< 1 Tessalonikerne 3 >

1 Derfor, da vi ikke lenger kunde holde det ut, fant vi det best å bli alene tilbake i Aten,
ato'haṁ yadā sandehaṁ punaḥ soḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ekākī sthātuṁ niścitya
2 og vi sendte Timoteus, vår bror og Guds tjener i Kristi evangelium, for å styrke eder og formane eder om eders tro,
svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|
3 at ikke nogen måtte bli vaklende i disse trengsler. I vet jo selv at vi er satt til det;
varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|
4 for da vi var hos eder, sa vi eder også forut at vi vilde komme til å lide trengsel, som det også gikk, og som I vet.
vayametādṛśe kleśe niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yato'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpe sthitikāle'pi yuṣmān abodhayāma, tādṛśameva cābhavat tadapi jānītha|
5 Derfor sendte jeg da også bud, da jeg ikke lenger kunde holde det ut, for å få vite om eders tro, om fristeren skulde ha fristet eder og vårt arbeide skulde bli forgjeves
tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|
6 Men nu, da Timoteus er kommet til oss fra eder og har båret oss godt budskap om eders tro og kjærlighet, og om at I alltid har oss i vennlig minne og lenges efter å se oss, likesom vi lenges efter eder,
kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|
7 så blev vi da, brødre, trøstet over eder i all vår nød og trengsel, ved eders tro.
he bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśeṣato yuṣmākaṁ kleśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
8 For nu lever vi, såfremt I står fast i Herren.
yato yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanena vayam adhunā jīvāmaḥ|
9 For hvad takk kan vi gi Gud til vederlag for eder, for all den glede som vi har over eder for vår Guds åsyn,
vayañcāsmadīyeśvarasya sākṣād yuṣmatto jātena yenānandena praphullā bhavāmastasya kṛtsnasyānandasya yogyarūpeṇeśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
10 idet vi natt og dag inderlig beder om å få se eders åsyn og bøte på det som ennu fattes i eders tro?
vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|
11 Men han, vår Gud og Fader, og vår Herre Jesus styre vår vei til eder!
asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
12 Og eder gi Herren rikdom og overflod av kjærlighet til hverandre og til alle, likesom vi har den til eder,
parasparaṁ sarvvāṁśca prati yuṣmākaṁ prema yuṣmān prati cāsmākaṁ prema prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
13 forat han kan styrke eders hjerter, så de blir ulastelige i hellighet for vår Guds og Faders åsyn, når vår Herre Jesus kommer med alle sine hellige!
aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralokaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyeśvarasya sammukhe pavitratayā nirdoṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|

< 1 Tessalonikerne 3 >