< Johannes 14 >

1 Eders hjerte forferdes ikke! Tro på Gud, og tro på mig!
manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|
2 I min Faders hus er det mange rum; var det ikke så, da hadde jeg sagt eder det; for jeg går bort for å berede eder sted;
mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 og når jeg er gått bort og har beredt eder sted, kommer jeg igjen og vil ta eder til mig, forat også I skal være der jeg er.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Og hvor jeg går hen, dit vet I veien.
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Tomas sier til ham: Herre! vi vet ikke hvor du går hen; hvorledes skulde vi da vite veien?
tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Jesus sier til ham: Jeg er veien og sannheten og livet; ingen kommer til Faderen uten ved mig.
yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|
7 Hadde I kjent mig, da hadde I også kjent Faderen, og fra nu av kjenner I ham og har sett ham.
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Filip sier til ham: Herre! vis oss Faderen, og det er oss nok!
tadā philipaḥ kathitavān, hē prabhō pitaraṁ darśaya tasmādasmākaṁ yathēṣṭaṁ bhaviṣyati|
9 Jesus sier til ham: Så lang en tid har jeg vært hos eder, og du kjenner mig ikke, Filip? Den som har sett mig, har sett Faderen; hvorledes kan du da si: Vis oss Faderen?
tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi?
10 Tror du ikke at jeg er i Faderen og Faderen i mig? De ord jeg sier til eder, taler jeg ikke av mig selv, men Faderen, som blir i mig, han gjør sine gjerninger.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|
11 Tro mig at jeg er i Faderen og Faderen i mig; men hvis ikke, så tro det dog for selve gjerningenes skyld!
ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta|
12 Sannelig, sannelig sier jeg eder: Den som tror på mig, han skal også gjøre de gjerninger jeg gjør; og han skal gjøre større enn disse; for jeg går til min Fader,
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|
13 og hvad som helst I beder om i mitt navn, det vil jeg gjøre, forat Faderen skal bli herliggjort i Sønnen.
yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|
14 Dersom I beder mig om noget i mitt navn, så vil jeg gjøre det.
yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi|
15 Dersom I elsker mig, da holder I mine bud,
yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|
16 og jeg vil bede Faderen, og han skal gi eder en annen talsmann, forat han kan være hos eder evindelig, (aiōn g165)
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn g165)
17 sannhetens Ånd, som verden ikke kan få, for den ser ham ikke og kjenner ham ikke; I kjenner ham, for han blir hos eder og skal være i eder.
ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|
18 Jeg vil ikke efterlate eder farløse; jeg kommer til eder.
ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Ennu en liten stund, og verden ser mig ikke lenger; men I ser mig; for jeg lever, og I skal leve.
kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 På den dag skal I kjenne at jeg er i min Fader, og I i mig, og jeg i eder.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Den som har mine bud og holder dem, han er den som elsker mig; men den som elsker mig, skal elskes av min Fader, og jeg skal elske ham og åpenbare mig for ham.
yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Judas - ikke Iskariot - sier til ham: Herre! hvad kommer det av at du vil åpenbare dig for oss og ikke for verden?
tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?
23 Jesus svarte og sa til ham: Om nogen elsker mig, da holder han mitt ord, og min Fader skal elske ham, og vi skal komme til ham og ta bolig hos ham.
tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|
24 Den som ikke elsker mig, holder ikke mine ord; og det ord I hører, er ikke mitt, men Faderens, som har sendt mig.
yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|
25 Dette har jeg talt til eder mens jeg var hos eder;
idānīṁ yuṣmākaṁ nikaṭē vidyamānōham ētāḥ sakalāḥ kathāḥ kathayāmi|
26 men talsmannen, den Hellige Ånd, som Faderen skal sende i mitt navn, han skal lære eder alle ting, og minne eder om alle ting som jeg har sagt eder.
kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Fred efterlater jeg eder, min fred gir jeg eder; ikke som verden gir, gir jeg eder. Eders hjerte forferdes ikke og reddes ikke!
ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 I hørte at jeg sa til eder: Jeg går bort og kommer til eder igjen. Dersom I elsket mig, da gledet I eder over at jeg går til Faderen; for Faderen er større enn jeg.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|
29 Og nu har jeg sagt eder det før det skjer, forat I skal tro når det Skjer.
tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|
30 Jeg skal herefter ikke tale meget med eder; for verdens fyrste kommer, og han har intet i mig,
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|
31 men forat verden kan skjønne at jeg elsker Faderen og gjør så som Faderen har befalt mig - stå op, la oss gå herfra!
ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

< Johannes 14 >