< Apostlenes-gjerninge 23 >
1 Da så Paulus fast på rådet og sa: Brødre! med all god samvittighet har jeg ført mitt levnet for Gud inntil denne dag.
sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|
2 Ypperstepresten Ananias bød da dem som stod der, å slå ham på munnen.
anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān|
3 Da sa Paulus til ham: Gud skal slå dig, du kalkede vegg! Og du sitter her for å dømme mig efter loven, og du bryter loven ved å byde at de skal slå mig?
tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi|
4 De som stod der, sa da: Skjeller du ut Guds yppersteprest?
tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi?
5 Og Paulus sa: Jeg visste ikke, brødre, at det var ypperstepresten; det står jo skrevet: Mot en høvding blandt ditt folk skal du ikke bruke ukvemsord.
tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti|
6 Da nu Paulus visste at den ene del av dem var sadduseere og den andre del fariseere, ropte han i rådet: Brødre! jeg er en fariseer, sønn av fariseere; det er for håp og for de dødes opstandelse at jeg står her for retten.
anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|
7 Da han sa dette, blev det strid mellem fariseerne og sadduseerne, og hopen blev innbyrdes uenig.
iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau|
8 For sadduseerne sier at det ikke er nogen opstandelse, heller ikke nogen engel eller ånd; men fariseerne lærer begge deler.
yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
9 Nu blev det da et stort skrik, og nogen skriftlærde av fariseernes flokk stod op og stred skarpt og sa: Vi finner intet ondt hos dette menneske; om det nu var en ånd som talte til ham, eller en engel?
tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
10 Da det nu opstod stor strid, fryktet den øverste høvedsmann for at Paulus skulde bli slitt i stykker av dem, og han bød krigsfolket å gå ned og rive ham ut fra dem og føre ham inn i festningen.
tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
11 Men natten efter stod Herren for ham og sa: Vær frimodig! likesom du vidnet om mig i Jerusalem, således skal du også vidne i Rom.
rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
12 Men da det var blitt dag, la jødene sig sammen mot ham, og forbannet sig på at de hverken vilde ete eller drikke før de hadde drept Paulus.
dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
13 Det var mere enn firti som således sammensvor sig,
catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
14 og de gikk til yppersteprestene og de eldste og sa: Vi har forbannet oss på at vi ikke vil smake mat før vi har drept Paulus;
tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
15 nu må da I sammen med rådet la den øverste høvedsmann vite at han skal føre ham ned til eder, som om I nøiere vilde prøve hans sak; så holder vi oss ferdige til å drepe ham før han når frem.
ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
16 Men Paulus' søstersønn fikk høre om dette hemmelige råd, og han kom og gikk inn i festningen og fortalte Paulus det.
tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
17 Paulus kalte da en av høvedsmennene til sig og sa: Før denne unge mann til den øverste høvedsmann! for han har noget å melde ham.
tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
18 Han tok ham da med sig og førte ham til den øverste høvedsmann og sier: Fangen Paulus kalte mig til sig og bad mig føre denne unge mann til dig, da han hadde noget å si dig.
tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
19 Den øverste høvedsmann tok ham da ved hånden og gikk til side og spurte: Hvad er det du har å melde mig?
tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
20 Han sa da: Jødene er kommet overens om å be dig at du imorgen vil føre Paulus for rådet, som om det vilde få nøiere rede på hans sak;
tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
21 du må da ikke la dig overtale av dem; for mere enn firti menn av dem ligger på lur efter ham, og de har forbannet sig på at de hverken vil ete eller drikke før de har drept ham, og nu holder de sig ferdige og venter på at du skal love det.
kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
22 Den øverste høvedsmann lot da den unge mann gå og bød ham: Du må ikke si til nogen at du har latt mig få vite dette.
yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
23 Og han kalte til sig to av høvedsmennene og sa: La to hundre stridsmenn holde sig ferdige til å dra til Cesarea, og sytti hestfolk og to hundre skyttere, fra den tredje time på natten!
anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
24 Og han bød at de skulde gjøre hester i stand, forat de kunde la Paulus ride på dem og føre ham sikkert frem til landshøvdingen Feliks.
paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
25 Og han skrev et brev med dette innhold:
aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
26 Klaudius Lysias hilser den mektige landshøvding Feliks.
mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
27 Denne mann, som var grepet av jødene og nær ved å bli drept av dem, ham fridde jeg ut; jeg kom til med krigsfolket, efterat jeg hadde fått vite at han var romersk borger;
yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
28 og da jeg vilde vite hvad det var de hadde å klage på ham, førte jeg ham ned for deres råd.
kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
29 Jeg fant da at de førte klage over ham for nogen spørsmål i deres lov, men at det ikke var noget klagemål imot ham som gjorde ham skyldig til død eller fengsel.
tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
30 Men da det nu er blitt meldt mig at de vil gjøre et overfall på mannen, sender jeg ham uten ophold til dig, efterat jeg har pålagt hans anklagere at også de skal fremføre for dig det de har å si.
tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
31 Krigsfolket tok nu Paulus, som det var blitt dem pålagt, og førte ham om natten til Antipatris,
sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|
32 og dagen efter lot de hestfolket dra videre med ham og vendte selv tilbake til festningen.
parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|
33 De kom da til Cesarea og lot landshøvdingen få brevet, og førte også Paulus frem for ham.
tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|
34 Da han hadde lest det og spurt hvad land han var fra, og fått vite at han var fra Kilikia, sa han:
tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,
35 Jeg skal ta dig i forhør når dine anklagere kommer. Og han bød at han skulde holdes i varetekt i Herodes' borg.
tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|