< Kolossenserne 4 >

1 I herrer! gjør imot eders tjenere det som rett og rimelig er, for I vet at også I har en herre i himlene!
aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|
2 Vær vedholdende i bønnen, så I våker i den med takksigelse,
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 og bed også for oss at Gud må oplate oss en dør for ordet så vi kan forkynne Kristi hemmelighet, den for hvis skyld jeg og er i lenker,
prārthanākāle mamāpi kṛte prārthanāṁ kurudhvaṁ,
4 forat jeg kan åpenbare den således som jeg bør tale.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddho'bhavaṁ tatprakāśāyeśvaro yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathocitaṁ tat prakāśayituṁ śaknuyām etat prārthayadhvaṁ|
5 Omgåes i visdom med dem som er utenfor, så I kjøper den beleilige tid.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|
6 Eders tale være alltid tekkelig, krydret med salt, så I vet hvorledes I bør svare enhver.
yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Hvorledes det går mig, det skal Tykikus fortelle eder alt sammen, han min elskede bror og trofaste hjelper og medtjener i Herren,
mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 som jeg just derfor sender til eder, forat I skal få vite hvorledes det er med oss, og forat han skal trøste eders hjerter,
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ
9 tillikemed Onesimus, den trofaste og elskede bror, som er fra eders by; de skal fortelle eder alt herfra.
tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 Aristarkus, min medfange, hilser eder, og Markus, Barnabas' søskenbarn, som I fikk pålegg om - når han kommer til eder, da ta imot ham -
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|
11 og Jesus med tilnavnet Justus; iblandt de omskårne er disse de eneste medarbeidere for Guds rike som er blitt mig en trøst.
kevalameta īśvararājye mama sāntvanājanakāḥ sahakāriṇo'bhavan|
12 Epafras hilser eder, han som er fra eders by, en Kristi Jesu tjener som alltid strider for eder i sine bønner, at I må stå fullkomne og fullvisse i all Guds vilje;
khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|
13 for jeg gir ham det vidnesbyrd at han har meget strev for eder og dem i Laodikea og dem i Hierapolis.
yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 Lægen Lukas, den elskede, hilser eder, og Demas.
lūkanāmā priyaścikitsako dīmāśca yuṣmabhyaṁ namaskurvvāte|
15 Hils brødrene i Laodikea, og Nymfas og menigheten i hans hus.
yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 Og når dette brev er lest hos eder, da sørg for at det også blir lest i laodikeernes menighet, og at I får lese brevet fra Laodikea!
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|
17 Og si til Arkippus: Gi akt på den tjeneste som du har mottatt i Herren, at du fullbyrder den!
aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|
18 Hilsen med min, Paulus' hånd: Kom mine lenker i hu! Nåden være med eder!
ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|

< Kolossenserne 4 >