< KwabaseFiliphi 1 >

1 UPawuli loTimothi, izinceku zikaJesu Kristu, kubo bonke abangcwele kuKristu Jesu abaseFiliphi, kanye lababonisi labadikoni:
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 Umusa kawube kini lokuthula okuvela kuNkulunkulu uBaba wethu leNkosini uJesu Kristu.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ|
3 Ngiyambonga uNkulunkulu wami ekulikhumbuleni konke,
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan
4 ngezikhathi zonke kuwo wonke umkhuleko wami ngani lonke ngincenga ngentokozo,
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 ngokuhlanganyela kwenu evangelini, kusukela osukwini lokuqala kuze kube khathesi;
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 ngilethemba lakhona lokhu, ukuthi owaqalisa umsebenzi omuhle kini uzawuphelelisa kuze kube sosukwini lukaJesu Kristu;
yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|
7 njengoba kulungile kimi ukuthi ngikhumbule lokhu ngani lonke, ngoba ngilani enhliziyweni, ukuthi lekubotshweni kwami, lekuvikeleni lekuqiniseleni ivangeli, lina lonke lingabahlanganyeli bomusa wami.
yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|
8 Ngoba uNkulunkulu ungumfakazi wami, wokuthi ngililangatha kangakanani lonke emibilini kaJesu Kristu.
aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|
9 Njalo ngikhuleka lokhu, ukuthi uthando lwenu luvame-ke lusanda ngokwanda elwazini lekuqedisiseni konke,
mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā
10 ukuze lizivume izinto ezinhle kakhulu, ukuze lihlambuluke lingasoleki kuze kube sosukwini lukaKristu,
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,
11 ligcwaliswe ngezithelo zokulunga ezingoJesu Kristu, ebukhosini lodumo lukaNkulunkulu.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Kodwa ngithanda ukuthi lazi, bazalwane, ukuthi izinto ezangehlelayo zenza kakhulu ukuqhutshelwa phambili kwevangeli;
hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|
13 zize izibopho zami kuKristu zibonakale esigodlweni sonke lakwabanye bonke,
aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,
14 labazalwane abanengi eNkosini, beqiniswe ngezibopho zami, sebelesibindi esikhulu sokukhuluma ilizwi ngokungesabi.
prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|
15 Abanye kambe batshumayela uKristu ngomona langombango, labanye kambe ngenhliziyo enhle;
kēcid dvēṣād virōdhāccāparē kēcicca sadbhāvāt khrīṣṭaṁ ghōṣayanti;
16 laba batshumayela uKristu ngokuphikisana, bengelaqiniso, besithi baletha ukuhlupheka ekubotshweni kwami;
yē virōdhāt khrīṣṭaṁ ghōṣayanti tē pavitrabhāvāt tanna kurvvantō mama bandhanāni bahutaraklōśadāyīni karttum icchanti|
17 kodwa labo ngothando, besazi ukuthi ngimiselwe ukuvikela ivangeli.
yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti|
18 Kuyini pho? Loba kunjalo kuyo yonke indlela, loba ekuzenziseni, kumbe eqinisweni, uKristu uyatshunyayelwa; kulokhu-ke ngiyathokoza, yebo ngizathokoza futhi.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 Ngoba ngiyazi ukuthi lokhu kuzaphendukela kimi esindisweni ngomkhuleko wenu, langokwelekelela kukaMoya kaJesu Kristu,
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 njengokulindela okukhulu lethemba lami, ukuthi kangiyikuyangiswa ngalutho, kodwa ngesibindi sonke, njengesikhathi sonke, lakhathesi uKristu uzakhuliswa emzimbeni wami, loba ngempilo, kumbe ngokufa.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|
21 Ngoba kimi ukuphila kunguKristu, lokufa kuyinzuzo.
yatō mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Kodwa uba ukuphila enyameni kuyisithelo somsebenzi kimi, lengizakukhetha kangikwazi.
kintu yadi śarīrē mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyatē|
23 Ngoba ngiminyezelwe ngokubili; ngilesifiso sokusuka lokuba loKristu, okungcono kakhulukazi;
dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|
24 kodwa ukuhlala enyameni kuyasweleka kakhulu ngenxa yenu.
kintu dēhē mamāvasthityā yuṣmākam adhikaprayōjanaṁ|
25 Njalo ngilalelithemba ngiyazi ukuthi ngizakuba khona, ngihlale lani lonke, ekuqhubekeni kwenu lentokozweni yokholo,
aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi|
26 ukuze ukuzincoma kwenu ngami kwengezwe kuKristu Jesu kimi, ngobukhona bami kini futhi.
tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē|
27 Kuphela hambani ngokufanele ivangeli likaKristu, kuze kuthi, loba ngifika ngilibona, loba ngingekho, ngizwe indaba zenu, zokuthi limi emoyeni munye, ngangqondonye lilwela ukholo lwevangeli ndawonye,
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|
28 njalo lingethuswa ngalutho ngabaphikisayo; okuyisibonakaliso kubo sokubhubha, kodwa kini esosindiso, njalo lokhu kuvela kuNkulunkulu;
tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 ngoba lanikwa ngesihle esikhundleni sikaKristu, kungeyisikho ukukholwa kuye kuphela, kodwa lokumhluphekela;
yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,
30 lilokulwa okufananayo njengalokho elakubona kimi, lelikuzwa kimi khathesi.
tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|

< KwabaseFiliphi 1 >