< 1 Korintierne 8 >
1 Men vedkommende avgudsofferne, da vet vi at vi alle har kunnskap. Kunnskapen opblåser, men kjærligheten opbygger;
devaprasaade sarvve. saam asmaaka. m j naanamaaste tadvaya. m vidma. h| tathaapi j naana. m garvva. m janayati kintu premato ni. s.thaa jaayate|
2 om nogen tykkes sig å kjenne noget, han har aldri kjent noget således som en bør kjenne det;
ata. h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad. r"sa. m j naana. m ce. s.titavya. m taad. r"sa. m kimapi j naanamadyaapi na labdha. m|
3 men om nogen elsker Gud, han er kjent av ham.
kintu ya ii"svare priiyate sa ii"svare. naapi j naayate|
4 Hvad nu det vedkommer å ete av avguds-offerne, da vet vi at ingen avgud i verden er til, og at det er ingen Gud uten én.
devataabaliprasaadabhak. sa. ne vayamida. m vidmo yat jaganmadhye ko. api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|
5 For om det også er såkalte guder, enten i himmelen eller på jorden - som det jo er mange guder og mange herrer -
svarge p. rthivyaa. m vaa yadyapi ke. sucid ii"svara iti naamaaropyate taad. r"saa"sca bahava ii"svaraa bahava"sca prabhavo vidyante
6 så er det dog for oss bare én Gud, Faderen, av hvem alt er, og vi til ham, og én Herre, Jesus Kristus, ved hvem alt er, og vi ved ham.
tathaapyasmaakamadvitiiya ii"svara. h sa pitaa yasmaat sarvve. saa. m yadartha ncaasmaaka. m s. r.s. ti rjaataa, asmaaka ncaadvitiiya. h prabhu. h sa yii"su. h khrii. s.to yena sarvvavastuunaa. m yenaasmaakamapi s. r.s. ti. h k. rtaa|
7 Dog, den kunnskap er ikke hos alle; men somme gjør sig ennu samvittighet for avgudens skyld og eter det derfor som avguds-offer, og deres samvittighet, som er skrøpelig, blir uren.
adhikantu j naana. m sarvve. saa. m naasti yata. h kecidadyaapi devataa. m sammanya devaprasaadamiva tad bhak. sya. m bhu njate tena durbbalatayaa te. saa. m svaantaani maliimasaani bhavanti|
8 Men mat gir oss jo ikke verd for Gud; hverken vinner vi noget om vi eter, eller taper noget om vi ikke eter.
kintu bhak. syadravyaad vayam ii"svare. na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk. r.s. taa na bhavaamastadvadabhu"nktvaapyapak. r.s. taa na bhavaama. h|
9 Men se til at ikke denne eders frihet blir til anstøt for de skrøpelige!
ato yu. smaaka. m yaa k. samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha. m saavadhaanaa bhavata|
10 For dersom nogen ser dig som har kunnskap, sitte til bords i avgudshuset, vil da ikke samvittigheten hos ham som er skrøpelig, få dristighet til å ete avgudsofferet?
yato j naanavi"si. s.tastva. m yadi devaalaye upavi. s.ta. h kenaapi d. r"syase tarhi tasya durbbalasya manasi ki. m prasaadabhak. sa. na utsaaho na jani. syate?
11 da går jo den skrøpelige fortapt for din kunnskaps skyld, den bror for hvem Kristus er død!
tathaa sati yasya k. rte khrii. s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki. m na vina. mk. syati?
12 Men når I således synder mot eders brødre og sårer deres skrøpelige samvittighet, da synder I mot Kristus.
ityanena prakaare. na bhraat. r.naa. m viruddham aparaadhyadbhiste. saa. m durbbalaani manaa. msi vyaaghaatayadbhi"sca yu. smaabhi. h khrii. s.tasya vaipariityenaaparaadhyate|
13 Derfor, om mat volder min bror anstøt, da vil jeg aldri i evighet ete kjøtt, for ikke å volde min bror anstøt. (aiōn )
ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn )