< یعقوب 1 >
از یعقوب، غلامِ خدا و عیسی مسیح خداوند، به دوازده قبیله، یعنی ایمانداران یهودینژاد که در سراسر جهان پراکندهاند. سلام! | 1 |
īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
برادران و خواهران عزیز، وقتی مشکلات و آزمایشهای سخت از هر سو بر شما هجوم میآورند، بسیار شاد باشید، | 2 |
hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
زیرا در آزمایش و سختیهاست که صبر و تحملتان بیشتر میشود. | 3 |
yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
پس بگذارید صبر و بردباریتان رشد کند و کار خود را به انتها برساند و به حد کمال برسد، زیرا در این صورت، افرادی کامل و بالغ خواهید شد و به هیچ چیز نیاز نخواهید داشت. | 4 |
tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
اما اگر کسی از شما خواستار حکمت و فهم برای درک ارادۀ خدا باشد، باید آن را از خدا درخواست کند، از خدایی که آن را سخاوتمندانه عطا میفرماید، بدون اینکه شخص را سرزنش کند، و به او عطا خواهد شد. | 5 |
yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
اما وقتی از او درخواست میکنید، شک به خود راه ندهید، بلکه یقین داشته باشید که خدا جواب دعایتان را خواهد داد؛ زیرا کسی که شک میکند، مانند موجی است در دریا که در اثر وزش باد به این سو و آن سو رانده میشود. | 6 |
kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
چنین شخصی، ناپایدار است و هرگز نمیتواند تصمیم قاطعی بگیرد. پس اگر با ایمان دعا نکنید، انتظار پاسخ نیز از خدا نداشته باشید. | 7 |
tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
ایماندارانی که از مال این دنیا بیبهره هستند، نباید خود را حقیر بپندارند، بلکه باید به جایگاه والایی که خدا به ایشان عطا فرموده، افتخار کنند. | 9 |
yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
حال آنکه ثروتمندان باید به حقارت و خواری خود افتخار کنند، چرا که همچون گُلی صحرایی از میان خواهند رفت. | 10 |
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
زیرا آفتاب با گرمای سوزانش برمیآید و آن گیاه را میخشکاند. شکوفۀ آن نیز میافتد و زیباییاش از بین میرود. به همینسان، ثروتمندان نیز در همان حال که سرگرم تجارت هستند، محو و نابود خواهند شد. | 11 |
yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
خوشا به حال کسی که آزمایشهای سخت زندگی را متحمل میشود، زیرا وقتی از این آزمایشها سربلند بیرون آمد، خداوند تاج حیات را به او عطا خواهد فرمود، تاجی که به تمام دوستداران خود وعده داده است. | 12 |
yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
وقتی کسی وسوسه شده، به سوی گناهی کشیده میشود، فکر نکند که خدا او را وسوسه میکند، زیرا خدا از گناه و بدی به دور است و کسی را نیز به انجام آن، وسوسه و ترغیب نمیکند. | 13 |
īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
وسوسه از هوسهای خود ما ناشی میشود، که ما را میفریبد و به دام میافکند. | 14 |
kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
این افکار و امیال وقتی آبستن شوند، گناه را میزایند. گناه نیز وقتی به تمامی رشد و نموّ کرد، مرگ را میزاید. | 15 |
tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
پس ای ایمانداران عزیز، گمراه مشوید. | 16 |
hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
از جانب خدا فقط مواهب نیکو و کامل به ما میرسد، از او که آفرینندهٔ همهٔ روشناییهاست، و برخلاف سایههای جابجاشونده، دچار تغییر نمیگردد. | 17 |
yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
او چنین اراده فرمود که ما را بهوسیلهٔ کلام حقیقت، یعنی پیام انجیل، حیاتی نو ببخشد، تا ما نوبر مخلوقات او باشیم. | 18 |
tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
پس ای عزیزان من، هر یک از شما در گوش کردن تُند، در سخن گفتن کُند، و در خشم گرفتن سست باشد. | 19 |
ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
زیرا خشم انسان عدالت خدا را عملی نمیسازد. | 20 |
yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
بنابراین، هر نوع نجاست اخلاقی و هر طغیان شرارت را از خود دور سازید، و با فروتنی کلامی را که خدا در دلتان کاشته است، بپذیرید؛ زیرا این کلام قدرت دارد جانهای شما را نجات بخشد. | 21 |
atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
اما فراموش نکنید که این کلام را نه فقط باید شنید، بلکه باید به آن عمل کرد. پس خود را فریب ندهید، | 22 |
aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
زیرا کسی که کلام را فقط میشنود ولی به آن عمل نمیکند، مانند شخصی است که صورت خود را در آینه نگاه میکند؛ | 23 |
yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
اما به محض اینکه از مقابل آینه دور میشود، چهرهٔ خود را فراموش میکند. | 24 |
ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
اما کسی که به کلام خدا که قانون کامل آزادی بشر است، توجه داشته باشد، نه تنها آن را همیشه به خاطر خواهد داشت، بلکه به دستورهایش نیز عمل خواهد کرد، و خدا عمل او را برکت خواهد داد. | 25 |
kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
هر که خود را مسیحی میداند، اما نمیتواند بر زبان تند خود مسلط باشد، خود را گول میزند و مذهب او پشیزی ارزش ندارد. | 26 |
anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
در نظر خدای پدر، مسیحی پاک و بیعیب کسی است که به کمک یتیمان و بیوهزنان میشتابد، و نسبت به خداوند وفادار میماند و خود را از آلودگیهای دنیا دور نگاه میدارد. | 27 |
klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|