< Galaterne 3 >

1 I uforstandige galatere! hvem har forgjort eder, I som har fått Jesus Kristus malt for øinene som korsfestet?
he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?
2 Bare dette vil jeg få vite av eder: Var det ved lov-gjerninger I fikk Ånden, eller ved troens forkynnelse?
ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?
3 Er I så uforstandige? I begynte i Ånd; vil I nu fullende i kjød?
yūyaṁ kim īdṛg abodhā yad ātmanā karmmārabhya śarīreṇa tat sādhayituṁ yatadhve?
4 Så meget har I oplevd forgjeves! - om det da virkelig er forgjeves.
tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?
5 Han altså som gir eder Ånden og virker kraftige gjerninger iblandt eder, gjør han det ved lov-gjerninger eller ved troens forkynnelse?
yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?
6 Likesom Abraham trodde Gud, og det blev regnet ham til rettferdighet.
likhitamāste, ibrāhīma īśvare vyaśvasīt sa ca viśvāsastasmai puṇyārthaṁ gaṇito babhūva,
7 Derfor skal I vite at de som har tro, de er Abrahams barn.
ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|
8 Og da Skriften forutså at det er ved tro Gud rettferdiggjør hedningene, forkynte den Abraham forut det evangelium: I dig skal alle folk velsignes.
īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|
9 Så blir da de som har tro, velsignet med den troende Abraham.
ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|
10 For så mange som holder sig til lov-gjerninger, er under forbannelse; for det er skrevet: Forbannet er hver den som ikke blir ved i alt som er skrevet i lovens bok, så han gjør det!
yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"
11 Og at ingen blir rettferdiggjort for Gud ved loven, er åpenbart; for: Den rettferdige, ved tro skal han leve;
īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|
12 men loven har ikke noget med troen å gjøre, men: Den som gjør det, skal leve derved.
vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|
13 Kristus kjøpte oss fri fra lovens forbannelse, idet han blev en forbannelse for oss - for det er skrevet: Forbannet er hver den som henger på et tre -
khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"
14 forat Abrahams velsignelse kunde komme over hedningene i Kristus Jesus, så vi ved troen kunde få Ånden, som var oss lovt.
tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|
15 Brødre! jeg taler på menneskelig vis. Selv en menneskelig pakt vil ingen gjøre til intet eller legge noget til efterat den er stadfestet.
he bhrātṛgaṇa mānuṣāṇāṁ rītyanusāreṇāhaṁ kathayāmi kenacit mānavena yo niyamo niracāyi tasya vikṛti rvṛddhi rvā kenāpi na kriyate|
16 Nu blev løftene gitt Abraham og hans ætt; han sier ikke: Og dine ætlinger, som om mange, men som om én: Og din ætt, og dette er Kristus.
parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|
17 Dette er da min mening: En pakt som forut er stadfestet av Gud, gjør ikke loven, som er gitt fire hundre og tretti år efter, ugyldig, så den skulde gjøre løftet til intet.
ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|
18 For får en arven ved lov, da får en den ikke lenger ved løfte; men Gud har gitt Abraham den ved løfte.
yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|
19 Hvad skulde da loven til? Den blev lagt til for overtredelsenes skyld, inntil den ætt kom som løftet gjaldt - gitt ved engler, ved en mellemmanns hånd;
tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|
20 men en mellemmann er ikke bare for én; men Gud er én.
naikasya madhyastho vidyate kintvīśvara eka eva|
21 Er da loven imot Guds løfter? Langt derifra! for var det gitt nogen lov som kunde gjøre levende, da kom rettferdigheten virkelig av loven;
tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|
22 men Skriften har lagt alt inn under synd, forat det som var lovt, skulde ved tro på Jesus Kristus bli gitt dem som tror.
kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|
23 Men før troen kom, blev vi holdt innestengt i varetekt under loven til den tro som skulde åpenbares.
ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|
24 Så er da loven blitt vår tuktemester til Kristus, forat vi skulde bli rettferdiggjort av tro;
itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|
25 men efterat troen er kommet, er vi ikke lenger under tuktemesteren;
kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|
26 alle er I jo Guds barn ved troen på Kristus Jesus;
khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|
27 for I, så mange som er døpt til Kristus, har iklædd eder Kristus.
yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|
28 Her er ikke jøde eller greker, her er ikke træl eller fri, her er ikke mann og kvinne; for I er alle én i Kristus Jesus.
ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|
29 Men hører I Kristus til, da er I jo Abrahams ætt, arvinger efter løfte.
kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|

< Galaterne 3 >