< Johannes 6 >
1 Derefter drog Jesus bort til hin side av den Galileiske Sjø, Tiberias-sjøen;
tataḥ paraṁ yīśu rgālīl pradeśīyasya tiviriyānāmnaḥ sindhoḥ pāraṁ gatavān|
2 og meget folk fulgte ham, fordi de så de tegn han gjorde på de syke.
tato vyādhimallokasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dṛṣṭvā bahavo janāstatpaścād agacchan|
3 Men Jesus gikk op i fjellet, og han satte sig der med sine disipler.
tato yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
4 Og påsken, jødenes høitid, var nær.
tasmin samaya nistārotsavanāmni yihūdīyānāma utsava upasthite
5 Da nu Jesus løftet sine øine og så at meget folk kom til ham, sa han til Filip: Hvor skal vi kjøpe brød, så disse kan få mat?
yīśu rnetre uttolya bahulokān svasamīpāgatān vilokya philipaṁ pṛṣṭavān eteṣāṁ bhojanāya bhojadravyāṇi vayaṁ kutra kretuṁ śakrumaḥ?
6 Men dette sa han for å prøve ham; for han visste selv hvad han vilde gjøre.
vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
7 Filip svarte ham: Brød for to hundre penninger er ikke nok for dem så hver av dem kan få et lite stykke.
philipaḥ pratyavocat eteṣām ekaiko yadyalpam alpaṁ prāpnoti tarhi mudrāpādadviśatena krītapūpā api nyūnā bhaviṣyanti|
8 En av hans disipler, Andreas, Simon Peters bror, sier til ham:
śimon pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmeko vyāhṛtavān
9 Her er en liten gutt som har fem byggbrød og to småfisker; men hvad er det til så mange?
atra kasyacid bālakasya samīpe pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lokānāṁ etāvātāṁ madhye taiḥ kiṁ bhaviṣyati?
10 Jesus sa: La folket sette sig ned! Det var meget gress på stedet, og mennene satte sig da ned, omkring fem tusen i tallet.
paścād yīśuravadat lokānupaveśayata tatra bahuyavasasattvāt pañcasahastrebhyo nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11 Da tok Jesus brødene og takket, og delte dem ut til dem som satt der, likeledes av småfiskene, så meget de vilde ha.
tato yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyeṣu samārpayat tataste tebhya upaviṣṭalokebhyaḥ pūpān yatheṣṭamatsyañca prāduḥ|
12 Men da de var blitt mette, sier han til sine disipler: Sank sammen stykkene som er blitt tilovers, forat ikke noget skal spilles!
teṣu tṛpteṣu sa tānavocad eteṣāṁ kiñcidapi yathā nāpacīyate tathā sarvvāṇyavaśiṣṭāni saṁgṛhlīta|
13 Da sanket de sammen, og de fylte tolv kurver med stykker av de fem byggbrød, som var blitt tilovers efter dem som hadde ett.
tataḥ sarvveṣāṁ bhojanāt paraṁ te teṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgṛhya dvādaśaḍallakān apūrayan|
14 Da nu folket så det tegn han gjorde, sa de: Dette er i sannhet profeten som skal komme til verden.
aparaṁ yīśoretādṛśīm āścaryyakriyāṁ dṛṣṭvā lokā mitho vaktumārebhire jagati yasyāgamanaṁ bhaviṣyati sa evāyam avaśyaṁ bhaviṣyadvakttā|
15 Da nu Jesus skjønte at de vilde komme og ta ham med makt for å gjøre ham til konge, gikk han fra dem og op i fjellet igjen, han selv alene.
ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|
16 Men da det blev aften, gikk hans disipler ned til sjøen,
sāyaṁkāla upasthite śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17 og de gikk i en båt og fór over til hin side av sjøen, til Kapernaum. Og det var allerede blitt mørkt, og Jesus var enda ikke kommet til dem.
tasmin samaye timira upātiṣṭhat kintu yīṣusteṣāṁ samīpaṁ nāgacchat|
18 Og sjøen gikk høit, for det blåste en sterk vind.
tadā prabalapavanavahanāt sāgare mahātaraṅgo bhavitum ārebhe|
19 Da de nu hadde rodd en fem og tyve eller tretti stadier, ser de Jesus gå på sjøen og komme nær til båten, og de blev redde.
tataste vāhayitvā dvitrān krośān gatāḥ paścād yīśuṁ jaladherupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilokya trāsayuktā abhavan
20 Men han sa til dem: Det er mig, frykt ikke!
kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21 Nu vilde de ta ham op i båten, og straks kom båten til landet som de fór til.
tadā te taṁ svairaṁ nāvi gṛhītavantaḥ tadā tatkṣaṇād uddiṣṭasthāne naurupāsthāt|
22 Den næste dag så folket som stod på hin side av sjøen, at det ikke var nogen annen båt der, og visste at det bare hadde vært én, og at Jesus ikke var gått i båten sammen med sine disipler, men at hans disipler hadde faret bort alene.
yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthāne nāsīt tato yīśuḥ śiṣyaiḥ sākaṁ nāgamat kevalāḥ śiṣyā agaman etat pārasthā lokā jñātavantaḥ|
23 Imens kom det andre båter fra Tiberias nær til det sted hvor de hadde fått mat efter Herrens takkebønn.
kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lokān pūpān abhojayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24 Da nu folket så at Jesus ikke var der, og heller ikke hans disipler, gikk de i båtene, og kom til Kapernaum og søkte efter Jesus.
yīśustatra nāsti śiṣyā api tatra nā santi lokā iti vijñāya yīśuṁ gaveṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25 Og da de fant ham på hin side av sjøen, sa de til ham: Rabbi! når er du kommet hit?
tataste saritpateḥ pāre taṁ sākṣāt prāpya prāvocan he guro bhavān atra sthāne kadāgamat?
26 Jesus svarte dem og sa: Sannelig, sannelig sier jeg eder: I søker mig, ikke fordi I så tegn, men fordi I åt av brødene og blev mette.
tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddheto rna kintu pūpabhojanāt tena tṛptatvāñca māṁ gaveṣayatha|
27 Arbeid ikke for den mat som forgår, men for den mat som varer ved til evig liv, den som Menneskesønnen skal gi eder! for på ham har hans Fader, Gud, satt sitt innsegl. (aiōnios )
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios )
28 De sa da til ham: Hvad skal vi gjøre for å gjøre Guds gjerninger?
tadā te'pṛcchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29 Jesus svarte og sa til dem: Dette er Guds gjerning at I skal tro på den han har utsendt.
tato yīśuravadad īśvaro yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30 De sa da til ham: Hvad tegn gjør da du, så vi kan se det og tro dig? hvad gjerning gjør du?
tadā te vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddṛṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kṛtaṁ?
31 Våre fedre åt manna i ørkenen, som skrevet står: Han gav dem brød fra himmelen å ete.
asmākaṁ pūrvvapuruṣā mahāprāntare mānnāṁ bhokttuṁ prāpuḥ yathā lipirāste| svargīyāṇi tu bhakṣyāṇi pradadau parameśvaraḥ|
32 Jesus sa til dem: Sannelig, sannelig sier jeg eder: Moses har ikke gitt eder brødet fra himmelen, men min Fader gir eder det sanne brød fra himmelen;
tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33 for Guds brød er det som kommer ned fra himmelen og gir verden liv.
yaḥ svargādavaruhya jagate jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34 De sa da til ham: Herre, gi oss alltid dette brød!
tadā te prāvocan he prabho bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35 Jesus sa til dem: Jeg er livsens brød; den som kommer til mig, skal ikke hungre, og den som tror på mig, skal aldri nogensinne tørste.
yīśuravadad ahameva jīvanarūpaṁ bhakṣyaṁ yo jano mama sannidhim āgacchati sa jātu kṣudhārtto na bhaviṣyati, tathā yo jano māṁ pratyeti sa jātu tṛṣārtto na bhaviṣyati|
36 Men jeg har sagt eder at I har sett mig og tror dog ikke.
māṁ dṛṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavocaṁ|
37 Alle de som Faderen gir mig, kommer til mig, og den som kommer til mig, vil jeg ingenlunde støte ut;
pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|
38 for jeg er kommet ned fra himmelen, ikke for å gjøre min vilje, men for å gjøre hans vilje som har sendt mig,
nijābhimataṁ sādhayituṁ na hi kintu prerayiturabhimataṁ sādhayituṁ svargād āgatosmi|
39 og dette er hans vilje som har sendt mig, at jeg ikke skal miste noget av alt det han har gitt mig, men opreise det på den ytterste dag.
sa yān yān lokān mahyamadadāt teṣāmekamapi na hārayitvā śeṣadine sarvvānaham utthāpayāmi idaṁ matprerayituḥ piturabhimataṁ|
40 For dette er min Faders vilje at hver den som ser Sønnen og tror på ham, skal ha evig liv, og at jeg skal opreise ham på den ytterste dag. (aiōnios )
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios )
41 Da knurret jødene over ham fordi han sa: Jeg er det brød som er kommet ned fra himmelen,
tadā svargād yad bhakṣyam avārohat tad bhakṣyam ahameva yihūdīyalokāstasyaitad vākye vivadamānā vakttumārebhire
42 og de sa: Er ikke dette Jesus, Josefs sønn, hvis far og mor vi kjenner? Hvorledes kan han nu si: Jeg er kommet ned fra himmelen?
yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?
43 Jesus svarte og sa til dem: Knurr ikke eder imellem!
tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44 Ingen kan komme til mig uten at Faderen, som har sendt mig, drager ham, og jeg skal opreise ham på den ytterste dag.
matprerakeṇa pitrā nākṛṣṭaḥ kopi jano mamāntikam āyātuṁ na śaknoti kintvāgataṁ janaṁ carame'hni protthāpayiṣyāmi|
45 Det står skrevet i profetene: Og de skal alle være lært av Gud. Hver den som hører av Faderen og lærer, han kommer til mig.
te sarvva īśvareṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ grantheṣu lipiritthamāste ato yaḥ kaścit pituḥ sakāśāt śrutvā śikṣate sa eva mama samīpam āgamiṣyati|
46 Ikke så at nogen har sett Faderen; bare han som er fra Gud, han har sett Faderen.
ya īśvarād ajāyata taṁ vinā kopi manuṣyo janakaṁ nādarśat kevalaḥ saeva tātam adrākṣīt|
47 Sannelig, sannelig sier jeg eder: Den som tror, har evig liv. (aiōnios )
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios )
ahameva tajjīvanabhakṣyaṁ|
49 Eders fedre åt manna i ørkenen og døde;
yuṣmākaṁ pūrvvapuruṣā mahāprāntare mannābhakṣyaṁ bhūkttāpi mṛtāḥ
50 dette er det brød som kommer ned fra himmelen, forat en skal ete av det og ikke dø.
kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅktte tarhi sa na mriyate|
51 Jeg er det levende brød, som er kommet ned fra himmelen; om nogen eter av dette brød, skal han leve evindelig; og det brød jeg vil gi, er mitt kjød, som jeg vil gi for verdens liv. (aiōn )
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn )
52 Jødene trettet da med hverandre og sa: Hvorledes kan han gi oss sitt kjød å ete?
tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53 Jesus sa da til dem: Sannelig, sannelig sier jeg eder: Dersom I ikke eter Menneskesønnens kjød og drikker hans blod, har I ikke liv i eder.
tadā yīśustān āvocad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣe yuṣmābhi rna bhuktte tasya rudhire ca na pīte jīvanena sārddhaṁ yuṣmākaṁ sambandho nāsti|
54 Den som eter mitt kjød og drikker mitt blod, har evig liv, og jeg skal opreise ham på den ytterste dag; (aiōnios )
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios )
55 for mitt kjød er i sannhet mat, og mitt blod er i sannhet drikke.
yato madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śoṇitaṁ paramaṁ peyaṁ|
56 Den som eter mitt kjød og drikker mitt blod, han blir i mig og jeg i ham.
yo jano madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
57 Likesom den levende Fader har utsendt mig, og jeg lever ved Faderen, således skal også den som eter mig, leve ved mig.
matprerayitrā jīvatā tātena yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sopi mayā jīviṣyati|
58 Dette er det brød som er kommet ned fra himmelen; ikke således som fedrene åt og døde; den som eter dette brød, skal leve evindelig. (aiōn )
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn )
59 Dette sa han mens han lærte i en synagoge i Kapernaum.
yadā kapharnāhūm puryyāṁ bhajanagehe upādiśat tadā kathā etā akathayat|
60 Mange av hans disipler sa nu, da de hørte det: Dette er en hård tale; hvem kan høre den?
tadetthaṁ śrutvā tasya śiṣyāṇām aneke parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdṛśaṁ kaḥ śrotuṁ śakruyāt?
61 Men da Jesus visste med sig selv at hans disipler knurret over dette, sa han til dem: Volder dette eder anstøt?
kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacitte vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
62 Enn når I får se Menneskesønnen fare op dit hvor han var før?
yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
63 Det er Ånden som gjør levende, kjødet gagner intet; de ord som jeg har talt til eder, er ånd og er liv.
ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
64 Men det er nogen av eder som ikke tror. For Jesus visste fra først av hvem det var som ikke trodde, og hvem det var som skulde forråde ham.
kintu yuṣmākaṁ madhye kecana aviśvāsinaḥ santi ke ke na viśvasanti ko vā taṁ parakareṣu samarpayiṣyati tān yīśurāprathamād vetti|
65 Og han sa: Det var derfor jeg sa eder at ingen kan komme til mig uten at det er gitt ham av Faderen.
aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kopi mamāntikam āgantuṁ na śaknoti|
66 Derfor drog mange av hans disipler sig tilbake og gikk ikke lenger omkring med ham.
tatkāle'neke śiṣyā vyāghuṭya tena sārddhaṁ puna rnāgacchan|
67 Jesus sa da til de tolv: Vil også I gå bort?
tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
68 Simon Peter svarte ham: Herre! hvem skal vi gå til? Du har det evige livs ord, (aiōnios )
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios )
69 og vi tror og vet at du er Guds hellige.
anantajīvanadāyinyo yāḥ kathāstāstavaiva| bhavān amareśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
70 Jesus svarte dem: Har ikke jeg utvalgt eder tolv? Og én av eder er en djevel.
tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manonītān na kṛtavān? kintu yuṣmākaṁ madhyepi kaścideko vighnakārī vidyate|
71 Men han talte om Judas, Simon Iskariots sønn; for det var han som skulde forråde ham, enda han var en av de tolv.
imāṁ kathaṁ sa śimonaḥ putram īṣkarīyotīyaṁ yihūdām uddiśya kathitavān yato dvādaśānāṁ madhye gaṇitaḥ sa taṁ parakareṣu samarpayiṣyati|