< Luqaas 1 >

1 Namoonni baayʼeen seenaa wantoota nu gidduutti raawwatame sanaa barreessuu yaalaniiru;
prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma
2 kunis akka warri jalqabaa kaasanii ijaan arganii fi tajaajiltoota dubbichaa turan sun nutti dabarsanii kennanitti.
tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|
3 Kanaafuu yaa Tewofilos kabajamaa, anis jalqabumaa kaasee waan hundumaa sirriitti ergan qoradhee booddee seenaa sana wal duraa duubaan siif barreessuun waan gaarii natti fakkaateera.
ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi
4 Kunis akka wanni ati baratte sun dhugaa taʼe akka beektuuf.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|
5 Bara Heroodis mootii Yihuudaa turetti ramaddii lubummaa Abiyaa keessaa luba Zakkaariyaas jedhamu tokkotu ture; niitiin isaa Elsaabeexis sanyii Aroon.
yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā
6 Lamaan isaanii iyyuu ajajaa fi seera Gooftaa hunda mudaa malee eeguudhaan fuula Waaqaa duratti qajeeltota turan.
tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|
7 Garuu Elsaabeex waan dhabduu turteef ijoollee hin qaban ture; lamaan isaanii iyyuu dulloomanii turan.
tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām|
8 Zakkaariyaasis dabareen garee isaa geenyaan utuu fuula Waaqaa duratti tajaajila lubummaa isaa kennaa jiruu,
yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti
9 akkuma duudhaa lubummaatti akka mana qulqullummaa Gooftaa seenee ixaana aarsuuf ixaadhaan filatame.
tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Yeroo ixaanni aarfamuttis namoonni baayʼeen alatti kadhachaa turan.
taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati
11 Ergamaan Gooftaas iddoo aarsaa ixaanaatiin mirga dhaabatee Zakkaariyaasitti mulʼate.
sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau|
12 Zakkaariyaasis yommuu isa argetti ni rifate; sodaanis isa qabate.
taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca|
13 Ergamaan sun garuu akkana isaan jedhe; “Yaa Zakkaariyaas, hin sodaatin; kadhannaan kee dhagaʼameera. Niitiin kee Elsaabeex ilma siif deessi; atis maqaa isaa Yohannis jedhii moggaasi.
tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi|
14 Ati ilillee fi gammachuu ni qabaatta; namoonni baayʼeenis dhalachuu isaatti ni gammadu;
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 inni fuula Gooftaa duratti guddaa taʼaatii. Daadhii wayinii yookaan dhugaatii nama macheessu gonkumaa dhuguu hin qabu; utuma garaa haadha isaa keessa jiruus Hafuura Qulqulluudhaan ni guutama.
yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ
16 Saba Israaʼel keessaas namoota baayʼee gara Gooftaa, gara Waaqa isaaniitti ni deebisa.
san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati|
17 Innis saba Gooftaaf qophaaʼe tokko kurfeessuuf jedhee garaa abbootii gara ijoollee isaaniitti, warra hin ajajamne immoo gara ogummaa qajeeltotaatti deebisuuf hafuuraa fi humna Eeliyaasiin fuula Gooftaa dura ni deema.”
santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|
18 Zakkaariyaasis, “Ani akkamittin kana beeka? Ani dulloomeera; umuriin niitii kootiis deemee jira” jedhee ergamaa sana gaafate.
tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
19 Ergamaan sunis akkana jedhee deebiseef; “Ani Gabriʼeel isa fuula Waaqaa dura dhaabatuu dha; anis sitti dubbachuu fi oduu gammachiisaa kana sitti himuuf ergameera.
tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
20 Kunoo, ati sababii dubbii koo isa yeroo isaatti mirkanaaʼu hin amaniniif hamma gaafa wanni kun taʼuutti ni duudda; dubbachuus hin dandeessu.”
kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
21 Uummannis yeroo sana sababii Zakkaariyaas yeroo akkas dheeratu mana qulqullummaa keessa tureef dinqifachaa isa eegaa ture.
tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
22 Garuu Zakkaariyaas yommuu gad baʼetti waan isaanitti dubbachuu hin dandaʼiiniif isaan akka inni mana qulqullummaa keessatti mulʼata wayii arge hubatan; innis mallattoon isaanitti himaa ture malee dubbachuu hin dandeenye.
sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
23 Innis yommuu yeroon tajaajila isaa raawwatetti gara mana isaatti deebiʼe.
anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
24 Ergasii niitiin isaa Elsaabeex ulfooftee hamma jiʼa shaniitti manaa hin baane.
katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
25 Isheenis, “Gooftaan salphina namoota gidduutti narra ture narraa kaasuuf jedhee guyyaa arjummaan na yaadatetti waan kana naa godhe” jette.
paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
26 Jiʼa jaʼaffaattis Gabriʼeel Ergamichi Waaqa biraa gara magaalaa Naazreeti ishee Galiilaa keessatti argamtuutti ergame;
aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
27 innis gara durba namichi sanyii Daawit irraa dhalate kan maqaan isaa Yoosef jedhamu tokkoof kaadhimamtee dhufe. Maqaan durba qulqullittii sanaas Maariyaam ture.
dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
28 Ergamaan Waaqaa sunis gara ishee dhaqee, “Yaa ishee surraa argatte; nagaan siif haa taʼu! Gooftaan si wajjin jira” jedhe.
sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
29 Maariyaam garuu dubbii ergamaa sanaatiin akka malee jeeqamtee, “Kun nagaa akkamiitii?” jettee yaadde.
tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Ergamichi garuu akkana isheedhaan jedhe; “Yaa Maariyaam, hin sodaatin; ati Waaqa biraa surraa argatteertaatii.
tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|
31 Kunoo ni ulfoofta; Ilmas ni deessa; maqaa isaas Yesuus jettee moggaafta.
paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi|
32 Innis guddaa ni taʼa; Ilma Waaqa Waan Hundaa Olii jedhamees ni waamama. Waaqni Gooftaanis teessoo Abbaa isaa Daawit ni kennaaf;
sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 inni mana Yaaqoob irratti bara baraan ni moʼa; mootummaan isaas dhuma hin qabu.” (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
34 Maariyaamis, “Ani durba; yoos wanni kun akkamitti taʼuu dandaʼa ree?” jettee ergamaa sana gaafatte.
tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati?
35 Ergamaan sunis akkana jedhee deebiseef; “Hafuurri Qulqulluun sirra buʼa; humni Waaqa Waan Hundaa Oliis si golbooba. Kanaaf inni qulqulluun dhalatu sun Ilma Waaqaa ni jedhama.
tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|
36 Kunoo, firri kee Elsaabeexi iyyuu dulluma ishee keessa ilma ulfoofteerti; isheen dhabduu jedhamaa turte sun jiʼa jaʼaffaa qabatteerti.
aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt|
37 Wanni Waaqaaf hin dandaʼamne hin jiruutii.”
kimapi karmma nāsādhyam īśvarasya|
38 Maariyaamis, “Kunoo, ani garbittii Gooftaa ti. Akkuma ati dubbatte naaf haa taʼu” jetteen. Ergamichis ishee dhiisee deeme.
tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe|
39 Yeroo sana Maariyaam kaatee ariitiidhaan gara magaalaa baddaa biyya Yihuudaa tokkoo dhaqxe.
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā
40 Isheenis mana Zakkaariyaas seentee Elsaabeexin nagaa gaafatte.
sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat|
41 Elsaabeexis yommuu nagaa Maariyaam dhageessetti mucaan sun gadameessa ishee keessa uʼutaale. Elsaabeexis Hafuura Qulqulluudhaan ni guutamte.
tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī
42 Isheenis sagalee ishee ol fudhattee iyyitee akkana jette; “Ati dubartoota keessaa eebbifamtuu dha; mucaan ati deessus eebbifamaa dha.
proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 Garuu akka haati Gooftaa koo gara koo dhuftuuf arjummaan akkanaa akkamitti naa godhame?
tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat|
44 Kunoo, akkuma sagaleen nagaa keetii gurra koo seeneen ulfi gadameessa koo keessa jiru gammachuun utaaleera.
paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta|
45 Wanni Gooftaan isheetti dubbate akka raawwatamu kan amante isheen eebbifamtuu dha!”
yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Maariyaamis akkana jette: “Lubbuun koo Gooftaadhaaf ulfina kenniti;
tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ|
47 hafuurri koos fayyisaa koo Waaqatti ni gammada;
mamātmā tārakeśe ca samullāsaṁ pragacchati|
48 inni salphina garbittii isaa argeeraatii. Kunoo ammaa jalqabee dhaloonni hundinuu eebbifamtuu naan jedha;
akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Inni humna qabeessi sun waan guddaa naa godheeraatii; maqaan isaa qulqulluu dha.
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ|
50 Araarri isaas warra isa sodaataniif dhalootaa hamma dhalootaatti itti fufa.
ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 Inni irree isaatiin hojiiwwan gurguddaa hojjeteera; of tuultotas yaada garaa isaaniitiin bittinneesseera.
svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ|
52 Bulchitoota teessoo isaanii irraa buuseera; gad of qabeeyyii garuu ol kaaseera.
siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|
53 Warra beelaʼan waan gaariidhaan quufseera; sooreyyii garuu harka duwwaa deebiseera.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|
54 Inni araara qabeessa taʼuu isaa yaadachaa garbicha isaa Israaʼelin gargaareera;
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 kunis akkuma inni abbootii keenyaaf, Abrahaamii fi sanyii isaatiif bara baraan waadaa galetti.” (aiōn g165)
isrāyelsevakastena tathopakriyate svayaṁ||
56 Maariyaamis gara jiʼa sadii Elsaabeexi bira turtee gara mana ofii isheetti deebite.
anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau|
57 Elsaabeexi yeroon daʼumsa ishee geenyaan ilma deesse.
tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa|
58 Olloonni isheetii fi firoonni ishee akka Gooftaan araara guddaa isheef godhe dhagaʼanii ishee wajjin gammadan.
tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire|
59 Isaanis guyyaa saddeettaffaatti daaʼima sana dhagna qabuu dhufan; Zakkaariyaas jedhaniis maqaa abbaa isaatiin isa moggaasuu fedhan.
tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Haati isaa garuu, “Lakkii! Inni Yohannis jedhamee waamamuu qaba” jette.
kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|
61 Isaanis, “Firoota kee keessa namni maqaa akkanaa qabu tokko iyyuu hin jiru” jedhaniin.
tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti|
62 Namoonni sunis akka Zakkaariyaas eenyu jedhee daaʼima sana waamuu barbaadu beekuuf jedhanii mallattoon isa gaafatan.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate?
63 Innis gabatee irratti barreessu kadhatee, “Maqaan isaa Yohannis” jedhee barreesse; hundi isaaniis ni dinqifatan.
tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire|
64 Yommusuma afaan isaa banamee arrabni isaa hiikame; innis Waaqa galateeffachuudhaan dubbachuu jalqabe.
tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Olloonni isaanii hundinuu sodaadhaan guutaman; wanni kunis baddaa biyya Yihuudaa hunda keessatti odeeffame.
tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|
66 Warri kana dhagaʼan hundinuus, “Yoos daaʼimni kun nama akkamii taʼinna laata?” jedhanii garaa isaaniitti dinqifatan. Harki Gooftaa isa wajjin tureetii.
tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt|
67 Zakkaariyaas abbaan Yohannis Hafuura Qulqulluudhaan guutamee akkana jedhees raajii dubbate:
tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 “Sababii dhufee saba isaa fureef Gooftaan, Waaqni Israaʼel haa eebbifamu.
isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|
69 Inni mana garbicha isaa mana Daawit keessatti gaanfa fayyinaa nuuf kaaseera;
vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ|
70 akkuma afaan raajota isaa qulqulloota duriitiin dubbatetti (aiōn g165)
sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|
71 diinota keenya jalaa, harka warra nu jibban hundumaa keessaas nu baasuuf jedhee
kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā|
72 araara abbootii keenyaaf waadaa gale sana raawwachuudhaaf, kakuu isaa qulqulluu,
tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
73 inni abbaa keenya Abrahaamiif kakate yaadachuudhaaf,
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 harka diinota keenyaa keessaa nu baasuudhaaf, akka nu sodaa malee isa tajaajillu nu dandeessisuudhaaf,
yathoktavān tathā svasya dāyūdaḥ sevakasya tu|
75 akka nu bara jireenya keenyaa guutuu qulqullinaa fi qajeelinaan, fuula isaa duratti tajaajilluuf waan kana godhe.
vaṁśe trātāramekaṁ sa samutpāditavān svayam|
76 “Yaa mucaa ko, ati raajii Waaqa Waan Hundaa Olii ni jedhamta; ati karaa isaa qopheessuuf fuula Gooftaa dura ni deemtaatii;
ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|
77 kunis akka ati dhiifama cubbuu argachuu isaaniitiin beekumsa fayyinaa saba isaatiif kennituuf;
upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|
78 sababii araara Waaqa keenyaa kan gara laafinaan guutame kan bariin fayyinaa samii irraa ittiin nuu bariʼuu,
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|
79 warra dukkana keessa, gaaddidduu duʼaa jala jiraniif akka ifa kennuuf; miilla keenyas karaa nagaa irra deemsisuuf.”
paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Mucichis guddatee hafuuraan jabaachaa deeme; hamma guyyaa saba Israaʼelitti mulʼateettis gammoojjii keessa jiraate.
atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|

< Luqaas 1 >