< Johannes 5 >

1 Derefter var det en av jødenes høitider, og Jesus drog op til Jerusalem.
tataḥ paraṁ yihūdīyānām utsava upasthite yīśu ryirūśālamaṁ gatavān|
2 Men det er ved Fåreporten i Jerusalem en dam som på hebraisk heter Betesda og har fem bueganger;
tasminnagare meṣanāmno dvārasya samīpe ibrīyabhāṣayā baithesdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|
3 i dem lå en mengde syke: blinde, halte, visne.
tasyāsteṣu ghaṭṭeṣu kilālakampanam apekṣya andhakhañcaśuṣkāṅgādayo bahavo rogiṇaḥ patantastiṣṭhanti sma|
4 For en engel steg til visse tider ned i dammen og oprørte vannet. Den som da først steg ned efterat vannet var blitt oprørt, han blev helbredet, hvad sykdom han så led av.
yato viśeṣakāle tasya saraso vāri svargīyadūta etyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rogī prathamaṁ pānīyamavārohat sa eva tatkṣaṇād rogamukto'bhavat|
5 Nu var der en mann som hadde vært syk i åtte og tretti år;
tadāṣṭātriṁśadvarṣāṇi yāvad rogagrasta ekajanastasmin sthāne sthitavān|
6 da Jesus så ham ligge der, og visste at han allerede hadde vært syk i lang tid, sa han til ham: Vil du bli frisk?
yīśustaṁ śayitaṁ dṛṣṭvā bahukālikarogīti jñātvā vyāhṛtavān tvaṁ kiṁ svastho bubhūṣasi?
7 Den syke svarte ham: Herre! jeg har ingen til å kaste mig ned i dammen når vannet blir oprørt; og i det samme jeg kommer, stiger en annen ned før mig.
tato rogī kathitavān he maheccha yadā kīlālaṁ kampate tadā māṁ puṣkariṇīm avarohayituṁ mama kopi nāsti, tasmān mama gamanakāle kaścidanyo'gro gatvā avarohati|
8 Jesus sier til ham: Stå op, ta din seng og gå!
tadā yīśurakathayad uttiṣṭha, tava śayyāmuttolya gṛhītvā yāhi|
9 Og straks blev mannen frisk og han tok sin seng og gikk. Men det var sabbat den dag.
sa tatkṣaṇāt svastho bhūtvā śayyāmuttolyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10 Jødene sa da til ham som var blitt helbredet: Det er sabbat, og det er dig ikke tillatt å bære sengen.
tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavāre śayanīyamādāya na yātavyam|
11 Han svarte dem: Han som gjorde mig frisk, han sa til mig: Ta din seng og gå!
tataḥ sa pratyavocad yo māṁ svastham akārṣīt śayanīyam uttolyādāya yātuṁ māṁ sa evādiśat|
12 De spurte ham: Hvem er det menneske som sa til dig: Ta den og gå?
tadā te'pṛcchan śayanīyam uttolyādāya yātuṁ ya ājñāpayat sa kaḥ?
13 Men han som var blitt helbredet, visste ikke hvem det var; for Jesus hadde trukket sig tilbake, da det var meget folk på stedet.
kintu sa ka iti svasthībhūto nājānād yatastasmin sthāne janatāsattvād yīśuḥ sthānāntaram āgamat|
14 Siden traff Jesus ham i templet og sa til ham: Se, du er blitt frisk; synd ikke mere, forat ikke noget verre skal vederfares dig!
tataḥ paraṁ yeśu rmandire taṁ naraṁ sākṣātprāpyākathayat paśyedānīm anāmayo jātosi yathādhikā durdaśā na ghaṭate taddhetoḥ pāpaṁ karmma punarmākārṣīḥ|
15 Mannen gikk bort, og fortalte jødene at det var Jesus som hadde gjort ham frisk.
tataḥ sa gatvā yihūdīyān avadad yīśu rmām arogiṇam akārṣīt|
16 Og derfor forfulgte jødene Jesus, fordi han gjorde dette på en sabbat.
tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|
17 Men Jesus svarte dem: Min Fader arbeider inntil nu; også jeg arbeider.
yīśustānākhyat mama pitā yat kāryyaṁ karoti tadanurūpam ahamapi karoti|
18 Derfor stod da jødene ham enn mere efter livet, fordi han ikke bare brøt sabbaten, men også kalte Gud sin Fader og gjorde sig selv Gud lik.
tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|
19 Jesus svarte da og sa til dem: Sannelig, sannelig sier jeg eder: Sønnen kan ikke gjøre noget av sig selv, men bare det han ser Faderen gjør; for det han gjør, det gjør Sønnen likeså;
paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|
20 for Faderen elsker Sønnen, og viser ham alt det han selv gjør; og han skal vise ham større gjerninger enn disse, forat I skal undre eder.
pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|
21 For likesom Faderen opvekker de døde og gjør levende, således gjør også Sønnen levende hvem han vil.
vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|
22 For Faderen dømmer heller ikke nogen, men har gitt Sønnen hele dommen,
sarvve pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakṛtvā sarvvavicārāṇāṁ bhāraṁ putre samarpitavān|
23 forat alle skal ære Sønnen, likesom de ærer Faderen. Den som ikke ærer Sønnen, ærer ikke Faderen, som har sendt ham.
yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|
24 Sannelig, sannelig sier jeg eder: Den som hører mitt ord og tror ham som har sendt mig, han har evig liv og kommer ikke til dom, men er gått over fra døden til livet. (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios g166)
25 Sannelig, sannelig sier jeg eder: Den time kommer, og er nu, da de døde skal høre Guds Sønns røst, og de som hører, skal leve.
ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|
26 For likesom Faderen har liv i sig selv, således har han også gitt Sønnen å ha liv i sig selv,
pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27 og han har gitt ham makt til å holde dom, fordi han er en menneskesønn.
sa manuṣyaputraḥ etasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28 Undre eder ikke over dette! For den time kommer da alle de som er i gravene, skal høre hans røst,
etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|
29 og de skal gå ut, de som har gjort godt, til livets opstandelse, de som har gjort ondt, til dommens opstandelse.
tasmād ye satkarmmāṇi kṛtavantasta utthāya āyuḥ prāpsyanti ye ca kukarmāṇi kṛtavantasta utthāya daṇḍaṁ prāpsyanti|
30 Jeg kan ikke gjøre noget av mig selv; som jeg hører, så dømmer jeg, og min dom er rettferdig; for jeg søker ikke min vilje, men hans vilje som har sendt mig.
ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|
31 Vidner jeg om mig selv, da er mitt vidnesbyrd ikke sant;
yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati;
32 det er en annen som vidner om mig, og jeg vet at det vidnesbyrd han vidner om mig, er sant.
kintu madarthe'paro janaḥ sākṣyaṁ dadāti madarthe tasya yat sākṣyaṁ tat satyam etadapyahaṁ jānāmi|
33 I har sendt bud til Johannes, og han har vidnet for sannheten;
yuṣmābhi ryohanaṁ prati lokeṣu preriteṣu sa satyakathāyāṁ sākṣyamadadāt|
34 jeg tar ikke imot vidnesbyrd av et menneske, men jeg sier dette forat I skal bli frelst.
mānuṣādahaṁ sākṣyaṁ nopekṣe tathāpi yūyaṁ yathā paritrayadhve tadartham idaṁ vākyaṁ vadāmi|
35 Han var det brennende og skinnende lys, men I vilde bare en tid fryde eder i hans lys.
yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36 Men jeg har det vidnesbyrd som er større enn det Johannes har vidnet; for de gjerninger som Faderen har gitt mig å fullbyrde, selve disse gjerninger som jeg gjør, de vidner om mig at Faderen har utsendt mig.
kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyate pitā māṁ preṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kṛtaṁ tattat karmma madarthe pramāṇaṁ dadāti|
37 Og Faderen, som har sendt mig, han har vidnet om mig; hverken har I nogensinne hørt hans røst eller sett hans skikkelse,
yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ
38 og hans ord har I ikke blivende i eder; for den han har sendt, ham tror I ikke.
tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnoti yataḥ sa yaṁ preṣitavān yūyaṁ tasmin na viśvasitha|
39 I ransaker skriftene, fordi I tenker at i dem har I evig liv, og det er de som vidner om mig; (aiōnios g166)
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios g166)
40 og I vil ikke komme til mig for å få liv.
tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|
41 Jeg tar ikke ære av mennesker;
ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|
42 men jeg kjenner eder og vet at I ikke har kjærligheten til Gud i eder.
ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|
43 Jeg er kommet i min Faders navn, og I tar ikke imot mig; kommer en annen i sitt eget navn, ham tar I imot.
ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|
44 Hvorledes kan I tro, I som tar ære av hverandre, og den ære som er av den eneste Gud, den søker I ikke?
yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?
45 I må ikke tenke at jeg vil anklage eder hos Faderen; det er en som anklager eder, Moses, han som I har satt eders håp til.
putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin, yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|
46 For hadde I trodd Moses, da hadde I trodd mig; for det er om mig han har skrevet;
yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān|
47 men tror I ikke hans skrifter, hvorledes kan I da tro mine ord?
tato yadi tena likhitavāni na pratitha tarhi mama vākyāni kathaṁ pratyeṣyatha?

< Johannes 5 >