< Mathayo 8 >

1 Ysu pauluka buka pakitombe bandu banyansima batikuukengama.
यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2 Lola mwene ukoma atikukilikitya nnonge yake kabaya.”Nngwana mana uwezike uniponeye.
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3 Yesu ngamkwamwa na liboko lwake kabaya “mbala ube wankoti,” popopo ngapona ukoma wake.
ततो यीशुः करं प्रसार्य्य तस्या ण्गं स्पृशन् व्याजहार, सम्मन्ये. अहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4 Yesu kankokeya, “lola kene wamakiye munelu jwo jwote. Uyende ukailaye kwa makuwani na upiye sadaka kati Musa mwalagile, lenga na bembe bakatange”
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5 Yesu paikite kaperanaumu jemedari atei ni kunnobia,
तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6 kabaya, “Nngwana, mtumishi wango atigonja kasango alipooza na andaminya sana.
हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7 Yesu ngammakiya, “nalowaicha na kumponeya.”
तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8 Jemedari kanyangwa na kummakiya, “Ngwana nega najwa thamani kwaa hatawiche nojingya nnyumba yango ulongele likowe tuu na mtumwa wango alowapona.
ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वा ण्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9 Mana nenga wa mundu wa mwene utawala na nibii na askari pae yangu mana nibaite wenga ayo yenda na kayenda na wenga isa aicha na kwa tumishi wango panga nyoo nanjwembe panga!
यतो मयि परनिध्ने. अपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10 Yesu payowine nyoo atashangala sana na kwabakiya balo baba nkengamage kweli nendakumakiya napata kwa kumona mundu mwene imanikati yoo Muisrael.
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नो. अभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्ये. अपि नैतादृशो विश्वासो मया प्राप्तः।
11 Nendakumakiya baingi balowaisa buka kubwani na kubara balowa tama pameza pamope na Abrahamu, Isaka na Yakobo mu utawala wa kumaunde.
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इशाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12 Lakini bana ba ufalme balowa taikulilwa mulubendo lwa panja nga kwaba na kulelo na tauna mino.
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13 Yesu ngamakiya jemedari yenda kati mwoyo mwi aminiya naipangi lwe nyo kachako namtumishi aponi muda wowowo
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो म ण्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14 Wakati Yesu paaikite kunyumba ya Petro, amweni mao bake nyumbowe Petro agonjike kaminya homa.
अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षा न्चक्रे।
15 Yesu kankamwa ni luboko lwake, ni homa yake gainneka. Ngayumuka kaba muhudumia.
ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16 Piikite kitamunyo, bandu banletike Yesu bandu banyansima bene nsela. Kaabuya nsela ni kuaponiya atamwe.
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17 Kwa jinsi yee gatimii galo gagabakiyilwa ni Isaya nabii, “Ywembe mwene agapotwi matamwe gitu ni apotwi malasi gitu.”
तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18 Kae Yesu pabweni kipenga sa bandu kiyengetike, atikwaelekeza ya yenda upande wenge wa bahari ya Galilaya.
अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19 Ngaa mwandishi aisa kasake ni kunkokeya, “Mwalimu, mbala kukukengama kwokwote kwawapalayenda.”
तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20 Yesu kakoya, “mkunge abi ni lembwa, nakiyuni sakunani ayi ni iyumba, lakini mwana wa Adamu ntopo pandu pogonjeka ntwe wake.”
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विह ण्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21 Mwanapunzi ywenge kankokeya, “Ngwana, umbei rusa wete ngasike Tate bango,”
अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22 Lakini Yesu kaankokeya, “Ungengame, waleke wafu basikane bene”
ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23 Yesu payingii mungalaba, anapunzi bake, batikunkengama molo mungalaba.
अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24 Linga lyapitike limbonga mubahari yene, mpaka ngalaba yaiwekelekwa. Lakini Yesu agonjike.
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झ न्भ्शनिल उदतिष्ठत्, येन महातर ण्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25 Anapunzi bake kabayenga kunyumuya kababaya, “Ngwanautulopwe twenga, twenda waa!”
तदा शिष्या आगत्य तस्य निद्राभ ण्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26 Yesu kaakokeya, “mwanja namani muyogopa, mwenga mwabene imani njene?” Ngayumuka ni kukalipya limbonga lya mubahari. Ngapautulia liki,
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागर न्च तर्जयामास, ततो निर्व्वातमभवत्।
27 Analome kabasangala ngababaya, “Ayu mundu ywa aina gani, ata mbonga ya mubahari yenda kumtii yembe?”
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज् नाग्राहिणौ? कीदृशो. अयं मानवः।
28 Wakati Yesu pabiliye lenge wa nnema wa Magadala, alalomea abele batawalilwe ni nsela batikwembana nakwe. Babokage mumakaburi ni babile ni vulugu muno, ata apeta ndela bawesa kwaa peta ndela yoo.
अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29 Lenga, batikemelana ni koya, “Twinamani cha panga kachako, wa mwana wa Nnongo? Uichi kututesa ata wakati witu wangaisa?”
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30 Pabile ni likundi likolo lya ngobe kabalepolya manyei, babile kwa kutalu,
तदानीं ताभ्यां कि न्चिद् दूरे वराहाणाम् एको महाव्रजो. अचरत्।
31 nsela ngabakemelya kabakoya, “Mana kautuamuru tuboke utupeleke kulikundi lya ngobe.”
ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32 Yesu kaakokeya, “Muyende!” nsela kababoka yenda kwa ngobe. Ngalinga, likundi lyoti galilela buka kukitombe ni yendya mubahari ni lyoti lyaweli mmache.
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33 Alalome kabasangala ngobe batitila, Napabayei mjini batikuwabakiya yoti gagapitile, hata cha ubendi upepo.
ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34 Lola, mji woti wati icha kwembana ni Yesu. Paba mweni, batikunnoba abuke mukowa wabe.
ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः त न्च विलोक्य प्रार्थया न्चक्रिरे भवान् अस्माकं सीमातो यातु।

< Mathayo 8 >