< Mulʼata 12 >
1 Mallattoon guddaan tokko samii keessatti mulʼate: dubartii biiftuu uffattee miilla ishee jalaa jiʼa qabdu kan mataa ishee irraa gonfoo urjiiwwan kudha lamaa qabdu tokkotu ture.
tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|
2 Isheenis ulfa turte; yommuu daʼumsi ishee gaʼettis ciniinsuudhaan qabamtee iyyite.
sā garbhavatī satī prasavavedanayā vyathitārttarāvam akarot|
3 Mallattoon biraas samii keessatti mulʼate; kunoo, bineensa jawwee fakkaatu diimaa guddaa, mataa torbaa fi gaanfa kudhan qabu, kan mataa isaa irraa gonfoo torba qabu tokkotu ture.
tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|
4 Eegeen isaas urjiiwwan samii irra jiran harka sadii keessaa harka tokko haxaaʼee lafatti gad darbate. Bineensi jawwee fakkaatu sunis yeroo dubartittiin deessutti mucaa ishee liqimsuuf jedhee fuula dubartii daʼuuf jirtu sanaa dura dhaabate.
sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat|
5 Isheen ilma bokkuu sibiilaatiin saba hundumaa bulchuuf jiru tokko deesse; daaʼimni ishees gara Waaqaatti, gara teessoo isaattis ol butame.
sā tu puṁsantānaṁ prasūtā sa eva lauhamayarājadaṇḍena sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhṛtaḥ|
6 Dubartittiinis gara lafa gammoojjii iddoo akka isheen guyyaa 1,260 achitti gabbifamtuuf jedhee Waaqni isheef qopheesseetti baqatte.
sā ca yoṣit prāntaraṁ palāyitā yatastatreśvareṇa nirmmita āśrame ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanena bhavitavyaṁ|
7 Lollis samii keessatti kaʼe. Miikaaʼelii fi ergamoonni isaa bineensa jawwee fakkaatu sana lolan; bineensi jawwee fakkaatu sunii fi ergamoonni isaas of irraa lolan.
tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan
8 Isaan garuu moʼachuu hin dandeenye; ergasiis iddoo isaanii kan samii keessaa sana ni dhaban.
yataḥ svarge teṣāṁ sthānaṁ puna rnāvidyata|
9 Bineensi guddaan jawwee fakkaatu sunis gad darbatame; innis bofa durii isa diiyaabiloos yookaan Seexana jedhamu, isa addunyaa guutuu karaa irraa jalʼisu sanaa dha. Inni lafatti gad darbatame; ergamoonni isaas isa wajjin darbataman.
aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|
10 Anis sagalee guddaa tokko samii keessaa nan dhagaʼe; innis akkana jedha: “Amma fayyinni, humnii fi mootummaan Waaqa keenyaa, taayitaan Kiristoos isaas dhufeera. Himataan obboloota keenyaa inni halkanii guyyaa fuula Waaqaa duratti, isaan himatu sun gad darbatameeraatii.
tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ||
11 Isaanis dhiiga Hoolichaatiin, dubbii dhuga baʼumsa isaaniitiinis, isa moʼatan; isaan hamma duʼaatti illee taanaan lubbuu isaanii hin mararfanne.
meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|
12 Kanaafuu yaa samiiwwan, isin warri isaan keessa jiraattanis gammadaa! Garuu yaa lafaa fi yaa galaana isiniif wayyoo! Diiyaabiloos gara keessanitti gad buʼeeraatii! Innis akka yeroo gabaabaa qabu waan beekuuf baayʼee aareera.”
tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate||
13 Bineensi jawwee fakkaatu sunis yommuu akka lafatti gad darbatame argetti, dubartittii daaʼima dhiiraa deesse sana ariʼachuu jalqabe.
anantaraṁ sa nāgaḥ pṛthivyāṁ svaṁ nikṣiptaṁ vilokya tāṁ putraprasūtāṁ yoṣitam upādravat|
14 Dubartittiin garuu akka gara gammoojjii iddoo isheef qopheeffametti boficha jalaa barriftuuf, achittis baraaf, barootaa fi walakkaa baraatiif akka gabbifamtuuf baalleen risaa guddaan lama isheedhaaf ni kenname.
tataḥ sā yoṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgato dūre kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyate|
15 Bofichis akka dubartittiin lolaadhaan fudhatamtuuf jedhee dugda ishee duubaan bishaan akka lagaa afaan isaa keessaa dhangalaase.
kiñca sa nāgastāṁ yoṣitaṁ srotasā plāvayituṁ svamukhāt nadīvat toyāni tasyāḥ paścāt prākṣipat|
16 Lafti garuu afaan bantee laga bineensi jawwee fakkaatu sun afaan isaa keessaa dhangalaase sana liqimsuudhaan dubartittii gargaarte.
kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat|
17 Bineensi jawwee fakkaatu sun dubartittiitti aaree sanyii ishee warra hafanitti lola kaasuu dhaqe; isaanis warra ajaja Waaqaa eeganii fi warra dhuga baʼumsa Yesuus jabeessanii qabatanii dha.
tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|