< KwabaseRoma 4 >

1 Pho-ke sizakuthi uAbrahama ubaba wethu wazuzani ngokwenyama?
asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān ētadadhi kiṁ vadiṣyāmaḥ?
2 Ngoba uba uAbrahama walungisiswa ngemisebenzi, ulokuzincoma, kodwa kungekho phambi kukaNkulunkulu.
sa yadi nijakriyābhyaḥ sapuṇyō bhavēt tarhi tasyātmaślāghāṁ karttuṁ panthā bhavēditi satyaṁ, kintvīśvarasya samīpē nahi|
3 Ngoba umbhalo uthini? Uthi: Kodwa uAbrahama wakholwa kuNkulunkulu, kwasekubalelwa kuye ukuthi yikulunga.
śāstrē kiṁ likhati? ibrāhīm īśvarē viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇitō babhūva|
4 Kodwa kulowo osebenzayo kabalelwa iholo ngokomusa, kodwa ngokomlandu.
karmmakāriṇō yad vētanaṁ tad anugrahasya phalaṁ nahi kintu tēnōpārjitaṁ mantavyam|
5 Kodwa kulowo ongasebenziyo, kodwa ekholwa kuye olungisisa oweyisa uNkulunkulu, ukholo lwakhe lubalelwa ukuthi yikulunga.
kintu yaḥ pāpinaṁ sapuṇyīkarōti tasmin viśvāsinaḥ karmmahīnasya janasya yō viśvāsaḥ sa puṇyārthaṁ gaṇyō bhavati|
6 Njengoba laye uDavida ekhuluma ngokubusiswa komuntu, uNkulunkulu ambalela ukulunga ngaphandle kwemisebenzi esithi:
aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkarōti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,
7 Babusisiwe abaziphambeko zabo zithethelelwe labazono zabo zisitshekelwe.
sa dhanyō'ghāni mr̥ṣṭāni yasyāgāṁsyāvr̥tāni ca|
8 Ubusisiwe umuntu iNkosi engasoze yambalela isono.
sa ca dhanyaḥ parēśēna pāpaṁ yasya na gaṇyatē|
9 Ngakho lokhukubusiswa kuphezu kokusoka yini, kumbe laphezu kokungasoki? Ngoba sithi: Ukholo lwabalelwa kuAbrahama ukuthi luyikulunga.
ēṣa dhanyavādastvakchēdinam atvakchēdinaṁ vā kaṁ prati bhavati? ibrāhīmō viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|
10 Pho lwabalelwa njani? Lapho esekusokeni yini, kumbe ekungasokini? Kungekho ekusokeni, kodwa ekungasokini.
sa viśvāsastasya tvakchēditvāvasthāyāṁ kim atvakchēditvāvasthāyāṁ kasmin samayē puṇyamiva gaṇitaḥ? tvakchēditvāvasthāyāṁ nahi kintvatvakchēditvāvasthāyāṁ|
11 Wasesemukela isibonakaliso sokusoka, uphawu lokulunga kokholo ayelakho ekungasokini; ukuze abe nguyise wabo bonke abakholwayo lanxa bengasokanga, ukuze ukulunga kubalelwe lakibo;
aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;
12 loyise wokusoka kulabo abangayisibo bokusoka kuphela, kodwa futhi abahamba ezinyathelweni zokholo lukababa wethu uAbrahama ayelalo engakasokwa.
yē ca lōkāḥ kēvalaṁ chinnatvacō na santō 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yēna viśvāsamārgēṇa gatavān tēnaiva tasya pādacihnēna gacchanti tēṣāṁ tvakchēdināmapyādipuruṣō bhavēt tadartham atvakchēdinō mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchēdacihnaṁ sa prāpnōt|
13 Ngoba kasingomlayo isithembiso kuAbrahama kumbe kunzalo yakhe, ukuthi uzakuba yindlalifa yomhlaba, kodwa ngokulunga kokholo.
ibrāhīm jagatō'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|
14 Ngoba uba labo abomlayo beyizindlalifa, ukholo lwenziwe ize, lesithembiso senziwa ize;
yatō vyavasthāvalambinō yadyadhikāriṇō bhavanti tarhi viśvāsō viphalō jāyatē sā pratijñāpi luptaiva|
15 ngoba umlayo ubanga ulaka; ngoba lapho okungekho khona umlayo, kakukho lokweqa.
adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|
16 Ngakho kungokholo, ukuze kube ngokomusa; ukuze isithembiso siqiniseke kuyo yonke inzalo; kungeyisiyo engeyomlayo kuphela kodwa lakuyo engeyokholo lukaAbrahama, ongubaba wethu sonke,
ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|
17 (njengokulotshiweyo ukuthi: Ngikumisile ukuthi ube nguyise wezizwe ezinengi) phambi kwakhe akholwa kuye, uNkulunkulu, ophilisa abafileyo, lobiza izinto ezingekho ngokungathi zikhona.
yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|
18 Owathi emelane lethemba wakholwa ngethemba, ukuze abe nguyise wezizwe ezinengi, njengalokho okwatshiwoyo ukuthi: Izakuba njalo inzalo yakho.
tvadīyastādr̥śō vaṁśō janiṣyatē yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudēśīyalōkānām ādipuruṣō yad bhavati tadarthaṁ sō'napēkṣitavyamapyapēkṣamāṇō viśvāsaṁ kr̥tavān|
19 Njalo kabanga buthakathaka ekholweni, kanakananga umzimba wakhe uqobo owawusufile, ngoba wayesengaba leminyaka elikhulu, lokufa kwesizalo sikaSara;
aparañca kṣīṇaviśvāsō na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajōnivr̥ttiñca tr̥ṇāya na mēnē|
20 njalo kathandabuzanga ngesithembiso sikaNkulunkulu ngokungakholwa, kodwa waqiniswa ekholweni, enika uNkulunkulu udumo,
aparam aviśvāsād īśvarasya pratijñāvacanē kamapi saṁśayaṁ na cakāra;
21 njalo eqinisekile ngokupheleleyo ukuthi lokho ayekuthembisile, ulamandla ngitsho okukwenza.
kintvīśvarēṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dr̥ḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|
22 Ngalokho-ke kwabalelwa kuye ukuthi yikulunga.
iti hētōstasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakrē|
23 Kakubhalwanga-ke ngenxa yakhe yedwa, ukuthi kwabalelwa kuye;
puṇyamivāgaṇyata tat kēvalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,
24 kodwa langenxa yethu, esizabalelwa khona, thina esikholwa kuye owavusa uJesu iNkosi yethu kwabafileyo,
yatō'smākaṁ pāpanāśārthaṁ samarpitō'smākaṁ puṇyaprāptyarthañcōtthāpitō'bhavat yō'smākaṁ prabhu ryīśustasyōtthāpayitarīśvarē
25 owanikelwa ngenxa yeziphambeko zethu, wavuswa ngenxa yokulungisiswa kwethu.
yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|

< KwabaseRoma 4 >