< Romerne 11 >

1 Jeg sier altså: Har da Gud forkastet sitt folk? Langt derifra! også jeg er jo en israelitt, av Abrahams ætt, av Benjamins stamme;
ii"svare. na sviikiiyalokaa apasaaritaa aha. m kim iid. r"sa. m vaakya. m braviimi? tanna bhavatu yato. ahamapi binyaamiinagotriiya ibraahiimava. m"siiya israayeliiyaloko. asmi|
2 Gud har ikke forkastet sitt folk, som han forut kjente. Eller vet I ikke hvad Skriften sier på det sted om Elias, hvorledes han treder frem for Gud mot Israel:
ii"svare. na puurvva. m ye prad. r.s. taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya. m ki. m na jaaniitha?
3 Herre! dine profeter drepte de, dine alter rev de ned, og jeg blev alene tilbake, og de står mig efter livet.
he parame"svara lokaastvadiiyaa. h sarvvaa yaj navediirabha njan tathaa tava bhavi. syadvaadina. h sarvvaan aghnan kevala eko. aham ava"si. s.ta aase te mamaapi praa. naan naa"sayitu. m ce. s.tanate, etaa. m kathaam israayeliiyalokaanaa. m viruddham eliya ii"svaraaya nivedayaamaasa|
4 Men hvad sier Guds svar til ham? Jeg har levnet mig syv tusen menn som ikke har bøiet kne for Ba'al.
tatasta. m pratii"svarasyottara. m ki. m jaata. m? baalnaamno devasya saak. saat yai rjaanuuni na paatitaani taad. r"saa. h sapta sahasraa. ni lokaa ava"se. sitaa mayaa|
5 Således er det da også i denne tid blitt en levning tilbake efter nådens utvelgelse;
tadvad etasmin varttamaanakaale. api anugrahe. naabhirucitaaste. saam ava"si. s.taa. h katipayaa lokaa. h santi|
6 men er det av nåde, da er det ikke mere av gjerninger, ellers blir nåden ikke mere nåde.
ataeva tad yadyanugrahe. na bhavati tarhi kriyayaa na bhavati no ced anugraho. ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe. na na bhavati no cet kriyaa kriyaiva na bhavati|
7 Hvorledes altså? Det som Israel attrår, det har det ikke nådd; men de utvalgte har nådd det, de andre er blitt forherdet,
tarhi ki. m? israayeliiyalokaa yad am. rgayanta tanna praapu. h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa. h|
8 som skrevet er: Gud gav dem en treghets ånd, øine til ikke å se med og ører til ikke å høre med, inntil den dag idag.
yathaa likhitam aaste, ghoranidraalutaabhaava. m d. r.s. tihiine ca locane| kar. nau "srutivihiinau ca pradadau tebhya ii"svara. h||
9 Og David sier: La deres bord bli dem til en strikke og en snare og en felle og en gjengjeldelse for dem!
etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana. m te. saam unmaathavad bhavi. syati| vaa va. m"sayantravad baadhaa da. n.davad vaa bhavi. syati||
10 la deres øine bli formørket, så de ikke ser, og bøi alltid deres rygg!
bhavi. syanti tathaandhaaste netrai. h pa"syanti no yathaa| vepathu. h ka. tide"sasya te. saa. m nitya. m bhavi. syati||
11 Jeg sier altså: Har de da snublet for å falle? Langt derifra! men ved deres fall er frelsen kommet til hedningene, forat dette skal vekke dem til nidkjærhet;
patanaartha. m te skhalitavanta iti vaaca. m kimaha. m vadaami? tanna bhavatu kintu taan udyogina. h karttu. m te. saa. m patanaad itarade"siiyalokai. h paritraa. na. m praapta. m|
12 men er deres fall en rikdom for verden, og er tapet av dem en rikdom for hedninger, hvor meget mere da deres fylde!
te. saa. m patana. m yadi jagato lokaanaa. m laabhajanakam abhavat te. saa. m hraaso. api yadi bhinnade"sinaa. m laabhajanako. abhavat tarhi te. saa. m v. rddhi. h kati laabhajanikaa bhavi. syati?
13 For til eder taler jeg, I hedninger! Så sant som jeg er hedningenes apostel, priser jeg mitt embede,
ato he anyade"sino yu. smaan sambodhya kathayaami nijaanaa. m j naatibandhuunaa. m mana. hsuudyoga. m janayan te. saa. m madhye kiyataa. m lokaanaa. m yathaa paritraa. na. m saadhayaami
14 om jeg bare kunde vekke mine kjødelige frender til nidkjærhet og få frelst nogen av dem.
tannimittam anyade"sinaa. m nika. te prerita. h san aha. m svapadasya mahimaana. m prakaa"sayaami|
15 For er verden blitt forlikt med Gud ved deres forkastelse, hvad annet vil da deres antagelse bli enn liv av døde?
te. saa. m nigrahe. na yadii"svare. na saha jagato janaanaa. m melana. m jaata. m tarhi te. saam anug. rhiitatva. m m. rtadehe yathaa jiivanalaabhastadvat ki. m na bhavi. syati?
16 Men er førstegrøden hellig, da er deigen det også, og er roten hellig, da er grenene det også.
apara. m prathamajaata. m phala. m yadi pavitra. m bhavati tarhi sarvvameva phala. m pavitra. m bhavi. syati; tathaa muula. m yadi pavitra. m bhavati tarhi "saakhaa api tathaiva bhavi. syanti|
17 Om nu allikevel nogen av grenene blev avbrutt, og du som var en vill oljekvist, blev innpodet iblandt dem og fikk del med dem i oljetreets rot og fedme,
kiyatiinaa. m "saakhaanaa. m chedane k. rte tva. m vanyajitav. rk. sasya "saakhaa bhuutvaa yadi tacchaakhaanaa. m sthaane ropitaa sati jitav. rk. siiyamuulasya rasa. m bhu. mk. se,
18 da ros dig ikke mot grenene! men hvis du roser dig, så er det dog ikke du som bærer roten, men roten som bærer dig.
tarhi taasaa. m bhinna"saakhaanaa. m viruddha. m maa. m garvvii. h; yadi garvvasi tarhi tva. m muula. m yanna dhaarayasi kintu muula. m tvaa. m dhaarayatiiti sa. msmara|
19 Du vil da si: Grenene blev avbrutt forat jeg skulde bli innpodet.
apara nca yadi vadasi maa. m ropayitu. m taa. h "saakhaa vibhannaa abhavan;
20 Vel! ved sin vantro blev de avbrutt, men du står ved din tro; vær ikke overmodig, men frykt!
bhadram, apratyayakaara. naat te vibhinnaa jaataastathaa vi"svaasakaara. naat tva. m ropito jaatastasmaad aha"nkaaram ak. rtvaa sasaadhvaso bhava|
21 for sparte Gud ikke de naturlige grener, da vil han heller ikke spare dig.
yata ii"svaro yadi svaabhaavikii. h "saakhaa na rak. sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati|
22 Så se da Guds godhet og strenghet: Strenghet er over dem som er falt, men over dig er Guds godhet, såfremt du holder dig til hans godhet, ellers skal også du bli avhugget.
ityatre"svarasya yaad. r"sii k. rpaa taad. r"sa. m bhayaanakatvamapi tvayaa d. r"syataa. m; ye patitaastaan prati tasya bhayaanakatva. m d. r"syataa. m, tva nca yadi tatk. rpaa"sritasti. s.thasi tarhi tvaa. m prati k. rpaa drak. syate; no cet tvamapi tadvat chinno bhavi. syasi|
23 Men hine skal også bli innpodet, såfremt de ikke holder ved i sin vantro; for Gud er mektig til å innpode dem igjen.
apara nca te yadyapratyaye na ti. s.thanti tarhi punarapi ropayi. syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste|
24 For blev du avhugget av det oljetre som er vilt av naturen, og mot naturen innpodet i et godt oljetre, hvor meget mere skal de da bli innpodet i sitt eget oljetre, disse som av naturen hører det til.
vanyajitav. rk. sasya "saakhaa san tva. m yadi tata"schinno riitivyatyayenottamajitav. rk. se ropito. abhavastarhi tasya v. rk. sasya sviiyaa yaa. h "saakhaastaa. h ki. m puna. h svav. rk. se sa. mlagitu. m na "saknuvanti?
25 For jeg vil ikke, brødre, at I skal være uvitende om denne hemmelighet - forat I ikke skal tykkes eder selv kloke - at forherdelse delvis er kommet over Israel, inntil fylden av hedningene er kommet inn,
he bhraataro yu. smaakam aatmaabhimaano yanna jaayate tadartha. m mamed. r"sii vaa nchaa bhavati yuuya. m etanniguu. dhatattvam ajaananto yanna ti. s.thatha; vastuto yaavatkaala. m sampuur. naruupe. na bhinnade"sinaa. m sa. mgraho na bhavi. syati taavatkaalam a. m"satvena israayeliiyalokaanaam andhataa sthaasyati;
26 og således skal hele Israel bli frelst, som skrevet er: Fra Sion skal redningsmannen komme, han skal bortrydde ugudelighet fra Jakob,
pa"scaat te sarvve paritraasyante; etaad. r"sa. m likhitamapyaaste, aagami. syati siiyonaad eko yastraa. nadaayaka. h| adharmma. m yaakubo va. m"saat sa tu duuriikari. syati|
27 og når jeg borttar deres synder, da er dette min pakt med dem.
tathaa duuriikari. syaami te. saa. m paapaanyaha. m yadaa| tadaa taireva saarddha. m me niyamo. aya. m bhavi. syati|
28 Efter evangeliet er de fiender for eders skyld, men efter utvelgelsen er de elsket for fedrenes skyld;
susa. mvaadaat te yu. smaaka. m vipak. saa abhavan kintvabhirucitatvaat te pit. rlokaanaa. m k. rte priyapaatraa. ni bhavanti|
29 for sine nådegaver og sitt kall angrer Gud ikke på.
yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|
30 For likesom I før var ulydige mot Gud, men nu har fått miskunn ved disses ulydighet,
ataeva puurvvam ii"svare. avi"svaasina. h santo. api yuuya. m yadvat samprati te. saam avi"svaasakaara. naad ii"svarasya k. rpaapaatraa. ni jaataastadvad
31 så har også disse nu vært ulydige, forat de også skal få miskunn ved den miskunn som er blitt eder til del;
idaanii. m te. avi"svaasina. h santi kintu yu. smaabhi rlabdhak. rpaakaara. naat tairapi k. rpaa lapsyate|
32 for Gud har overgitt dem alle til ulydighet forat han kunde miskunne sig over dem alle. (eleēsē g1653)
ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē g1653)
33 O dyp av rikdom og visdom og kunnskap hos Gud! Hvor uransakelige hans dommer er, og hvor usporlige hans veier!
aho ii"svarasya j naanabuddhiruupayo rdhanayo. h kiid. rk praacuryya. m| tasya raaja"saasanasya tattva. m kiid. rg apraapya. m| tasya maargaa"sca kiid. rg anupalak. syaa. h|
34 For hvem kjente Herrens sinn? eller hvem var hans rådgiver?
parame"svarasya sa"nkalpa. m ko j naatavaan? tasya mantrii vaa ko. abhavat?
35 Eller hvem gav ham noget først, så han skulde få vederlag igjen?
ko vaa tasyopakaarii bh. rtvaa tatk. rte tena pratyupakarttavya. h?
36 For av ham og ved ham og til ham er alle ting; ham være æren i evighet! Amen. (aiōn g165)
yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn g165)

< Romerne 11 >