< 1 Yohani 1 >

1 Tikuvayandikila nyenye kumvala mundu mmonga mweikemiwa Lilovi mweakuvapela vandu wumi wewavili kuhumila kadeni. Tete tamuyuwini na kumlola kwa mihu gitu tavete, tamlolili na kumukamula kwa mawoko gitu tavete.
āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 Na yula mweileta wumi peabwelili, tamuwene tavete na hinu tijova malovi gaki na tikuvakokosela na kuvajovela ndava ya wumi wa magono goha gangali mwishu, mwene avili kwa Dadi na hinu atihumili tete. (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 Chetachiweni na kuchiyuwana ndi chetikuvakokosela nyenye mewa, muni na nyenye muumonga wetivi nawu muni mukuwungana na Chapanga Dadi witu na Mwana waki Yesu Kilisitu.
asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
4 Tikuvayandikila nyenye mambu aga muni nyenye na tete tivya na luheku lwelutimili.
aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
5 Hinu, ujumbi wetauyuwini kwaki Yesu na wetavakokosili ndi uwu: Chapanga ndi lumuli na kawaka chitita chochoha mugati yaki.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
6 Tikajova kuvya mukuwungana nayu, nambu titama muchitita ndi tijova udese, na matendu gitu ga chakaka lepi.
vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
7 Nambu ngati titama mu lumuli ngati mwene cheavili mu lumuli, tivya na umonga tete tavete pamonga na ngasi ya Yesu mweavi Mwana waki, yikutinyambisa kumbudila kwitu Chapanga kwoha.
kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Tikajova kuvya tikumbudila lepi Chapanga, tikujikonga tavete, na uchakaka uvi lepi mugati yitu.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
9 Nambu tikayidakila na kujova kwa Chapanga kuvya tibudili, Chapanga ndi msadikika na yati ihenga gegiganikiwa, na mwene yati akutilekekesa mabudilu gitu na kutinyambisa uhakau woha.
yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Ngati tikajova tikiti lepi uhakau, tikumukita Chapanga ndi mdese na lilovi laki livili lepi mugati mwitu.
vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|

< 1 Yohani 1 >