< 2 Timoteus 1 >
1 Paulus, ved Guds vilje Kristi Jesu apostel til å kunngjøre løftet om livet i Kristus Jesus
khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 - til Timoteus, min elskede sønn: Nåde, miskunn, fred fra Gud Fader og Kristus Jesus, vår Herre!
tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Jeg takker Gud, som jeg fra mine forfedre av tjener med en ren samvittighet, likesom jeg uavlatelig kommer dig i hu i mine bønner natt og dag,
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|
4 full av lengsel efter å se dig - idet jeg minnes dine tårer - forat jeg kan bli fylt med glede,
yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē
5 da jeg er blitt minnet om den uskrømtede tro som er i dig, den som først bodde i din mormor Lois og din mor Eunike, og som jeg er viss på også bor i dig.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|
6 Derfor minner jeg dig om at du igjen optender den Guds nådegave som er i dig ved min håndspåleggelse.
atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|
7 For Gud gav oss ikke motløshets ånd, men krafts og kjærlighets og sindighets ånd.
yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|
8 Skam dig derfor ikke ved vår Herres vidnesbyrd eller ved mig, hans fange, men lid ondt med mig for evangeliet i Guds kraft,
ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|
9 han som frelste oss og kalte oss med et hellig kall, ikke efter våre gjerninger, men efter sitt eget forsett og den nåde som er oss gitt i Kristus Jesus fra evige tider, (aiōnios )
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios )
10 men nu er blitt åpenbaret ved vår frelser Jesu Kristi åpenbarelse, han som tilintetgjorde døden og førte liv og uforgjengelighet frem for lyset ved evangeliet,
kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|
11 og for det er jeg satt til forkynner og apostel og lærer for hedninger.
tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|
12 Derfor lider jeg også dette, men jeg skammer mig ikke ved det; for jeg vet på hvem jeg tror, og jeg er viss på at han er mektig til å ta vare på det som er mig overgitt, inntil hin dag.
tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Ha til forbillede de sunde ord som du har hørt av mig, i tro og kjærlighet i Kristus Jesus;
hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|
14 ta vare på den fagre skatt som er dig overgitt, ved den Hellige Ånd, som bor i oss!
aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|
15 Du vet dette at alle de i Asia vendte sig fra mig; blandt disse er Fygelus og Hermogenes.
āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|
16 Herren vise miskunn mot Onesiforus' hus! for han har ofte vederkveget mig og ikke skammet sig ved mine lenker;
prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 men da han var kommet til Rom, søkte han med stor iver efter mig og fant mig.
mama śr̥ṅkhalēna na trapitvā rōmānagarē upasthitisamayē yatnēna māṁ mr̥gayitvā mamōddēśaṁ prāptavān|
18 Herren gi han må finne miskunn hos Herren på hin dag! Og til hvor stor tjeneste han var i Efesus, det vet du selv best.
atō vicāradinē sa yathā prabhōḥ kr̥pābhājanaṁ bhavēt tādr̥śaṁ varaṁ prabhustasmai dēyāt| iphiṣanagarē'pi sa kati prakārai rmām upakr̥tavān tat tvaṁ samyag vētsi|