< اول پطرس 4 >

لهذا چون مسیح بحسب جسم برای مازحمت کشید، شما نیز به همان نیت مسلح شوید زیرا آنکه بحسب جسم زحمت کشید، ازگناه بازداشته شده است. ۱ 1
asmaaka. m vinimayena khrii. s.ta. h "sariirasambandhe da. n.da. m bhuktavaan ato heto. h "sariirasambandhe yo da. n.da. m bhuktavaan sa paapaat mukta
تا آنکه بعد از آن مابقی عمر را در جسم نه بحسب شهوات انسانی بلکه موافق اراده خدا بسر برد. ۲ 2
itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si. s.ta. m samaya. m punarmaanavaanaam icchaasaadhanaartha. m nahi kintvii"svarasyecchaasaadhanaartha. m yaapayata|
زیرا که عمر گذشته کافی است برای عمل نمودن به خواهش امت‌ها ودر فجور و شهوات و می‌گساری و عیاشی و بزمهاو بت‌پرستیهای حرام رفتار نمودن. ۳ 3
aayu. so ya. h samayo vyatiitastasmin yu. smaabhi ryad devapuujakaanaam icchaasaadhana. m kaamakutsitaabhilaa. samadyapaanara"ngarasamattataagh. r.naarhadevapuujaacara. na ncaakaari tena baahulya. m|
و در این متعجب هستند که شما همراه ایشان به سوی همین اسراف اوباشی نمی شتابید و شما را دشنام می‌دهند. ۴ 4
yuuya. m tai. h saha tasmin sarvvanaa"sapa"nke majjitu. m na dhaavatha, ityanenaa"scaryya. m vij naaya te yu. smaan nindanti|
و ایشان حساب خواهند داد بدو که مستعد است تا زندگان و مردگان را داوری نماید. ۵ 5
kintu yo jiivataa. m m. rtaanaa nca vicaara. m karttum udyato. asti tasmai tairuttara. m daayi. syate|
زیرا که از اینجهت نیز به مردگان بشارت داده شد تا بر ایشان موافق مردم بحسب جسم حکم شود و موافق خدا بحسب روح زیست نمایند. ۶ 6
yato heto rye m. rtaaste. saa. m yat maanavodde"sya. h "saariirikavicaara. h kintvii"svarodde"syam aatmikajiivana. m bhavat tadartha. m te. saamapi sannidhau susamaacaara. h prakaa"sito. abhavat|
لکن انتهای همه‌چیز نزدیک است. پس خرداندیش و برای دعا هشیار باشید. ۷ 7
sarvve. saam antimakaala upasthitastasmaad yuuya. m subuddhaya. h praarthanaartha. m jaagrata"sca bhavata|
و اول همه با یکدیگر بشدت محبت نمایید زیرا که محبت کثرت گناهان را می‌پوشاند. ۸ 8
vi"se. sata. h paraspara. m gaa. dha. m prema kuruta, yata. h, paapaanaamapi baahulya. m premnaivaacchaadayi. syate|
و یکدیگر را بدون همهمه مهمانی کنید. ۹ 9
kaatarokti. m vinaa parasparam aatithya. m k. rruta|
و هریک بحسب نعمتی که یافته باشد، یکدیگر را در آن خدمت نماید، مثل وکلاء امین فیض گوناگون خدا. ۱۰ 10
yena yo varo labdhastenaiva sa param upakarot. r, ittha. m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa. n.daagaaraadhipaa bhavata|
اگر کسی سخن گوید، مانند اقوال خدا بگوید و اگر کسی خدمت کند، برحسب توانایی که خدا بدو داده باشد بکند تا در همه‌چیز، خدا بواسطه عیسی مسیح جلال یابد که او را جلال و توانایی تاابدالاباد هست، آمین. (aiōn g165) ۱۱ 11
yo vaakya. m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi. saye yii"sukhrii. s.tene"svarasya gaurava. m prakaa"syataa. m tasyaiva gaurava. m paraakrama"sca sarvvadaa bhuuyaat| aamena| (aiōn g165)
‌ای حبیبان، تعجب منمایید از این آتشی که در میان شماست و بجهت امتحان شما می‌آید که گویا چیزی غریب بر شما واقع شده باشد. ۱۲ 12
he priyatamaa. h, yu. smaaka. m pariik. saartha. m yastaapo yu. smaasu varttate tam asambhavagha. tita. m matvaa naa"scaryya. m jaaniita,
بلکه بقدری که شریک زحمات مسیح هستید، خشنودشوید تا در هنگام ظهور جلال وی شادی و وجدنمایید. ۱۳ 13
kintu khrii. s.tena kle"saanaa. m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se. apyaananandena praphullaa bhavi. syatha|
اگر بخاطر نام مسیح رسوایی می‌کشید، خوشابحال شما زیرا که روح جلال وروح خدا بر شما آرام می‌گیرد. ۱۴ 14
yadi khrii. s.tasya naamahetunaa yu. smaaka. m nindaa bhavati tarhi yuuya. m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu. smaasvadhiti. s.thati te. saa. m madhye sa nindyate kintu yu. smanmadhye pra"sa. msyate|
پس زنهار هیچ‌یکی از شما چون قاتل یا دزد یا شریر یا فضول عذاب نکشد. ۱۵ 15
kintu yu. smaaka. m ko. api hantaa vaa cairo vaa du. skarmmak. rd vaa paraadhikaaracarccaka iva da. n.da. m na bhu"nktaa. m|
لکن اگر چون مسیحی عذاب بکشد، پس شرمنده نشود بلکه به این اسم خدا راتمجید نماید. ۱۶ 16
yadi ca khrii. s.tiiyaana iva da. n.da. m bhu"nkte tarhi sa na lajjamaanastatkaara. naad ii"svara. m pra"sa. msatu|
زیرا این زمان است که داوری ازخانه خدا شروع شود؛ و اگر شروع آن از ماست، پس عاقبت کسانی که انجیل خدا را اطاعت نمی کنند چه خواهد شد؟ ۱۷ 17
yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa. mvaadaagraahi. naa. m "se. sada"saa kaa bhavi. syati?
و اگر عادل به دشواری نجات یابد، بی‌دین و گناهکار کجا یافت خواهد شد؟ ۱۸ 18
dhaarmmikenaapi cet traa. nam atik. rcchre. na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya. h kutra lapsyate|
پس کسانی نیز که برحسب اراده خدا زحمت کشند، جانهای خود را در نیکوکاری به خالق امین بسپارند. ۱۹ 19
ata ii"svarecchaato ye du. hkha. m bhu njate te sadaacaare. na svaatmaano vi"svaasyasra. s.turii"svasya karaabhyaa. m nidadhataa. m|

< اول پطرس 4 >