< دوم قرنتیان 13 >

این سومین باری است که به دیدار شما می‌آیم. (همان‌طور که در کتب مقدّس نوشته شده: «به گواهی دو یا سه شاهد، هر سخنی ثابت می‌شود.») 1
etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate|
آخرین باری که نزد شما بودم، به آنانی که مرتکب گناه می‌شدند، اخطار کردم. اکنون به آنان و نیز به سایرین، باز هشدار می‌دهم که این بار از خطای کسی چشم‌پوشی نخواهم کرد، 2
pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|
و دلایل کافی نیز ارائه خواهم داد تا ثابت کنم که مسیح به‌وسیلهٔ من سخن می‌گوید. مسیح در روابط و برخوردش با شما ضعیف نیست بلکه قدرتی است عظیم در وجود شما. 3
khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|
اگرچه بدن ضعیف و انسانی او بر روی صلیب مرد، اما اکنون به‌وسیلهٔ قدرت عظیم خدا او زنده است. ما نیز با اینکه در جسم خود ضعیف هستیم، اما در او زنده و قوی می‌باشیم و در روابط خود با شما، تمام قدرت خدا را در اختیار داریم. 4
yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|
خود را امتحان کنید تا ببینید آیا در ایمان هستید یا نه. ایمان خود را بسنجید. آیا از حضور و قدرت عیسی مسیح در وجود خود آگاهید؛ اگر چنین نیست در این امتحان مردود هستید. 5
ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|
امیدوارم بپذیرید که من از این امتحان ایمان، سربلند بیرون آمده‌ام و براستی از آن مسیح هستم. 6
kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate|
حال، از خدا درخواست می‌کنیم که شما عملی نادرست انجام ندهید، نه به این دلیل که مردم ببینند که از آزمون موفق بیرون آمده‌ایم، بلکه دعا می‌کنیم که شما عمل درست را انجام دهید، حتی اگر به نظر برسد که ما موفق نشده‌ایم. 7
yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
زیرا نمی‌توانیم کاری برخلاف راستی انجام دهیم، بلکه باید همواره برای راستی بایستیم. 8
yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|
راضی هستیم ضعیف بمانیم اما شما قوی باشید. بزرگترین آرزو و دعای ما این است که شما در ایمانِ مسیحی خود به حد کمال برسید. 9
vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca|
این مطالب را به این امید می‌نویسم که وقتی نزدتان آمدم، نیازی نباشد که شما را سرزنش و تنبیه نمایم. زیرا می‌خواهم از اقتداری که خداوند به من داده است، برای تقویت و بنا کردن شما استفاده کنم، نه برای ویران کردن شما. 10
ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|
آخرین نکته‌ای که مایلم بنویسم، این است: شاد باشید. رشد کنید و بالغ شوید. همدیگر را تشویق کنید. در صلح و صفا زندگی کنید. خدا که سرچشمهٔ محبت و آرامش است، با شما باشد. 11
he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|
با بوسه‌ای مقدّس به یکدیگر سلام بگویید. 12
yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ|
تمام ایمانداران اینجا به شما سلام می‌رسانند. 13
pavitralokāḥ sarvve yuṣmān namanti|
فیض خداوند ما عیسی مسیح، محبت خدا و رفاقت روح‌القدس با همۀ شما باشد. 14
prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

< دوم قرنتیان 13 >