< 1 Tessalonikerne 1 >

1 Paulus og Silvanus og Timoteus - til tessalonikernes menighet i Gud Fader og den Herre Jesus Kristus: Nåde være med eder og fred!
paula. h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii. s.tasya caa"sraya. m praaptaa thi. salaniikiiyasamiti. m prati patra. m likhanti| asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan pratyanugraha. m "saanti nca kriyaastaa. m|
2 Vi takker alltid Gud for eder alle når vi kommer eder i hu i våre bønner,
vaya. m sarvve. saa. m yu. smaaka. m k. rte ii"svara. m dhanya. m vadaama. h praarthanaasamaye yu. smaaka. m naamoccaarayaama. h,
3 idet vi uavlatelig minnes eders virksomhet i troen og arbeid i kjærligheten og tålmod i håpet på vår Herre Jesus Kristus for vår Guds og Faders åsyn,
asmaaka. m taatasye"svarasya saak. saat prabhau yii"sukhrii. s.te yu. smaaka. m vi"svaasena yat kaaryya. m premnaa ya. h pari"srama. h pratyaa"sayaa ca yaa titik. saa jaayate
4 da vi er visse på at I er utvalgt, brødre, I som er elsket av Gud.
tat sarvva. m nirantara. m smaraama"sca| he piyabhraatara. h, yuuyam ii"svare. naabhirucitaa lokaa iti vaya. m jaaniima. h|
5 For vårt evangelium kom ikke til eder bare i ord, men og i kraft og i den Hellige Ånd og i stor fullvisshet, likesom I jo vet hvorledes vi var iblandt eder for eders skyld,
yato. asmaaka. m susa. mvaada. h kevala"sabdena yu. smaan na pravi"sya "saktyaa pavitre. naatmanaa mahotsaahena ca yu. smaan praavi"sat| vayantu yu. smaaka. m k. rte yu. smanmadhye kiid. r"saa abhavaama tad yu. smaabhi rj naayate|
6 og I blev efterfølgere av oss og av Herren, idet I tok imot ordet under megen trengsel med glede i den Hellige Ånd,
yuuyamapi bahukle"sabhogena pavitre. naatmanaa dattenaanandena ca vaakya. m g. rhiitvaasmaaka. m prabho"scaanugaamino. abhavata|
7 så I er blitt et forbillede for alle de troende i Makedonia og Akaia.
tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa. h santi yuuya. m te. saa. m sarvve. saa. m nidar"sanasvaruupaa jaataa. h|
8 For fra eder har Herrens ord lydt ut; ikke bare i Makedonia og Akaia, men allesteds er eders tro på Gud kommet ut, så vi ikke trenger til å tale noget om det;
yato yu. smatta. h pratinaaditayaa prabho rvaa. nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu. smaaka. m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka. m ni. sprayojana. m|
9 for selv forteller de om oss hvad inngang vi fikk hos eder, og hvorledes I vendte eder til Gud fra avgudene, for å tjene den levende og sanne Gud
yato yu. smanmadhye vaya. m kiid. r"sa. m prave"sa. m praaptaa yuuya nca katha. m pratimaa vihaaye"svara. m pratyaavarttadhvam amara. m satyamii"svara. m sevitu. m
10 og vente på hans Sønn fra himlene som han opvakte fra de døde, Jesus, han som frir oss fra den kommende vrede.
m. rtaga. namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka. m nistaarayitu ryii"so. h svargaad aagamana. m pratiik. situm aarabhadhvam etat sarvva. m te lokaa. h svayam asmaan j naapayanti|

< 1 Tessalonikerne 1 >