< UMakho 9 >
1 Wasesithi kubo: Ngiqinisile ngithi kini: Bakhona abanye kwabemiyo lapha, abangasoze bezwe ukufa, baze babone umbuso kaNkulunkulu usufikile ngamandla.
अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
2 Emva kwensuku eziyisithupha uJesu wasethatha uPetro loJakobe loJohane, wasebakhuphulela entabeni ende ebehlukanisa bodwa; waseguqulwa isimo phambi kwabo;
अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
3 lezembatho zakhe zacwazimula, zaba mhlophe nke njengeliqhwa elikhithikileyo, kakulamcoli welembu emhlabeni ongazenza zibe mhlophe kangako.
ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
4 Kwasekubonakala kubo uElija eloMozisi, njalo bekhuluma loJesu.
अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
5 UPetro wasephendula wathi kuJesu: Rabi, kuhle ukuthi sibe lapha; futhi asakhe amadumba amathathu, elinye ngelakho, lelinye ngelikaMozisi, lelinye ngelikaElija.
तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
6 Ngoba wayengakwazi angakutsho; ngoba babesesaba kakhulu.
किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः।
7 Kwasekufika iyezi labasibekela; kwaba lelizwi elivela eyezini, lisithi: Lo uyiNdodana yami ethandekayo; zwanini yona.
एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
8 Njalo bahle bathalaza, kababe besabona muntu, kodwa uJesu yedwa elabo.
अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
9 Kwathi besehla entabeni, wabalaya ukuthi bangatsheli muntu izinto abazibonileyo, ize ivuke kwabafileyo iNdodana yomuntu.
ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
10 Njalo bazigcinela lelilizwi, bebuzana ukuthi kutshoni ukuvuka kwabafileyo.
तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।
11 Basebembuza, besithi: Batsholoni ababhali ukuthi uElija ufanele ukufika kuqala?
अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
12 Wasephendula, wathi kubo: UElija ufika kuqala isibili, abuyisele zonke izinto; njalo kubhalwe njani ngeNdodana yomuntu, ukuthi izahlupheka izinto ezinengi njalo idelelwe.
तदा स प्रत्युवाच, एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
13 Kodwa ngitsho kini ukuthi uElija laye sewafika, basebesenza kuye konke abakuthandayo, njengokulotshiweyo ngaye.
किन्त्वहं युष्मान् वदामि, एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
14 Kwathi efika kubafundi, wabona ixuku elikhulu libahanqile, lababhali bephikisana labo.
अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
15 Lahle lathi ukumbona ixuku lonke laselimangala, lagijimela kuye lambingelela.
किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
16 Wasebabuza ababhali wathi: Liphikisana ngani labo?
तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
17 Omunye wexuku wasephendula wathi: Mfundisi, ngilethe kuwe indodana yami, elomoya oyisimungulu;
ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।
18 kuthi loba ngaphi oyibamba khona, uyidabule; ikhihlize amagwebu, igedle amazinyo ayo, yome qha; njalo ngikhulume labafundi bakho ukuthi bawukhuphe, kodwa behluleka.
यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
19 Wasemphendula wathi: O sizukulwana esingelakholo, koze kube nini ngilani? Koze kube nini ngilibekezelela? Iletheni kimi.
तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
20 Basebeyiletha kuye; kwathi umbona, umoya wahle wayihlukuza; yawela emhlabathini, yazigiqagiqa ikhihliza amagwebu.
ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
21 Wasebuza uyise wathi: Kulesikhathi esingakanani, lokhu kwenzeka kiyo? Wasesithi: Kusukela ebuntwaneni.
तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
22 Futhi uyiphosele kanengi emlilweni lemanzini, ukuze uyibhubhise; kodwa nxa kukhona ongakwenza, sihawukele, usisize.
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
23 UJesu wasesithi kuye: Nxa usenelisa ukukholwa, zonke izinto ziyenzeka kokholwayo.
तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
24 Njalo uyise womntwana wahle wamemeza ngezinyembezi wathi: Ngiyakholwa, Nkosi, siza ukungakholwa kwami.
ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
25 Kwathi uJesu esebona ukuthi ixuku ligijima kanyekanye ndawonye, wakhuza umoya ongcolileyo, esithi kuwo: Wena moya oyisimungulu loyisacuthe, mina ngiyakulaya: Phuma kuye, ungabe usangena kuye.
अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
26 Usumemezile, wayihlukuza kakhulu, waphuma; yasisiba njengofileyo, kwaze kwathi abanengi bathi isifile.
तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
27 Kodwa uJesu wayibamba ngesandla, wayiphakamisa; yasisukuma.
किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
28 Wathi esengenile endlini, abafundi bakhe bambuza bebodwa bathi: Kungani thina sehlulekile ukuwukhupha?
अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
29 Wasesithi kubo: Loluhlobo lungeke luphume ngalutho, ngaphandle komkhuleko lokuzila ukudla.
स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
30 Basebesuka lapho badabula eGalili; wayengathandi ukuthi loba ngubani akwazi,
अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
31 ngoba wayefundisa abafundi bakhe, esithi kubo: INdodana yomuntu inikelwa ezandleni zabantu, njalo bazayibulala; kuthi isibulewe, izavuka ngosuku lwesithathu.
अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
32 Kodwa kabaqedisisanga lumutsho, basebesesaba ukumbuza.
किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।
33 Wasefika eKapenawume. Kwathi esendlini wababuza wathi: Beliphikisana ngani endleleni?
अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
34 Kodwa bathula; ngoba endleleni babephikisene ngokuthi ngubani omkhulu.
किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।
35 Wasehlala phansi wabiza abalitshumi lambili, wathi kubo: Uba umuntu ethanda ukuba ngowokuqala, uzakuba ngowokucina kubo bonke, lesisebenzi sabo bonke.
ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
36 Wasethatha umntwana omncane, wammisa phakathi kwabo; wamgona, wathi kubo:
तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
37 Loba ngubani owemukela omunye wabantwana abancane abanje ebizweni lami, wemukela mina; njalo loba ngubani owemukela mina, kemukeli mina, kodwa yena ongithumileyo.
यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
38 UJohane wasemphendula, wathi: Mfundisi, sabona omunye ongasilandeliyo ekhupha amadimoni ngebizo lakho; sasesimenqabela, ngoba engasilandeli.
अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
39 Kodwa uJesu wathi: Lingamenqabeli; ngoba kakho owenza umsebenzi wamandla ebizweni lami, njalo olamandla okukhuluma kubi ngami masinyane;
किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
40 ngoba ongamelani lathi, ungowethu.
तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
41 Ngoba loba ngubani ozalinathisa inkezo yamanzi ngebizo lami, ngoba lingabakaKristu, ngiqinisile ngithi kini: Kasoze alahlekelwa ngumvuzo wakhe.
यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।
42 Futhi loba ngubani okhubekisa omunye walaba abancinyane abakholwa kimi, kungcono kuye ukuthi ilitshe lokuchola ligaxwe entanyeni yakhe, abesephoselwa olwandle.
किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
43 Njalo uba isandla sakho sikukhubekisa, siqume; kungcono kuwe ukungena ekuphileni uyingini, kulokuthi ulezandla ezimbili usuke uye esihogweni, emlilweni ongacitshekiyo, (Geenna )
अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
44 lapho impethu yabo engafi khona, lomlilo ongacitshi khona.
यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna )
45 Njalo uba unyawo lwakho lukukhubekisa, luqume; kungcono kuwe ukungena ekuphileni uyisiqhwala, kulokuthi ulenyawo ezimbili uphoselwe esihogweni, emlilweni ongacitshekiyo, (Geenna )
यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
46 lapho impethu yabo engafi khona, lomlilo ongacitshi khona.
यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna )
47 Njalo uba ilihlo lakho likukhubekisa, likhuphe; kungcono kuwe ukungena embusweni kaNkulunkulu ulelihlo elilodwa, kulokuthi ulamehlo amabili uphoselwe esihogweni somlilo, (Geenna )
स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
48 lapho impethu yabo engafi khona, lomlilo ongacitshi khona.
तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। (Geenna )
49 Ngoba wonke uzatshwaywa ngomlilo; njalo wonke umhlatshelo uzatshwaywa ngetshwayi.
यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
50 Itshwayi lihle; kodwa uba itshwayi lingelabutshwayi, lizalivuselela ngani? Banini letshwayi phakathi kwenu, njalo lihlalisane ngokuthula.
लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।