوانب را خوب بسنجید! اگر کسی در نظر دارد ساختمانی بسازد، ابتدا مخارج آن را برآورد میکند تا ببیند آیا از عهده آن برمیآید یا نه. | 28 |
durganirmmāṇe kativyayo bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya etanna gaṇayati, yuṣmākaṁ madhya etādṛśaḥ kosti?
مبادا وقتی بنیاد عمارت را گذاشت، سرمایهاش تمام شود و نتواند کار را تمام کند! آنگاه همه تمسخرکنان خواهند گفت: | 29 |
noced bhittiṁ kṛtvā śeṣe yadi samāpayituṁ na śakṣyati,
این شخص ساختن عمارتی را شروع کرد، اما نتوانست آن را به پایان برساند! | 30 |
tarhi mānuṣoyaṁ nicetum ārabhata samāpayituṁ nāśaknot, iti vyāhṛtya sarvve tamupahasiṣyanti|
«یا فرض کنید پادشاهی میخواهد با پادشاه دیگری بجنگد. او ابتدا با مشاورانش مشورت میکند تا ببیند که آیا با یک نیروی ده هزار نفری، میتواند یک لشکر بیست هزار نفری را شکست بدهد یا نه. | 31 |
aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gṛhītvā viṁśatisahasreḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na veti prathamaṁ upaviśya na vicārayati etādṛśo bhūmipatiḥ kaḥ?
اگر دید که قادر به این کار نیست، هنگامی که سپاه دشمن هنوز دور است، نمایندگانی را میفرستد تا درباره شرایط صلح مذاکره کنند. | 32 |
yadi na śaknoti tarhi ripāvatidūre tiṣṭhati sati nijadūtaṁ preṣya sandhiṁ karttuṁ prārthayeta|
به همین طریق، کسی که میخواهد شاگرد من شود، نخست باید بنشیند و حساب کند که آیا میتواند به خاطر من از مال و دارایی خود چشم بپوشد یا نه. | 33 |
tadvad yuṣmākaṁ madhye yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknoti sa mama śiṣyo bhavituṁ na śakṣyati|
«نمک خوب است، اما اگر طعم و خاصیتش را از دست بدهد، چگونه میتوان طعم و خاصیتش را به آن برگرداند؟ | 34 |
lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
نمک بیطعم و بیخاصیت حتی به درد کود زمین هم نمیخورد. فقط باید آن را دور ریخت. هر که گوش شنوا دارد، بشنود!» | 35 |
tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|