< Apostlenes-gjerninge 2 >
1 Og då kvitsunndagen var komen, var dei alle samla på same staden.
aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|
2 Då kom det brått frå himmelen ein ljod som av ein framstormande sterk vind og fyllte heile huset der dei sat.
etasminneva samaye'kasmād ākāśāt pracaṇḍātyugravāyoḥ śabdavad ekaḥ śabda āgatya yasmin gṛhe ta upāviśan tad gṛhaṁ samastaṁ vyāpnot|
3 Og det synte seg for deim tungor liksom av eld, som skilde seg og sette seg på kvar ein av deim.
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanorddhve sthagitā abhūvan|
4 Då vart dei alle fyllte med den Heilage Ande, og dei tok til å tala med andre tungor, etter som Anden gav deim å tala.
tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|
5 No budde det i Jerusalem jødar, gudlege menner frå alle folk under himmelen.
tasmin samaye pṛthivīsthasarvvadeśebhyo yihūdīyamatāvalambino bhaktalokā yirūśālami prāvasan;
6 Då so denne ljoden vart høyrd, kom mengdi saman og vart forfjamsa; for kvar mann høyrde deim tala på hans eige mål.
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvve lokā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Og dei vart forfærde og undra seg og sagde: «Høyr her, er ikkje alle desse som talar, galilæarar?
sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
8 og korleis kann me då høyra deim tala kvar på vårt eige mål, som me er fødde i,
tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
9 folk frå Partia og Media og Elam, og me som bur i Mesopotamia og i Judæa og Kappadokia, Pontus og Asia,
pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-
10 Frygia og Pamfylia, Egyptarland og Libyalandet ved Kyrene, og me tilreisande frå Rom,
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam
11 både jødar og jødetruande, me frå Kreta og Arabia: me høyrer deim tala um Guds store verk på våre tungemål!»
asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|
12 Men dei vart alle forfærde og rådville og sagde den eine til den andre: «Kva skal då dette vera?»
itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?
13 Men andre sagde spottande: «Dei er fulle av søt vin.»
apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|
14 Då stod Peter fram med dei elleve, lyfte røysti og tala til deim: «De jødiske menner og alle de som bur i Jerusalem! dette vere dykk kunnigt, og merk mine ord!
tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
15 For desse er ikkje drukne, so som de trur - det er då den tridje timen på dagen -.
idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
16 Men dette er det som er sagt gjenom profeten Joel:
kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 «Og det skal vera so i dei siste dagar, segjer Gud, då vil eg renna min Ande ut yver alt kjøt, og sønerne dykkar og døtterne dykkar skal tala profetord, og dei unge gutarne dykkar skal sjå syner, og dei gamle mennerne dykkar skal drøyma draumar.
īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
18 Ja, endå på trælarne mine og trælkvinnorne mine vil eg renna ut av min Ande i dei dagarne, og dei skal tala profetord.
varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
19 Og eg vil syna under på himmelen i det høge og teikn på jordi i det låge: blod og eld og røykdimma.
ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 Soli skal verta til myrker og månen til blod, fyrr Herrens dag kjem, den store og herlege.
mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
21 Og det skal vera so at kvar den som kallar på Herrens namn, han skal verta frelst.»
kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
22 Israelitiske menner, høyr desse ordi: Jesus frå Nasaret, ein mann som av Gud var stadfest for dykk ved velduge gjerningar og under og teikn, som Gud gjorde ved honom midt imillom dykk, so som de og sjølve veit,
ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|
23 han som vart yvergjeven etter Guds fastsette rådgjerd og fyrevitende, honom tok de og krossfeste med urettferdigt folks hender og slo honom i hel;
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|
24 men Gud uppreiste honom med di han løyste daudens rider, av di det ikkje var mogelegt at han kunde verta halden fast av honom.
kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
25 For David segjer um honom: «Eg hadde alltid Herren framfor augo mine; for han er ved mi høgre hand, so eg ikkje skal verta rikka.
etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
26 Difor gledde mitt hjarta seg, og mi tunga fagna seg; ja endå mitt kjøt skal kvila trygt i von;
ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
27 for du skal ikkje yverlata mi sjæl i helheimen og ikkje lata din heilage sjå undergang. (Hadēs )
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs )
28 Du hev kunngjort meg livsens vegar; du skal fylla meg med fagnad for di åsyn.»
svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Brør! lat meg tala beint ut til dykk um patriarken David, at han både døydde og vart gravlagd, og hans grav er hjå oss den dag i dag.
he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|
30 Då han no var ein profet, og visste det som Gud hadde svore ved ein eid, at han av frukti utav hans lend vilde setja ein på hans kongsstol,
phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,
31 so tala han framsynt um Messias’ uppstoda det ordet at han ikkje vart yverlaten i helheimen, og ikkje heller hans kjøt såg undergang. (Hadēs )
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs )
32 Denne Jesus reiste Gud upp, som me alle er vitne um.
ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|
33 Då han no er upphøgd ved Guds høgre hand og av Faderen hev fenge den Heilage Ande som var lova, so hev han rent dette ut, som de både ser og høyrer.
sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|
34 For David for ikkje upp til himmelen; men han segjer: «Herren sagde til min Herre: «Set deg ved mi høgre hand,
yato dāyūd svargaṁ nāruroha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat parameśvaraḥ|
35 til dess eg fær lagt dine fiendar til skammel under dine føter!»»
tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|
36 So skal då heile Israels hus vita for visst, at Gud hev gjort honom både til Herre og til Messias, denne Jesus som de krossfeste.»
ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|
37 Men då dei høyrde det, gav det som ein styng i hjarta deira, og dei sagde til Peter og dei andre apostlarne: «Brør, kva skal me gjera?»
etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 Men Peter sagde til deim: «Vend um, og kvar av dykk late seg døypa på Jesu Kristi namn til forlating for synderne, og de skal få den Heilage Ande til gåva!
tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 For lovnaden høyrer dykk til og dykkar born og alle deim som er langt burte, so mange som Herren, vår Gud, kallar til.»
yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|
40 Og med mange andre ord vitna han og lagde deim det på hjarta og sagde: «Lat dykk frelsa frå denne rangsnudde ætti!»
etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|
41 Dei som no tok imot hans ord, dei vart døypte, og den dagen vart det lagt til umkring tri tusund sjæler.
tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ
42 Og dei heldt trutt fast ved læra åt apostlarne og samfundet og brødbrjotingi og bønerne.
preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|
43 Og der kom otte på kvar sjæl, og det vart gjort mange under og teikn ved apostlarne.
preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|
44 Og alle dei truande heldt seg saman og hadde allting til sameiga.
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|
45 Og eigedomarne sine og godset selde dei og skifte det ut til alle, etter som nokon hadde trong til.
phalato gṛhāṇi dravyāṇi ca sarvvāṇi vikrīya sarvveṣāṁ svasvaprayojanānusāreṇa vibhajya sarvvebhyo'dadan|
46 Og kvar dag søkte dei samheldigt templet og braut brødet heime og fekk seg føda med fagnad og hjartans einfelde,
sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|
47 medan dei lova Gud og hadde ynde hjå alt folket. Men kvar dag lagde Herren til kyrkjelyden deim som let seg frelsa.
parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|