< Johannes 21 >
1 Siden åpenbarte Jesus sig atter for disiplene ved Tiberias-sjøen; og han åpenbarte sig på denne måte:
tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|
2 Simon Peter og Tomas, det er tvilling, og Natanael fra Kana i Galilea og Sebedeus' sønner og to andre av hans disipler var sammen.
śimōnpitaraḥ yamajathōmā gālīlīyakānnānagaranivāsī nithanēl sivadēḥ putrāvanyau dvau śiṣyau caitēṣvēkatra militēṣu śimōnpitarō'kathayat matsyān dhartuṁ yāmi|
3 Simon Peter sier til dem: Jeg går avsted for å fiske. De sier til ham: Vi går også med dig. De gikk avsted og steg i båten; men den natt fikk de intet.
tatastē vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā tē bahirgatāḥ santaḥ kṣipraṁ nāvam ārōhan kintu tasyāṁ rajanyām ēkamapi na prāpnuvan|
4 Da det alt led mot morgenen, stod Jesus ved stranden; men disiplene visste ikke at det var Jesus.
prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Jesus sier da til dem: Barn! har I fisk? De svarte ham: Nei.
tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6 Men han sa til dem: Kast garnet på den høire side av båten, så skal I få! De kastet det da ut, og nu var de ikke i stand til å dra det op, så meget fisk var der.
tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7 Den disippel som Jesus elsket, sier da til Peter: Det er Herren! Da nu Simon Peter hørte at det var Herren, bandt han sin kjortel om sig - for han var naken - og kastet sig i sjøen;
tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 men de andre disipler kom med båten - de var ikke lang fra land, bare omkring to hundre alen - og drog garnet med fiskene efter sig.
aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9 Da de var steget i land, så de glødende kull ligge der, og på dem fisk og brød.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10 Jesus sier til dem: Kom hit med noget av den fisk som I nu fikk!
tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11 Simon Peter gikk ombord og drog garnet på land, fullt av store fisker, hundre og tre og femti, og enda det var så mange, gikk garnet ikke i sønder.
ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Jesus sier til dem: Kom hit og hold måltid! Men ingen av disiplene vågde å spørre ham: Hvem er du? for de forstod at det var Herren.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Jesus kommer og tar brødet og gir dem, og likeså fisken.
tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14 Dette var nu tredje gang Jesus åpenbarte sig for sine disipler efterat han var opstanden fra de døde.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|
15 Da de nu hadde holdt måltid, sier Jesus til Simon Peter: Simon, Johannes' sønn! elsker du mig mere enn disse? Han sier til ham: Ja, Herre! du vet at jeg har dig kjær. Han sier til ham: Fø mine lam!
bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|
16 Atter sier han til ham, annen gang: Simon, Johannes' sønn! elsker du mig? Han sier til ham: Ja, Herre! du vet at jeg har dig kjær. Han sier til ham: Vokt mine får!
tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|
17 Han sier tredje gang til ham: Simon, Johannes' sønn! har du mig kjær? Peter blev bedrøvet over at han tredje gang sa til ham: Har du mig kjær? Og han sier til ham: Herre! du vet alt, du vet at jeg har dig kjær. Jesus sier til ham: Fø mine får!
paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|
18 Sannelig, sannelig sier jeg dig: Da du var yngre, bandt du selv op om dig og gikk dit du vilde; men når du er blitt gammel, skal du rekke ut dine hender, og en annen skal binde op om dig og føre dig dit du ikke vil.
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|
19 Dette sa han for å gi til kjenne med hvad slags død han skulde ære Gud. Og da han hadde sagt dette, sier han til ham: Følg mig!
phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|
20 Da Peter vender sig, ser han den disippel følge med som Jesus elsket, og som lå op til hans bryst ved nattverden og sa: Herre! hvem er det som forråder dig?
yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Da nu Peter ser denne, sier han til Jesus: Herre! hvorledes skal det da gå denne?
pitarō mukhaṁ parāvarttya vilōkya yīśuṁ pr̥ṣṭavān, hē prabhō ētasya mānavasya kīdr̥śī gati rbhaviṣyati?
22 Jesus sier til ham: Om jeg vil at han skal leve til jeg kommer, hvad kommer det dig ved? Følg du mig!
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Derfor kom det ord ut blandt brødrene: Denne disippel dør ikke. Og dog sa Jesus ikke til ham at han ikke skulde dø, men: Om jeg vil at han skal leve til jeg kommer, hvad kommer det dig ved?
tasmāt sa śiṣyō na mariṣyatīti bhrātr̥gaṇamadhyē kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kēvalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 Dette er den disippel som vidner om dette og har skrevet dette; og vi vet at hans vidnesbyrd er sant.
yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Men det er også meget annet som Jesus har gjort; skulde det skrives, hver ting for sig, da mener jeg at ikke hele verden vilde rumme de bøker som da måtte skrives.
yīśurētēbhyō'parāṇyapi bahūni karmmāṇi kr̥tavān tāni sarvvāṇi yadyēkaikaṁ kr̥tvā likhyantē tarhi granthā ētāvantō bhavanti tēṣāṁ dhāraṇē pr̥thivyāṁ sthānaṁ na bhavati| iti||