< Romerne 1 >
1 Paulus, Jesu Kristi tjener, kalt til apostel, utkåret til å forkynne Guds evangelium,
īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ
2 som han forut lovte ved sine profeter i hellige skrifter,
sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|
3 om hans Sønn, som efter kjødet er kommet av Davids ætt,
asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ
4 som efter hellighets ånd er godtgjort å være Guds veldige Sønn ved opstandelsen fra de døde, Jesus Kristus, vår Herre,
pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|
5 ved hvem vi fikk nåde og apostelembede for å virke troens lydighet blandt alle hedningefolkene til hans navns ære,
aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti
6 blandt hvilke også I er kalt til Jesus Kristus
tadabhiprāyeṇa vayaṁ tasmād anugrahaṁ preritatvapadañca prāptāḥ|
7 - til alle Guds elskede, kalte, hellige som er i Rom: Nåde være med eder og fred fra Gud vår Fader og den Herre Jesus Kristus!
tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|
8 Først takker jeg min Gud ved Jesus Kristus for eder alle, fordi eders tro er navnkundig i hele verden.
prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|
9 For Gud, som jeg tjener i min ånd i hans Sønns evangelium, er mitt vidne hvor uavlatelig jeg kommer eder i hu,
aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,
10 idet jeg alltid i mine bønner beder om at jeg dog endelig engang ved Guds vilje må få lykke til å komme til eder.
etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|
11 For jeg lenges efter å se eder, så jeg kunde la eder få del med mig i nogen åndelig nådegave, forat I kunde styrkes,
yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād
12 det vil si at jeg hos eder kunde vederkveges sammen med eder ved den felles tro, eders og min.
yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13 Og jeg vil ikke, brødre, at I skal være uvitende om at jeg ofte har satt mig fore å komme til eder - men jeg er blitt hindret inntil nu - forat jeg kunde ha nogen frukt også blandt eder likesom blandt de andre hedningefolk.
he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|
14 Jeg står i gjeld både til grekere og til barbarer, både til vise og uvise;
ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|
15 således er jeg for min del villig til å forkynne evangeliet også for eder i Rom.
ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|
16 For jeg skammer mig ikke ved evangeliet; for det er en Guds kraft til frelse for hver den som tror, både for jøde først og så for greker;
yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17 for i det åpenbares Guds rettferdighet av tro til tro, som skrevet er: Den rettferdige, ved tro skal han leve.
yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|
18 For Guds vrede åpenbares fra himmelen over all ugudelighet og urettferdighet hos mennesker som holder sannheten nede i urettferdighet;
ataeva ye mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti teṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kopaḥ prakāśate|
19 for det som en kan vite om Gud, ligger åpent for dem, for Gud har åpenbaret dem det.
yata īśvaramadhi yadyad jñeyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt teṣām agocaraṁ nahi|
20 For hans usynlige vesen, både hans evige kraft og hans guddommelighet, er synlig fra verdens skapelse av, idet det kjennes av hans gjerninger, forat de skal være uten undskyldning, (aïdios )
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios )
21 fordi de, enda de kjente Gud, dog ikke æret eller takket ham som Gud, men blev dårlige i sine tanker, og deres uforstandige hjerte blev formørket.
aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|
22 Mens de gjorde sig til av å være vise, blev de dårer,
te svān jñānino jñātvā jñānahīnā abhavan
23 og byttet den uforgjengelige Guds herlighet bort mot et billede, en avbildning av et forgjengelig menneske og av fugler og av firføtte dyr og av krypdyr.
anaśvarasyeśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurogāmiprabhṛterākṛtiviśiṣṭapratimāstairāśritāḥ|
24 Derfor overgav også Gud dem i deres hjerters lyster til urenhet, til å vanære sine legemer sig imellem,
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn )
25 de som byttet Guds sannhet bort mot løgn og æret og dyrket skapningen fremfor skaperen, han som er velsignet i evighet. Amen. (aiōn )
iti hetorīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
26 Derfor overgav Gud dem til skammelige lyster; for både deres kvinner forvendte den naturlige bruk til den unaturlige,
īśvareṇa teṣu kvabhilāṣe samarpiteṣu teṣāṁ yoṣitaḥ svābhāvikācaraṇam apahāya viparītakṛtye prāvarttanta;
27 og på samme vis forlot også mennene den naturlige bruk av kvinnen og brente i sin lyst efter hverandre, så at menn drev skjenselsverk med menn, og fikk på sig selv det vvederlag for sin forvillelse som rett var.
tathā puruṣā api svābhāvikayoṣitsaṅgamaṁ vihāya parasparaṁ kāmakṛśānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukṛtye samāsajya nijanijabhrānteḥ samucitaṁ phalam alabhanta|
28 Og likesom de ikke brydde sig om å eie Gud i kunnskap, så overgav Gud dem til et sinn som intet duer, så de gjorde det usømmelige:
te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
29 fulle av all urettferdighet, vanart, havesyke, ondskap; fulle av avind, mord, trette, svik, list;
ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
30 øretutere, baktalere, gudsforhatte, voldsmenn, overmodige, storskrytere, opfinnsomme til ondt; ulydige mot foreldre,
karṇejapā apavādina īśvaradveṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmotpādakāḥ pitrorājñālaṅghakā
31 uforstandige, upålitelige, ukjærlige, ubarmhjertige;
avicārakā niyamalaṅghinaḥ sneharahitā atidveṣiṇo nirdayāśca jātāḥ|
32 slike som godt kjenner Guds dom at de som gjør sådant, fortjener døden, og dog ikke bare gjør det, men endog holder med dem som gjør det.
ye janā etādṛśaṁ karmma kurvvanti taeva mṛtiyogyā īśvarasya vicāramīdṛśaṁ jñātvāpi ta etādṛśaṁ karmma svayaṁ kurvvanti kevalamiti nahi kintu tādṛśakarmmakāriṣu lokeṣvapi prīyante|