< 1 Korintierne 16 >

1 Men vedkommende innsamlingen til de hellige, da skal I gjøre således som jeg har ordnet det for menighetene i Galatia.
pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
2 På hver første dag i uken legge enhver av eder hjemme hos sig selv til side det han får lykke til, forat innsamlingen ikke skal skje først da når jeg kommer.
mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|
3 Når jeg så er kommet, skal jeg sende dem som I selv velger, med brev, for å føre eders kjærlighetsgave til Jerusalem;
tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|
4 men er det verdt at jeg selv reiser, skal de reise i følge med mig.
kintu yadi tatra mamāpi gamanam ucitaṁ bhavet tarhi te mayā saha yāsyanti|
5 Jeg kommer til eder når jeg har reist igjennem Makedonia; for Makedonia reiser jeg igjennem;
sāmprataṁ mākidaniyādeśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
6 men hos eder blir jeg kan hende nogen tid, eller endog vinteren over, forat jeg kan få følge av eder dit jeg siden skal reise.
anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|
7 For jeg tenker ikke å se eder nu på gjennemreisen; for jeg håper å bli nogen tid hos eder, om Herren tillater det.
yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|
8 I Efesus blir jeg inntil pinsen;
tathāpi nistārotsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
9 for en stor og virksom dør er oplatt for mig, og det er mange motstandere.
yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|
10 Når Timoteus kommer, da se til at han kan være hos eder uten frykt! for han gjør Herrens gjerning, likesom jeg;
timathi ryadi yuṣmākaṁ samīpam āgacchet tarhi yena nirbhayaṁ yuṣmanmadhye vartteta tatra yuṣmābhi rmano nidhīyatāṁ yasmād ahaṁ yādṛk so'pi tādṛk prabhoḥ karmmaṇe yatate|
11 ingen må derfor ringeakte ham. Og følg ham på vei i fred, forat han kan komme til mig! for jeg venter på ham med brødrene.
ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|
12 Vedkommende broderen Apollos, da bad jeg ham meget at han skulde fare til eder sammen med brødrene; han var aldeles ikke villig til å komme nu, men han vil komme når han får tid.
āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
13 Vær årvåkne, stå fast i troen, vær mandige, vær sterke!
yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|
14 La alt hos eder skje i kjærlighet!
yuṣmābhiḥ sarvvāṇi karmmāṇi premnā niṣpādyantāṁ|
15 Jeg formaner eder, brødre: I kjenner Stefanas' hus, at det er førstegrøden av Akaia, og at de har stilt sig til tjeneste for de hellige;
he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|
16 vis og I ærbødighet mot dem og mot enhver som hjelper til og gjør sig møie!
ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|
17 Jeg gleder mig over at Stefanas og Fortunatus og Akaikus er her; for de har utfylt savnet av eder;
stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tenāham ānandāmi yato yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
18 for de har vederkveget min og eders ånd. Skjønn derfor på slike!
tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|
19 Menighetene i Asia hilser eder. Akvilas og Priska tillikemed menigheten i deres hus hilser eder meget i Herren.
yuṣmabhyam āśiyādeśasthasamājānāṁ namaskṛtim ākkilapriskillayostanmaṇḍapasthasamiteśca bahunamaskṛtiṁ prajānīta|
20 Alle brødrene hilser eder. Hils hverandre med et hellig kyss!
sarvve bhrātaro yuṣmān namaskurvvante| yūyaṁ pavitracumbanena mitho namata|
21 Hilsen med min, Paulus' hånd:
paulo'haṁ svakaralikhitaṁ namaskṛtiṁ yuṣmān vedaye|
22 Om nogen ikke elsker Herren, han være forbannet! Maran ata.
yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|
23 Den Herre Jesu nåde være med eder!
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|
24 Min kjærlighet er med eder alle i Kristus Jesus.
khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||

< 1 Korintierne 16 >