< Matei 20 >
1 “Unkosi wa kunani kwa Chapanga uwanangini na mkolo mgunda wa mizabibu, mwealavili lukela kuvalonda vandu valihengu mumgunda waki.
svargarājyam ētādr̥śā kēnacid gr̥hasyēna samaṁ, yō'tiprabhātē nijadrākṣākṣētrē kr̥ṣakān niyōktuṁ gatavān|
2 Vayidakilini kulipiwa mashonga ga luhuna lwa muhi umonga, akavatuma kumgunda waki wa mizabibu.
paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|
3 Akahuma kavili saa datu lukela, na avaweni vandu vangi vayimili pandu pakugulisila vindu, vangali lihengu.
anantaraṁ praharaikavēlāyāṁ gatvā haṭṭē katipayān niṣkarmmakān vilōkya tānavadat,
4 Akavajovela, ‘Mewawa na nyenye mhamba kulihengu kumgunda wangu wa mizabibu,’ Na nene yati nikuvalipa luhuna lwinu lwemganikiwa mupewayi.
yūyamapi mama drākṣākṣētraṁ yāta, yuṣmabhyamahaṁ yōgyabhr̥tiṁ dāsyāmi, tatastē vavrajuḥ|
5 Hinu, vakahamba. Kangi mkolo mgunda yula akahuma kangi saa sita, na saa tisa, akawuka kangi mewawa.
punaśca sa dvitīyatr̥tīyayōḥ praharayō rbahi rgatvā tathaiva kr̥tavān|
6 Hati Payahikili saa kumi na yimonga kimihi, ahumili kangi na kuvakolela vandu vangi vayimili pandu pa kugulisa vindu, hinu, akavakota. ‘Ndava kyani muyimili muhi woha changali lihengu?’
tatō daṇḍadvayāvaśiṣṭāyāṁ vēlāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilōkya pr̥ṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
7 Vakamyangula, ‘Ndava kawaka mundu mweatipeli lihengu,’ Mwene akavajovela, na nyenye mhamba mkahenga lihengu kumgunda wa mizabibu.”
tē pratyavadan, asmān na kōpi karmamaṇi niyuṁktē| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣētraṁ yāta, tēna yōgyāṁ bhr̥tiṁ lapsyatha|
8 Payavi kimihi, mkolo mgunda amjovili myimilila lihengu mumgunda, uvakemela vanalihengu uvalipa mashonga gavi, utumbula na vala veuvapeli lihengu pamwishu na umalakisa vala veuvapeli lihengu pakutumbula.
tadanantaraṁ sandhyāyāṁ satyāṁ saēva drākṣākṣētrapatiradhyakṣaṁ gadivān, kr̥ṣakān āhūya śēṣajanamārabhya prathamaṁ yāvat tēbhyō bhr̥tiṁ dēhi|
9 Hinu vevatumbwili lihengu saa kumi na yimonga kimihi, vabwelili na kila mundu apokili mashonga ga luhuna lwa muhi umonga.
tēna yē daṇḍadvayāvasthitē samāyātāstēṣām ēkaikō janō mudrācaturthāṁśaṁ prāpnōt|
10 Pavabwelili vala vevatumbwili lihengu peatumbwili vaholali kuvya yati vipokela neju, ndi navene vakapokela mashonga ga luhuna lwa muhi umonga kila mundu.
tadānīṁ prathamaniyuktā janā āgatyānumitavantō vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśō'lābhi|
11 Pavamali kupokela vakamng'ung'utila mkolo mgunda yula.
tatastē taṁ gr̥hītvā tēna kṣētrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
12 Vakamjovela, vandu ava va pamwishu vahengili lihengu nga lisaa limonga, hinu veve uvalipili kuwanangana na tete, kuni tete tiweli na kukangamala mulihengu na lilanga la muhi woha?
vayaṁ kr̥tsnaṁ dinaṁ tāpaklēśau sōḍhavantaḥ, kintu paścātāyā sē janā daṇḍadvayamātraṁ pariśrāntavantastē'smābhiḥ samānāṁśāḥ kr̥tāḥ|
13 Mkolo mgunda yula, akamyangula mmonga wavi, “Yuwanila, mkozi, nikupunjili lepi chindu! Wu, tayidakilini lepi na veve mashonga ga luhuna lwa muhi umonga?
tataḥ sa tēṣāmēkaṁ pratyuvāca, hē vatsa, mayā tvāṁ prati kōpyanyāyō na kr̥taḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśō nāṅgīkr̥taḥ?
14 Hinu tola mashonga ga luhuna lwaku, uhamba. Niganili kumpela wa pamwishu luhuna lwa kuwanangana na veve.
tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalōkāyāpi tati dātumicchāmi|
15 Nihotola lepi kukita chenigana na mashonga gangu? Ukunilolokesa lingele ndava muni nambwina?”
svēcchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātr̥tvāt tvayā kim īrṣyādr̥ṣṭiḥ kriyatē?
16 Hinu Yesu amalakisa kwa kujova, “Mewawa wa pamwishu yati vivya wa vakutumbula na vakutumbula yati vivya va pamwishu.”
ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|
17 Yesu peavi munjila kuhamba ku Yelusalemu, ndi akavatola vawuliwa vaki kumi na vavili vala kuchiyepela, na munjila kuni vigenda akavajovela.
tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhyē śiṣyān ēkāntē vabhāṣē,
18 “Mlola, tihamba ku Yelusalemu kwenuko ndi Mwana wa Mundu yati igotolewa kwa Vakulu va kuteta na vawula va malagizu ga Chapanga geampeli Musa navene yati vakumhamula lifwa.
paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ karēṣu manuṣyaputraḥ samarpiṣyatē;
19 Kangi yati vakumgotola kwa vandu vangali Vayawudi, navene yati vakumvevesa na kumtova ndonga, na kumkoma kwa kumvamba pamsalaba nambu paligono la datu yati iyuka.”
tē ca taṁ hantumājñāpya tiraskr̥tya vētrēṇa praharttuṁ kruśē dhātayituñcānyadēśīyānāṁ karēṣu samarpayiṣyanti, kintu sa tr̥tīyadivasē śmaśānād utthāpiṣyatē|
20 Penapo nyina wavi vana va Zebedayo amhambili Yesu pamonga na vana vaki vavili, akamfugamila na kumuyupa chila cheigana.
tadānīṁ sivadīyasya nārī svaputrāvādāya yīśōḥ samīpam ētya praṇamya kañcanānugrahaṁ taṁ yayācē|
21 Yesu akamkota, “Ugana kyani?” Mau yula akayangula, “Lagazila muunkosi waku vana vangu ava vavili vatama, mmonga upandi waku wa kulyelela na yungi wa kumangeya.”
tadā yīśustāṁ prōktavān, tvaṁ kiṁ yācasē? tataḥ sā babhāṣē, bhavatō rājatvē mamānayōḥ sutayōrēkaṁ bhavaddakṣiṇapārśvē dvitīyaṁ vāmapārśva upavēṣṭum ājñāpayatu|
22 Yesu akamyangula, “Nakuchimanya chemwiyupa. Wu, mwihotola kunywelela chikombi cha mang'ahiso cheninywela nene?” Vakamyangula, “Tihotola.”
yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyatē, tanna budhyatē, ahaṁ yēna kaṁsēna pāsyāmi yuvābhyāṁ kiṁ tēna pātuṁ śakyatē? ahañca yēna majjēnēna majjiṣyē, yuvābhyāṁ kiṁ tēna majjayituṁ śakyatē? tē jagaduḥ śakyatē|
23 Akavajovela, “Chakaka yati mwinywelela chikombi changu, nambu kumtamisa mundu upandi wa kulyelela amala kumangeya ndi lihengu langu lepi, lijambu lenilo yati vipewa vala vevatendelekiwi na Dadi wangu.”
tadā sa uktavān, yuvāṁ mama kaṁsēnāvaśyaṁ pāsyathaḥ, mama majjanēna ca yuvāmapi majjiṣyēthē, kintu yēṣāṁ kr̥tē mattātēna nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśvē vāmapārśvē ca samupavēśayituṁ mamādhikārō nāsti|
24 Vawuliwa kumi vala pevayuwinili genago, vakavayomela vala valongo vavili.
ētāṁ kathāṁ śrutvānyē daśaśiṣyāstau bhrātarau prati cukupuḥ|
25 Nambu Yesu akavakemela pamonga na kuvajovela, “Mwimanya kuvya vachilongosi va mulima vakuvalongosa vandu vavi kwa makakala, na vachilongosi vakuvakita vandu avo kuvya vavi.
kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadēśīyalōkānāṁ narapatayastān adhikurvvanti, yē tu mahāntastē tān śāsati, iti yūyaṁ jānītha|
26 Nambu kwinu yikotoka kuvya genago, nambu mweigana kuvya mkulu pagati yinu yikumgana avyai muhengaji winu,
kintu yuṣmākaṁ madhyē na tathā bhavēt, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān sēvēta;
27 na yeyoha mweigana kuvya wa kutumbula pagati yinu, yikumgana avyai mtumisi winu.
yaśca yuṣmākaṁ madhyē mukhyō bubhūṣati, sa yuṣmākaṁ dāsō bhavēt|
28 Ndava muni Mwana wa Mundu nakubwela kuhengewa, nambu kuvahengela na kuwusa wumi waki ndava ya kuvagombola vandu vamahele.”
itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
29 Yesu na vawuliwa vaki pavawuyayi ku Yeliko msambi uvaha wa vandu vamlandili.
anantaraṁ yirīhōnagarāt tēṣāṁ bahirgamanasamayē tasya paścād bahavō lōkā vavrajuḥ|
30 Ndi vangalola vavili vevatamili pamuhana ya njila, pevayuwini kuvya Yesu ibwela na njila yeniyo, vakajova kwa lwami luvaha, “Bambu, Mwana wa Daudi utihengela lipyana.”
aparaṁ vartmapārśva upaviśantau dvāvandhau tēna mārgēṇa yīśō rgamanaṁ niśamya prōccaiḥ kathayāmāsatuḥ, hē prabhō dāyūdaḥ santāna, āvayō rdayāṁ vidhēhi|
31 Msambi wa vandu wula wavahakalili na kuvajovela vagunai. Nambu vene vakayonjokesa kujova kwa lwami luvaha, “Bambu, Mwana wa Daudi utihengela lipyana!”
tatō lōkāḥ sarvvē tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ hē prabhō dāyūdaḥ santāna, āvāṁ dayasva|
32 Yesu akayima akavakemela na kuvakota, “Wu, mwigana nivahengela kyani?”
tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayōḥ kr̥tē mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayēthē?
33 Vakamyangula, “Bambu, tigana kulola.”
tadā tāvuktavantau, prabhō nētrāṇi nau prasannāni bhavēyuḥ|
34 Hinu Yesu avahengili lipyana, ndi akavapamisa mumihu gavi, ndi bahapo vakahotola kulola, vakamulanda.
tadānīṁ yīśustau prati pramannaḥ san tayō rnētrāṇi pasparśa, tēnaiva tau suvīkṣāñcakrātē tatpaścāt jagmutuśca|